"ऋग्वेदः सूक्तं १.११६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
नासत्याभ्यां बर्हिरिव परप्र वर्ञ्जेवृञ्जे सतोमानियर्म्यभ्रियेवस्तोमाँ इयर्म्यभ्रियेव वातः ।
यावर्भगाय विमदाय जायां सेनाजुवा नयूहतूरथेनन्यूहतू रथेन ॥१॥
वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना ।
तद रासभोतद्रासभो नासत्या सहस्रमाजा यमस्य परधनेप्रधने जिगाय ॥२॥
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिनकश्चिन्ममृवाँ मम्र्वानवाहाःअवाहाः
तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥३॥
तिस्रः कषपस्त्रिरहातिव्रजद्भिर्नासत्याक्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः ।
समुद्रस्य धन्वन्नार्द्रस्य पारे तरिभीत्रिभी रथैः शतपद्भिः षळश्वैः ॥४॥
अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे ।
यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम ॥नावमातस्थिवांसम् ॥५॥
यमश्विना ददथुः शवेतमश्वमघाश्वायश्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति ।
तद वांतद्वां दात्रं महि कीर्तेन्यं भूतभूत्पैद्वो पैद्वोवाजी वाजीसदमिद धव्योसदमिद्धव्यो अर्यः ॥६॥
युवं नरा सतुवतेस्तुवते पज्रियाय कक्षीवते अरदतं पुरन्धिमपुरंधिम्
कारोतराच्छफादश्वस्य वर्ष्णःवृष्णः शतं कुम्भानसिञ्चतंकुम्भाँ सुरायाःअसिञ्चतं सुरायाः ॥७॥
हिमेनाग्निं घरंसमवारयेथांघ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तमअधत्तम्
ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥८॥
रबीसे अत्रिमश्विनावनीतमुन निन्यथुः सर्वगणं सवस्ति ॥
परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारमचक्रथुर्जिह्मबारम्
कषरन्नापोक्षरन्नापो न पायनाय राये सहस्राय तर्ष्यतेतृष्यते गोतमस्य ॥९॥
जुजुरुषो नासत्योत वव्रिं परामुञ्चतंप्रामुञ्चतं दरापिमिवद्रापिमिव चयवानातच्यवानात्
प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम् ॥१०॥
परातिरतं जहितस्यायुर्दस्रादित पतिमक्र्णुतं कनीनाम ॥
तद वांतद्वां नरा शंस्यं राध्यं चाभिष्टिमनचाभिष्टिमन्नासत्या नासत्या वरूथमवरूथम्
यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वन्दनाय ॥११॥
यद विद्वांसा निधिमिवापगूळ्हमुद दर्शतादूपथुर्वन्दनाय ॥
तद वांतद्वां नरा सनये दंस उग्रमाविषउग्रमाविष्कृणोमि कर्णोमितन्यतुर्न तन्यतुर्नव्र्ष्टिमवृष्टिम्
दध्यंदध्यङ्ह ह यन मध्वाथर्वणोयन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा परप्र यदीमुवाच ॥१२॥
अजोहवीन नासत्याअजोहवीन्नासत्या करा वां महे यामनयामन्पुरुभुजा पुरुभुजा पुरन्धिःपुरंधिः
शरुतंश्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम ॥हिरण्यहस्तमश्विनावदत्तम् ॥१३॥
आस्नो वर्कस्यवृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तमनासत्यामुमुक्तम्
उतो कविं पुरुभुजा युवं ह कर्पमाणमक्र्णुतंकृपमाणमकृणुतं विचक्षे ॥१४॥
चरित्रं हि वेरिवाछेदिवेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायामपरितक्म्यायाम्
सद्यो जङघामायसींजङ्घामायसीं विश्पलायै धने हिते सर्तवेप्रत्यधत्तमसर्तवे प्रत्यधत्तम् ॥१५॥
शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार ।
शतं मेषान वर्क्ये चक्षदानं रज्राश्वं तं पितान्धंचकार ।
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन ॥भिषजावनर्वन् ॥१६॥
आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वताजयन्तीकार्ष्मेवातिष्ठदर्वता जयन्ती
विश्वे देवा अन्वमन्यतअन्वमन्यन्त हर्द्भिःहृद्भिः समु शरियाश्रिया नासत्या सचेथे ॥१७॥
यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता ।
रेवदुवाह सचनो रथो वां वर्षभश्चवृषभश्च शिंशुमारश्च युक्ता ॥१८॥
रयिं सुक्षत्रं सवपत्यमायुःस्वपत्यमायुः सुवीर्यं नासत्या वहन्ता ।
आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम ॥दधतीमयातम् ॥१९॥
परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः ।
विभिन्दुना नासत्या रथेन वि पर्वतानजरयूपर्वताँ अयातमअजरयू अयातम् ॥२०॥
एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा ।
निरहतं दुछुनादुच्छुना इन्द्रवन्ता पर्थुश्रवसोपृथुश्रवसो वर्षणावरातीः ॥वृषणावरातीः ॥२१॥
शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः ।
शयवे चिन नासत्याचिन्नासत्या शचीभिर्जसुरये सतर्यं पिप्यथुर्गामस्तर्यं पिप्यथुर्गाम् ॥२२॥
अवस्यते सतुवतेस्तुवते कर्ष्णियायकृष्णियाय रजूयतेऋजूयते नासत्या शचीभिः ।
पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥२३॥
दश रात्रीरशिवेना नव दयूनवनद्धंद्यूनवनद्धं शनथितमप्स्वन्तःश्नथितमप्स्वन्तः
विप्रुतं रेभमुदनि परव्र्क्तमुन निन्यथुःप्रवृक्तमुन्निन्यथुः सोममिव सरुवेण ॥स्रुवेण ॥२४॥
परप्र वां दंसांस्यश्विनाववोचमस्य पतिः सयांस्यां सुगवः सुवीरः ।
उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥२५॥
उत पश्यन्नश्नुवन दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११६" इत्यस्माद् प्रतिप्राप्तम्