"ऋग्वेदः सूक्तं १.११९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे |
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः ॥
ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः |
सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत ॥
सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे |
युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम ॥
युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ |
यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः ॥
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम |
आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती ॥
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये |
युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा ॥
युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः |
कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत ॥
अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम |
सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥
उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति |
युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत ॥
युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः |
शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११९" इत्यस्माद् प्रतिप्राप्तम्