"ऋग्वेदः सूक्तं १.१२०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
का राधद धोत्राश्विना वां को वां जोष उभयोः |
कथा विधात्यप्रचेताः ||
विद्वांसाविद दुरः पर्छेदविद्वानित्थापरो अचेताः |
नू चिन नु मर्ते अक्रौ ||
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य |
परार्चद दयमानो युवाकुः ||
वि पर्छामि पाक्या न देवान वषट्क्र्तस्याद्भुतस्य दस्रा |
पातं च सह्यसो युवं च रभ्यसो नः ||
पर या घोषे भर्गवाणे न शोभे यया वाचा यजति पज्रियो वाम |
परैषयुर्न विद्वान ||
शरुतं गायत्रं तकवानस्याहं चिद धि रिरेभाश्विना वाम |
आक्षी शुभस पती दन ||
युवं हयास्तं महो रन युवं वा यन निरततंसतम |
तानो वसू सुगोपा सयातं पातं नो वर्कादघायोः ||
मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गर्हेभ्यो धेनवो गुः |
सतनाभुजो अशिश्वीः ||
दुहीयन मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै |
इषे च नो मिमीतं धेनुमत्यै ||
अश्विनोरसनं रथमनश्वं वाजिनावतोः |
तेनाहं भूरि चाकन ||
अयं समह मा तनूह्याते जनाननु |
सोमपेयं सुखो रथः ||
अध सवप्नस्य निर्विदे.अभुञ्जतश्च रेवतः |
उभा ता बस्रि नश्यतः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२०" इत्यस्माद् प्रतिप्राप्तम्