"ऋग्वेदः सूक्तं १.१२३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
पर्थूपृथू रथो दक्षिणाया अयोज्यैनं देवासो अम्र्तासोअमृतासो अस्थुः ।
कर्ष्णादुदस्थादर्याकृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषायक्षयायमानुषाय क्षयाय ॥१॥
पूर्वा विश्वस्माद भुवनादबोधिविश्वस्माद्भुवनादबोधि जयन्ती वाजं बर्हतीबृहती सनुत्री ।
उच्चा वयख्यद युवतिःव्यख्यद्युवतिः पुनर्भूरोषा अगन परथमाअगन्प्रथमा पूर्वहूतौ ॥२॥
यदद्य भागं विभजासि नर्भ्यनृभ्य उषो देवि मर्त्यत्रा सुजाते ।
देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥३॥
गर्हं-गर्हमहनागृहंगृहमहना यात्यछायात्यच्छा दिवे-दिवेदिवेदिवे अधि नामा दधाना ।
सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥४॥
सिषासन्ती दयोतना शश्वदागादग्रम-अग्रमिद भजतेवसूनाम ॥
भगस्य सवसास्वसा वरुणस्य जामिरुषः सून्र्तेसूनृते परथमाप्रथमा जरस्व ।
पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥५॥
उदीरतां सूनृता उत्पुरंधीरुदग्नयः शुशुचानासो अस्थुः ।
उदीरतां सून्र्ता उत पुरन्धीरुदग्नयः शुशुचानासोस्थुः ।
सपार्हास्पार्हा वसूनि तमसापगूळ्हाविष कर्ण्वन्त्युषसोतमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥६॥
अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते ।
परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥७॥
सद्र्शीरद्यसदृशीरद्य सद्र्शीरिदुसदृशीरिदु शवोश्वो दीर्घं सचन्ते वरुणस्यधामवरुणस्य धाम
अनवद्यास्त्रिंशतं योजनान्येकैका करतुंक्रतुं परियन्तिपरि सद्यःयन्ति सद्यः ॥८॥
जानत्यह्नः परथमस्यप्रथमस्य नाम शुक्रा कर्ष्णादजनिष्टकृष्णादजनिष्ट शवितीचीश्वितीची
रतस्यऋतस्य योषा न मिनाति धामाहर अहर्निष्क्र्तमाचरन्ती ॥धामाहरहर्निष्कृतमाचरन्ती ॥९॥
कन्येव तन्वा शाशदानानेषिशाशदानाँ एषि देवि देवमियक्षमाणमदेवमियक्षमाणम्
संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कर्णुषेकृणुषे विभाती ॥१०॥
सुसंकाशा मात्र्म्र्ष्टेवमातृमृष्टेव योषाविस्तन्वं कर्णुषेकृणुषे दर्शेदृशे कमकम्
भद्रा तवमुषोत्वमुषो वितरं वयुछव्युच्छतत तेतत्ते अन्या उषसोनशन्तउषसो नशन्त ॥११॥
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।
परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमानाुषासःवहमाना उषासः ॥१२॥
ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि ।
रतस्य रश्मिमनुयछमाना भद्रम-भद्रं करतुमस्मासु धेहि ।
उषो नो अद्य सुहवा वयुछास्मासुव्युच्छास्मासु रायो मघवत्सु च सयुःस्युः ॥१३॥
 
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२३" इत्यस्माद् प्रतिप्राप्तम्