"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मध्वः सोमस्याश्विना मदाय परत्नोप्रत्नो होता विवासते वामवाम्
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥१॥
यो वामश्विना मनसो जवीयानजवीयान्रथः रथः सवश्वोस्वश्वो विश आजिगाति ।
येन गछथःगच्छथः सुक्र्तोसुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ॥यातम् ॥२॥
रषिंऋषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिंपाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणावृषणा चोदयन्ता ॥३॥
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिंदुरेवैरृषिं नरा वर्षणावृषणा रेभमप्सु ।
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ॥कृतानि ॥४॥
सुषुप्वांसं न निर्र्तेरुपस्थेनिरृतेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तमक्षियन्तम्
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥५॥
तद वांतद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मनपरिज्मन्
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतंकुम्भाँ मधूनामअसिञ्चतं मधूनाम् ॥६॥
युवं नरा सतुवतेस्तुवते कर्ष्णियायकृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
घोषायै चितचित्पितृषदे पित्र्षदे दुरोनेदुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम ॥अश्विनावदत्तम् ॥७॥
युवं शयावायश्यावाय रुशतीमदत्तं महः कषोणस्याश्विनाक्षोणस्याश्विना कण्वाय ।
प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥८॥
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ॥
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वमऊहथुराशुमश्वम्
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यंश्रवस्यं तरुत्रम ॥तरुत्रम् ॥९॥
एतानि वां शरवस्याश्रवस्या सुदानू बरह्माङगूषंब्रह्माङ्गूषं सदनं रोदस्योः ।
यद वांयद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ॥वाजम् ॥१०॥
सूनोर्मानेनाश्विना गर्णानागृणाना वाजं विप्राय भुरणा रदन्ता ।
अगस्त्ये बरह्मणाब्रह्मणा वाव्र्धानावावृधाना सं विश्पलां नासत्यारिणीतम ॥नासत्यारिणीतम् ॥११॥
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणावृषणा शयुत्रा ।
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ॥अश्विनाहन् ॥१२॥
युवं चयवानमश्विनाच्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
युवो रथं दुहिता सूर्यस्य सह शरियाश्रिया नासत्याव्र्णीत ॥नासत्यावृणीत ॥१३॥
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ॥समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥१४॥
अजोहवीदश्विना तौग्र्यो वां परोळ्हःप्रोळ्हः समुद्रमव्यथिर्जगन्वानसमुद्रमव्यथिर्जगन्वान्
निष टमूहथुःनिष्टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्तिवृषणा स्वस्ति ॥१५॥
अजोहवीदश्विना वर्तिका वामास्नो यतयत्सीममुञ्चतं सीममुञ्चतं वर्कस्यवृकस्य
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥१६॥
शतं मेषान वर्क्येमेषान्वृक्ये मामहानं तमः परणीतमशिवेनप्रणीतमशिवेन पित्रा ।
आक्षी रज्राश्वेऋज्राश्वे अश्विनावधत्तं जयोतिरन्धायज्योतिरन्धाय चक्रथुर्विचक्षे ॥१७॥
शुनमन्धाय भरमह्वयतभरमह्वयत्सा सावृकीरश्विना वर्कीरश्विना वर्षणावृषणा नरेति ।
जारः कनीन इव चक्षदान रज्राश्वःऋज्राश्वः शतमेकंचशतमेकं मेषान मेषान् ॥१८॥
मही वामूतिरश्विना मयोभूरुत सरामंस्रामं धिष्ण्या संरिणीथःसं रिणीथः
अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥१९॥
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ॥
अधेनुं दस्रा सतर्यंस्तर्यं विषक्टामपिन्वतंविषक्तामपिन्वतं शयवे अश्विनागामअश्विना गाम्
युवं शचीभिर्विमदाय जायां नयूहथुःन्यूहथुः पुरुमित्रस्य योषाम ॥योषाम् ॥२०॥
यवं वर्केणाश्विनावृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ॥ज्योतिश्चक्रथुरार्याय ॥२१॥
आथर्वणायाश्विना दधीचे.अश्व्यंदधीचेऽश्व्यं शिरः परत्यैरयतमप्रत्यैरयतम्
स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥२२॥
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ॥
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतंप्रावतं मे ।
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचंबृहन्तमपत्यसाचं शरुत्यंश्रुत्यं रराथाम ॥रराथाम् ॥२३॥
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तमअदत्तम्
तरिधात्रिधाशयावमश्विनाश्यावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानूऐरयतं सुदानू ॥२४॥
एतानि वामश्विना वीर्याणि परप्र पूर्व्याण्यायवो.अवोचनपूर्व्याण्यायवोऽवोचन्
बरह्मक्र्ण्वन्तोब्रह्म वर्षणाकृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥२५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११७" इत्यस्माद् प्रतिप्राप्तम्