"ऋग्वेदः सूक्तं १.११२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
ईळे दयावाप्र्थिवीद्यावापृथिवी पूर्वचित्तये.अग्निंपूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।
याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम ॥गतम् ॥१॥
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।
याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥२॥
याभिर्धियो.अवथःकर्मन्निष्टये ताभिर... ॥
युवं तासां दिव्यस्य परशासनेप्रशासने विशां कषयथोक्षयथो अम्र्तस्यमज्मनाअमृतस्य मज्मना
याभिर्धेनुमस्वं पिन्वथो नरा ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥३॥
याभिः परिज्मा तनयस्य मज्मना दविमाताद्विमाता तूर्षु तरणिर्विभूषति ।
याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥४॥
याभिस्त्रिमन्तुरभवद विचक्षणस्ताभिर.. . ॥
याभी रेभं निव्र्तंनिवृतं सितमद्भ्य उदउद्वन्दनमैरयतं वन्दनमैरयतं सवर्द्र्शेस्वर्दृशे
याभिः कण्वं परप्र सिषासन्तमावतं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥५॥
याभिरन्तकं जसमानमारणे भुज्यंभुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।
याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर...जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥६॥
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।
याभिः पर्ष्निगुंपृश्निगुं पुरुकुत्समावतं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥७॥
याभिः शचीभिर्व्र्षणाशचीभिर्वृषणा पराव्र्जंपरावृजं परान्धंप्रान्धं शरोणंश्रोणं चक्षस एतवे कर्थःकृथः
याभिर्वर्तिकां गरसिताममुञ्चतन्ताभिर...ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥८॥
याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतमयाभिरजरावजिन्वतम्
याभिः कुत्सं शरुतर्यंश्रुतर्यं नर्यमावतं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥९॥
याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतमआजावजिन्वतम्
याभिर्वशमश्व्यं परेणिमावतंप्रेणिमावतं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥१०॥
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोक्षरतकोशो अक्षरत्
कक्षीवन्तं सतोतारंस्तोतारं याभिरावतं ताभिर.ताभिरू ..षु ऊतिभिरश्विना गतम् ॥११॥
याभी रसां कषोदसोद्नःक्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।
याभिस्त्रिशोक उस्रिया उदाजत ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥१२॥
याभिः सूर्यं परियाथः परावति मन्धातारं कषैत्रपत्येष्वावतमक्षैत्रपत्येष्वावतम्
याभिर्विप्रं परप्र भरद्वाजमावतं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥१३॥
याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्यावतमशम्बरहत्य आवतम्
याभिः पूर्भिद्ये तरसदस्युमावतंत्रसदस्युमावतं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥१४॥
याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।
याभिर्व्यश्वमुत पर्थिमावतंपृथिमावतं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥१५॥
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।
याभिः शारीराजतं सयूमरश्मयेस्यूमरश्मये ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥१६॥
याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।
याभिः शर्यातमवथो महाधने ताभिर..ताभिरू .षु ऊतिभिरश्विना गतम् ॥१७॥
याभिरङगिरोयाभिरङ्गिरो मनसा निरण्यथो.अग्रंनिरण्यथोऽग्रं गछथोगच्छथो विवरे गोर्णसःगोअर्णसः
याभिर्मनुं शूरमिषा समावतं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥१८॥
याभिः पत्नीर्विमदाय नयूहथुरान्यूहथुरा घ वा याभिररुणीरशिक्षतमयाभिररुणीरशिक्षतम्
याभिः सुदास ऊहथुः सुदेव्यं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥१९॥
याभिः शन्तातीशंताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुमयाभिरध्रिगुम्
ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम् ॥२०॥
ओम्यावतीं सुभरां रतस्तुभं ताभिर... ॥
याभिः कर्शानुमसनेकृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतमअर्वन्तमावतम्
मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥२१॥
मधु परियं भरथो यत सरड्भ्यस्ताभिर... ॥
याभिर्नरं गोषुयुधं नर्षाह्येनृषाह्ये कषेत्रस्यक्षेत्रस्य साता तनयस्य जिन्वथः ।
याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥२२॥
याभी रथानवथो याभिरर्वतस्ताभिर... ॥
याभिः कुत्समार्जुनेयं शतक्रतू परप्र तुर्वीतिं परप्रदभीतिमावतमदभीतिमावतम्
याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिर...ताभिरू षु ऊतिभिरश्विना गतम् ॥२३॥
अप्नस्वतीमश्विना वाचमस्मे कर्तंकृतं नो दस्रा वर्षणावृषणा मनीषाममनीषाम्
अद्यूत्ये.अवसेअद्यूत्येऽवसे नि हवयेह्वये वां वर्धेवृधे च नो भवतं वाजसातौ ॥२४॥
दयुभिरक्तुभिःद्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥२५॥
तन नो ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११२" इत्यस्माद् प्रतिप्राप्तम्