"ऋग्वेदः सूक्तं १.११८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
आ वां रथो अश्विना शयेनपत्वा सुम्र्ळीकः सववान यात्वर्वां |
यो मर्त्यस्य मनसो जवीयान तरिवन्धुरो वर्षणा वातरंहाः ||
तरिवन्धुरेण तरिव्र्ता रथेन तरिचक्रेण सुव्र्ता यातमर्वाक |
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ||
परवद्यामना सुव्र्ता रथेन दस्राविमं शर्णुतं शलोकमद्रेः |
किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासोश्विना पुराजाः ||
आ वां शयेनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः |
ये अप्तुरो दिव्यासो न गर्ध्रा अभि परयो नासत्या वहन्ति ||
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहितासूर्यस्य |
परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके ||
उद वन्दनमैरतं दंसनाभिरुद रेभं दस्रा वर्षणा शचीभिः |
निष टौग्र्यं पारयथः समुद्रात पुनश्च्यवानं चक्रथुर्युवानम ||
युवमत्रये.अवनीताय तप्तमूर्जमोमानमश्विनावधत्तम |
युवं कण्वायापिरिप्ताय चक्षुः परत्यधत्तं सुष्टुतिं जुजुषाणा ||
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय |
अमुञ्चतं वर्तिकामंहसो निः परति जङघां विश्पलाया अधत्तम ||
युवं शवेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम |
जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वर्षणं वीड्वङगम ||
ता वां नरा सववसे सुजाता हवामहे अश्विना नाधमानाः |
आ न उप वसुमता रथेन गिरो जुसाना सुविताय यातम ||
आ शयेनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः |
हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो वयुष्टौ ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११८" इत्यस्माद् प्रतिप्राप्तम्