"ऋग्वेदः सूक्तं १.११५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः |
आप्रा दयावाप्र्थिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ||
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात |
यत्रा नरो देवयन्तो युगानि वितन्वते परति भद्राय भद्रम ||
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः |
नमस्यन्तो दिव आ पर्ष्ठमस्थुः परि दयावाप्र्थिवी यन्ति सद्यः ||
तत सूर्यस्य देवत्वं तन महित्वं मध्या कर्तोर्विततं सं जभार |
यदेदयुक्त हरितः सधस्थादाद रात्री वासस्तनुते सिमस्मै ||
तन मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कर्णुते दयोरुपस्थे |
अनन्तमन्यद रुशदस्य पाजः कर्ष्णमन्यद धरितः सं भरन्ति ||
अद्या देवा उदिता सूर्यस्य निरंहसः पिप्र्ता नरवद्यात |
तन नो ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११५" इत्यस्माद् प्रतिप्राप्तम्