"महाभारतम्-02-सभापर्व-001" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
महाभारतम्/सभापर्व using AWB
पङ्क्तिः १३:
कृष्णाज्ञय मयेन सभानिर्माणारम्भः।। 3।।
<table>
<tr><td>
<tr><td><p> <B>।। श्रीवेदव्यासाय नमः।।</B> <td> 2-1-1x </p></tr>
 
'''।। श्रीवेदव्यासाय नमः।।''' <td> 2-1-1x
 
</tr>
<tr><td>
<tr><td><p> `नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।<BR>देवीं सरस्वतीं चैव (व्यासं)ततो जयमुदीरयेत्।। <td> 2-1-1a<BR>2-1-1b </p></tr>
 
`नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।<BR>देवीं सरस्वतीं चैव (व्यासं)ततो जयमुदीरयेत्।। <td> 2-1-1a<BR>2-1-1b
<tr><td><p> <B>जनमेजय उवाच। </B> <td> 2-1-2x </p></tr>
 
</tr>
 
<tr><td>
 
'''जनमेजय उवाच। ''' <td> 2-1-2x
 
</tr>
<tr><td>
<tr><td><p> अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा।<BR>किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ।। <td> 2-1-2a<BR>2-1-2b </p></tr>
 
अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा।<BR>किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ।। <td> 2-1-2a<BR>2-1-2b
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 2-1-3x </p></tr>
 
</tr>
 
<tr><td>
 
'''वैशम्पायन उवाच।''' <td> 2-1-3x
 
</tr>
<tr><td>
<tr><td><p> शृणु राजन्नवहितश्चरितं पूर्वकस्य ते।<BR>मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः।। <td> 2-1-3a<BR>2-1-3b </p></tr>
 
शृणु राजन्नवहितश्चरितं पूर्वकस्य ते।<BR>मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः।। <td> 2-1-3a<BR>2-1-3b
 
</tr>
<tr><td>
<tr><td><p> गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ।<BR>दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि।। <td> 2-1-4a<BR>2-1-4b </p></tr>
 
गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ।<BR>दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि।। <td> 2-1-4a<BR>2-1-4b
 
</tr>
<tr><td>
<tr><td><p> रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान्।<BR>एतानि पावकात्प्राप्य मुदा परमया युतः।<BR>तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः'।। <td> 2-1-5a<BR>2-1-5b<BR>2-1-5c </p></tr>
 
रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान्।<BR>एतानि पावकात्प्राप्य मुदा परमया युतः।<BR>तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः'।। <td> 2-1-5a<BR>2-1-5b<BR>2-1-5c
 
</tr>
<tr><td>
<tr><td><p> ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ।<BR>`पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्'।। <td> 2-1-6a<BR>2-1-6b </p></tr>
 
<tr><td><p> <b>मय उवाच।<b> <td> 2-1-7x </p></tr>
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ।<BR>`पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्'।। <td> 2-1-6a<BR>2-1-6b
 
</tr>
<tr><td>
 
<b>मय उवाच।<b> <td> 2-1-7x
 
</tr>
<tr><td>
<tr><td><p> प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः।<BR>अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः।। <td> 2-1-7a<BR>2-1-7x <BR>2-1-7b </p></tr>
 
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः।<BR>अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः।। <td> 2-1-7a<BR>2-1-7x <BR>2-1-7b
 
</tr>
<tr><td>
<tr><td><p> त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते।<BR>`अहं हि विश्वकर्मा वै असुराणां परन्तप।। <td> 2-1-8a<BR>2-1-8b </p></tr>
<tr><td><p> तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम्।। <td> 2-1-9a </p></tr>
 
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते।<BR>`अहं हि विश्वकर्मा वै असुराणां परन्तप।। <td> 2-1-8a<BR>2-1-8b
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 2-1-10x </p></tr>
 
</tr>
<tr><td>
 
तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम्।। <td> 2-1-9a
 
</tr>
 
<tr><td>
 
'''वैशम्पायन उवाच।''' <td> 2-1-10x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्तो महावीर्यः पार्थो मायाविदं मयम्।<BR>ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्'।। <td> 2-1-10a<BR>2-1-10b </p></tr>
 
एवमुक्तो महावीर्यः पार्थो मायाविदं मयम्।<BR>ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्'।। <td> 2-1-10a<BR>2-1-10b
 
</tr>
<tr><td>
<tr><td><p> कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर।<BR>प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते।। <td> 2-1-11a<BR>2-1-11b </p></tr>
 
<tr><td><p><B>मय उवाच।</B> <td> 2-1-12x </p></tr>
कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर।<BR>प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते।। <td> 2-1-11a<BR>2-1-11b
 
</tr>
<tr><td>
 
'''मय उवाच।''' <td> 2-1-12x
 
</tr>
<tr><td>
<tr><td><p> प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्'।<BR>युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ।। <td> 2-1-12a<BR>2-1-12b </p></tr>
 
प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्'।<BR>युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ।। <td> 2-1-12a<BR>2-1-12b
 
</tr>
<tr><td>
<tr><td><p> प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन।<BR>अहं हि विश्वकर्मा वै दानवानां महाकविः।। <td> 2-1-13a<BR>2-1-13b </p></tr>
 
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन।<BR>अहं हि विश्वकर्मा वै दानवानां महाकविः।। <td> 2-1-13a<BR>2-1-13b
 
</tr>
<tr><td>
<tr><td><p> `सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव।<BR>`दानवानां पुरा पार्थ प्रासादा हि मया कृताः।। <td> 2-1-14a<BR>2-1-14b </p></tr>
 
`सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव।<BR>`दानवानां पुरा पार्थ प्रासादा हि मया कृताः।। <td> 2-1-14a<BR>2-1-14b
 
</tr>
<tr><td>
<tr><td><p> रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः।<BR>उद्यानानि च रम्याणि सरांसि विविधानि च।। <td> 2-1-15a<BR>2-1-15b </p></tr>
 
रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः।<BR>उद्यानानि च रम्याणि सरांसि विविधानि च।। <td> 2-1-15a<BR>2-1-15b
 
</tr>
<tr><td>
<tr><td><p> विचित्राणि च वस्त्राणि कामगानि रथानि च।<BR>नगराणि विशालानि साट्टप्राकारवन्ति च।। <td> 2-1-16a<BR>2-1-16b </p></tr>
 
विचित्राणि च वस्त्राणि कामगानि रथानि च।<BR>नगराणि विशालानि साट्टप्राकारवन्ति च।। <td> 2-1-16a<BR>2-1-16b
 
</tr>
<tr><td>
<tr><td><p> वाहनानि च मुख्यानि विचित्राणि सहस्रशः।<BR>बिलानि रमणीयानि सुखयुक्तानि वै भृशम्।<BR>एते कृता मया तस्मादिच्छामि फल्गुन'।। <td> 2-1-17a<BR>2-1-17b<BR>2-1-17c </p></tr>
 
वाहनानि च मुख्यानि विचित्राणि सहस्रशः।<BR>बिलानि रमणीयानि सुखयुक्तानि वै भृशम्।<BR>एते कृता मया तस्मादिच्छामि फल्गुन'।। <td> 2-1-17a<BR>2-1-17b<BR>2-1-17c
<tr><td><p> <B>अर्जुन उवाच।</B> <td> 2-1-18x </p></tr>
 
</tr>
 
<tr><td>
 
'''अर्जुन उवाच।''' <td> 2-1-18x
 
</tr>
<tr><td>
<tr><td><p> प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया।<BR>एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया।। <td> 2-1-18a<BR>2-1-18b </p></tr>
 
प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया।<BR>एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया।। <td> 2-1-18a<BR>2-1-18b
 
</tr>
<tr><td>
<tr><td><p> न चापि तव सङ्कल्पं मोघमिच्छामि दानव।<BR>कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि।। <td> 2-1-19a<BR>2-1-19b </p></tr>
 
न चापि तव सङ्कल्पं मोघमिच्छामि दानव।<BR>कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि।। <td> 2-1-19a<BR>2-1-19b
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 2-1-20x </p></tr>
 
</tr>
 
<tr><td>
 
'''वैशम्पायन उवाच।''' <td> 2-1-20x
 
</tr>
<tr><td>
<tr><td><p> चोदितो वासुदेवस्तु मयं प्रति नरर्षभ।<BR>मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति।। <td> 2-1-20a<BR>2-1-20b </p></tr>
 
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ।<BR>मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति।। <td> 2-1-20a<BR>2-1-20b
 
</tr>
<tr><td>
<tr><td><p> ततो विचिन्त्य मनसा लोकनाथः प्रजापितः।<BR>चोदयामास तं कृष्णः सभा वै क्रियतामिति।। <td> 2-1-21a<BR>2-1-21b </p></tr>
 
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः।<BR>चोदयामास तं कृष्णः सभा वै क्रियतामिति।। <td> 2-1-21a<BR>2-1-21b
 
</tr>
<tr><td>
<tr><td><p> यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर।<BR>धर्मराजस्य दयितां यादृशीमिह मन्यसे।। <td> 2-1-22a<BR>2-1-22b </p></tr>
 
यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर।<BR>धर्मराजस्य दयितां यादृशीमिह मन्यसे।। <td> 2-1-22a<BR>2-1-22b
 
</tr>
<tr><td>
<tr><td><p> यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः।<BR>मनुष्यलोके सकले तादृशीं कुरु वै सभाम्।। <td> 2-1-23a<BR>2-1-23b </p></tr>
 
यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः।<BR>मनुष्यलोके सकले तादृशीं कुरु वै सभाम्।। <td> 2-1-23a<BR>2-1-23b
 
</tr>
<tr><td>
<tr><td><p> यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया।<BR>आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम्।। <td> 2-1-24a<BR>2-1-24b </p></tr>
 
यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया।<BR>आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम्।। <td> 2-1-24a<BR>2-1-24b
 
</tr>
 
<tr><td>
 
'''वैशम्पायन उवाच।''' <td> 2-1-25x
 
</tr>
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 2-1-25x </p></tr>
<tr><td>
<tr><td><p> प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा।<BR>विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्।। <td> 2-1-25a<BR>2-1-25b </p></tr>
 
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा।<BR>विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्।। <td> 2-1-25a<BR>2-1-25b
 
</tr>
<tr><td>
<tr><td><p> ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे।<BR>सर्वमेतत्समावेद्य दर्शयामासतुर्मयम्।। <td> 2-1-26a<BR>2-1-26b </p></tr>
 
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे।<BR>सर्वमेतत्समावेद्य दर्शयामासतुर्मयम्।। <td> 2-1-26a<BR>2-1-26b
 
</tr>
<tr><td>
<tr><td><p> तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा। <BR>स तु तां प्रतिजग्राह मयः सत्कृत्य भारत।। <td> 2-1-27a<BR>2-1-27b </p></tr>
 
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा। <BR>स तु तां प्रतिजग्राह मयः सत्कृत्य भारत।। <td> 2-1-27a<BR>2-1-27b
 
</tr>
<tr><td>
<tr><td><p> स पूर्वदेवचरितं तदा तत्र विशाम्पते।<BR>कथयामास दैतेयः पाण्डुपुत्रेषु भारत।। <td> 2-1-28a<BR>2-1-28b </p></tr>
 
स पूर्वदेवचरितं तदा तत्र विशाम्पते।<BR>कथयामास दैतेयः पाण्डुपुत्रेषु भारत।। <td> 2-1-28a<BR>2-1-28b
 
</tr>
<tr><td>
<tr><td><p> स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु।<BR>सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम्।। <td> 2-1-29a<BR>2-1-29b </p></tr>
 
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु।<BR>सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम्।। <td> 2-1-29a<BR>2-1-29b
 
</tr>
<tr><td>
<tr><td><p> अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः।<BR>पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः।। <td> 2-1-30a<BR>2-1-30b<BR>
 
<tr><td><p> तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः।<BR>धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्।।<td> 2-1-31a<BR>2-1-31b </p></tr>
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः।<BR>पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः।। <td> 2-1-30a<BR>2-1-30b<BR>
<tr><td>
 
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः।<BR>धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्।।<td> 2-1-31a<BR>2-1-31b
 
</tr>
<tr><td>
<tr><td><p> सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्।<BR> दशकिष्कुसहस्रां तां मापयामास सर्वतः।। <td> 2-1-31a<BR>2-1-32b</p></tr>
 
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्।<BR> दशकिष्कुसहस्रां तां मापयामास सर्वतः।। <td> 2-1-31a<BR>2-1-32b
<tr><td><p> ।। इति श्रीमन्महाभारते सभापर्वणि <br>मन्त्रपर्वणि प्रथमोऽध्यायः।। 1।। </p></tr><td></table>2-1-1 सभाo ।। 2-1-28 पूर्वदेवो वृषपर्वा दानवस्तस्य चरितं बिन्दुसरसि यज्ञकरणादि ।।
 
</tr>
 
<tr><td>
 
।। इति श्रीमन्महाभारते सभापर्वणि <br>मन्त्रपर्वणि प्रथमोऽध्यायः।। 1।।
 
</tr><td></table>2-1-1 सभाo ।। 2-1-28 पूर्वदेवो वृषपर्वा दानवस्तस्य चरितं बिन्दुसरसि यज्ञकरणादि ।।
{{footer
| previous = [[महाभारतम्-02-सभापर्व|सभापर्व]]
| next = [[महाभारतम्-02-सभापर्व-002|सभापर्व-002]]
}}
 
[[वर्गः:महाभारतम्/सभापर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-02-सभापर्व-001" इत्यस्माद् प्रतिप्राप्तम्