"ऋग्वेदः सूक्तं १.११९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानंश्रुष्टीवानं वरिवोधामभि परयः ॥प्रयः ॥१॥
ऊर्ध्वा धीतिः परत्यस्यप्रत्यस्य परयामन्यधायिप्रयामन्यधायि शस्मन समयन्तशस्मन्समयन्त आ दिशः ।
सवदामिस्वदामि घर्मं परतिप्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत ॥रथमश्विनारुहत् ॥२॥
सं यनयन्मिथः मिथः पस्प्र्धानासोपस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।
युवोरह परवणेप्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम ॥वरम् ॥३॥
युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्तास्वयुक्तिभिर्निवहन्ता पित्र्भ्यपितृभ्य आ ।
यासिष्टं वर्तिर्व्र्षणावर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥४॥
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यमशर्ध्यम्
आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्यायोषावृणीत जेन्या युवां पती ॥५॥
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये ।
युवं शयोरवसं पिप्यथुर्गवि परप्र दीर्घेण वन्दनस्तार्यायुषा ॥६॥
युवं वन्दनं निर्र्तंनिरृतं जरण्यया रथं न दस्रा करणा समिन्वथः ।
कषेत्रादाक्षेत्रादा विप्रं जनथो विपन्यया परप्र वामत्र विधते दंसना भुवत ॥भुवत् ॥७॥
अगछतंअगच्छतं कर्पमाणंकृपमाणं परावति पितुः सवस्यस्वस्य तयजसात्यजसा निबाधितमनिबाधितम्
सवर्वतीरितस्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥८॥
उत सयास्या वां मधुमन मक्षिकारपन मदेमधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ।
युवं दधीचो मन आ विवासथो.अथाविवासथोऽथा शिरः परतिप्रति वामश्व्यं वदत ॥वदत् ॥९॥
युवं पेदवे पुरुवारमश्विना सप्र्धांस्पृधां शवेतंश्वेतं तरुतारन्दुवस्यथःतरुतारं दुवस्यथः
शर्यैरभिद्युं पर्तनासुपृतनासु दुष्टरं चर्क्र्त्यमिन्द्रमिवचर्कृत्यमिन्द्रमिव चर्षणीसहमचर्षणीसहम् ॥१०॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११९" इत्यस्माद् प्रतिप्राप्तम्