"ऋग्वेदः सूक्तं १.११३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
इदं शरेष्ठं जयोतिषां जयोतिरागाच्चित्रः परकेतो अजनिष्ट विभ्वा |
यथा परसूता सवितुः सवयमेवा रात्र्युषसे योनिमारैक ॥
रुशद्वत्सा रुशती शवेत्यागादारैगु कर्ष्णा सदनान्यस्याः |
समानबन्धू अम्र्ते अनुची दयावा वर्णं चरत आमिनाने ॥
समानो अध्वा सवस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे |
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥
भास्वती नेत्री सून्र्तानामचेति चित्रा वि दुरो न आवः |
परार्प्या जगद वयु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥
जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ तवम |
दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा ॥
कषत्राय तवं शरवसे तवं महीया इष्टये तवमर्थमिवत्वमित्यै |
विसद्र्शा जीविताभिप्रचक्ष उषा ... ॥
एषा दिवो दुहिता परत्यदर्शि वयुछन्ती युवतिः शुक्रवासाः |
विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगेव्युछ ॥
परायतीनामन्वेति पाथ आयतीनां परथमा शश्वतीनाम |
वयुछन्ती जीवमुदीरयन्त्युषा मर्तं कं चन बोधयन्ती ॥
उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य |
यन मानुषान यक्ष्यमाणानजीगस्तद देवेषु चक्र्षे भद्रमप्नः ॥
कियात्या यत समया भवाति या वयूषुर्याश्च नूनंव्युछान |
अनु पूर्वाः कर्पते वावशाना परदीध्याना जोषमन्याभिरेति ॥
ईयुष टे ये पूर्वतरामपश्यन वयुछन्तीमुषसं मर्त्यासः |
अस्माभिरू नु परतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान ॥
यावयद्द्वेषा रतपा रतेजाः सुम्नावरी सून्र्ता ईरयन्ती |
सुमङगलीर्बिभ्रती देववीतिमिहाद्योषः शरेष्ठतमाव्युछ ॥
शश्वत पुरोषा वयुवास देव्यथो अद्येदं वयावो मघोनी |
अथो वयुछादुत्तराननु दयूनजराम्र्ता चरति सवधाभिः ॥
वयञ्जिभिर्दिव आतास्वद्यौदप कर्ष्णां निर्णिजं देव्यावः |
परबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥
आवहन्ती पोष्या वार्याणि चित्रं केतुं कर्णुते चेकिताना |
ईयुषीणामुपमा शश्वतीनां विभातीनां परथमोषा वयश्वैत ॥
उदीर्ध्वं जीवो असुर्न आगादप परागात तम आ जयोतिरेति |
आरैक पन्थां यातवे सूर्यायागन्म यत्र परतिरन्त आयुः ॥
सयूमना वाच उदियर्ति वह्नि सतवानो रेभ उषसो विभातीः |
अद्या तदुछ गर्णते मघोन्यस्मे आयुर्नि दिदीहि परजावत ॥
या गोमतीरुषसः सर्ववीरा वयुछन्ति दाशुषे मर्त्याय |
वायोरिव सून्र्तानामुदर्के ता अश्वदा अश्नवत सोमसुत्वा ॥
माता देवानामदितेरनीकं यज्ञस्य केतुर्ब्र्हती वि भाहि |
परशस्तिक्र्द बरह्मणे नो वयुछा नो जने जनय विश्ववारे ॥
यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम |
तन नो ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११३" इत्यस्माद् प्रतिप्राप्तम्