"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १२" इत्यस्य संस्करणे भेदः

{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
पङ्क्तिः ४३:
देवक्षत्त्रः तस्य मधुः, मधोरनवरथः, अनवरथात् कुरुवत्सः, ततश्वा नुरथः, ततः पुरुहोत्रो जज्ञ । ततश्व अंशः, ततश्व सत्वतः, सत्वतादेते सात्वताः ।। ४-१२-१६ ।।
</poem>
 
[[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]