"ऋग्वेदः सूक्तं १.११५" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा दयावाप्र्थिवीद्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१॥
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चातपश्चात्
यत्रा नरो देवयन्तो युगानि वितन्वते परतिप्रति भद्राय भद्रम ॥भद्रम् ॥२॥
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पर्ष्ठमस्थुःपृष्ठमस्थुः परि दयावाप्र्थिवीद्यावापृथिवी यन्ति सद्यः ॥३॥
तत सूर्यस्यतत्सूर्यस्य देवत्वं तन महित्वंतन्महित्वं मध्या कर्तोर्विततं सं जभार ।
यदेदयुक्त हरितः सधस्थादाद रात्रीसधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥४॥
तन मित्रस्यतन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कर्णुतेकृणुते दयोरुपस्थेद्योरुपस्थे
अनन्तमन्यद रुशदस्यअनन्तमन्यद्रुशदस्य पाजः कर्ष्णमन्यद धरितःकृष्णमन्यद्धरितः सं भरन्ति ॥५॥
अद्या देवा उदिता सूर्यस्य निरंहसः पिप्र्तापिपृता नरवद्यातनिरवद्यात्
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥६॥
तन नो ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११५" इत्यस्माद् प्रतिप्राप्तम्