"ऋग्वेदः सूक्तं १.१२०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
का राधद धोत्राश्विनाराधद्धोत्राश्विना वां को वां जोष उभयोः ।
कथा विधात्यप्रचेताः ॥१॥
विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः ।
विद्वांसाविद दुरः पर्छेदविद्वानित्थापरो अचेताः ।
नू चिन नुचिन्नु मर्ते अक्रौ ॥२॥
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य ।
परार्चद दयमानोप्रार्चद्दयमानो युवाकुः ॥३॥
वि पर्छामिपृच्छामि पाक्या न देवान वषट्क्र्तस्याद्भुतस्यदेवान्वषट्कृतस्याद्भुतस्य दस्रा ।
पातं च सह्यसो युवं च रभ्यसो नः ॥४॥
परप्र या घोषे भर्गवाणेभृगवाणे न शोभे यया वाचा यजति पज्रियो वामवाम्
प्रैषयुर्न विद्वान् ॥५॥
परैषयुर्न विद्वान ॥
शरुतंश्रुतं गायत्रं तकवानस्याहं चिद धिचिद्धि रिरेभाश्विना वामवाम्
आक्षी शुभसशुभस्पती पती दन ॥दन् ॥६॥
युवं हयास्तंह्यास्तं महो रन युवंरन्युवं वा यन निरततंसतमयन्निरततंसतम्
तानोता नो वसू सुगोपा सयातंस्यातं पातं नो वर्कादघायोः ॥वृकादघायोः ॥७॥
मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गर्हेभ्योगृहेभ्यो धेनवो गुः ।
सतनाभुजोस्तनाभुजो अशिश्वीः ॥८॥
दुहीयन मित्रधितयेदुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।
इषे च नो मिमीतं धेनुमत्यै ॥९॥
अश्विनोरसनं रथमनश्वं वाजिनावतोःवाजिनीवतोः
तेनाहं भूरि चाकन ॥१०॥
अयं समह मा तनूह्याते जनाननुजनाँ अनु
सोमपेयं सुखो रथः ॥११॥
अध सवप्नस्यस्वप्नस्य निर्विदे.अभुञ्जतश्चनिर्विदेऽभुञ्जतश्च रेवतः ।
उभा ता बस्रि नश्यतः ॥१२॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२०" इत्यस्माद् प्रतिप्राप्तम्