"ऋग्वेदः सूक्तं १.१२४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
उषा उछन्ती समिधाने अग्ना उद्यन सूर्य उर्विया जयोतिरश्रेत |
देवो नो अत्र सविता नवर्थं परासावीद दविपत पर चतुष्पदित्यै ||
अमिनती दैव्यानि वरतानि परमिनती मनुष्या युगानि |
ईयुषीणामुपमा शश्वतीनामायतीनां परथमोषा वयद्यौत ||
एषा दिवो दुहिता परत्यदर्शि जयोतिर्वसाना समना पुरस्तात |
रतस्य पन्थामन्वेति साधु परजानतीव न दिशो मिनाति ||
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरक्र्त परियाणि |
अद्मसन न ससतो बोधयन्ती शश्वत्तमागात पुनरेयुषीणाम ||
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यक्र्त पर केतुम |
वयु परथते वितरं वरीय ओभा पर्णन्ती पित्रोरुपस्था ||
एवेदेषा पुरुतमा दर्शे कं नाजामिं न परि वर्णक्ति जामिम |
अरेपसा तन्वा शाशदाना नार्भादीषते न महोविभाती ||
अभ्रातेव पुंस एति परतीची गर्तारुगिव सनये धनानाम |
जायेय पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ||
सवसा सवस्रे जयायस्यै योनिमारैगपैत्यस्याः परतिचक्ष्येव |
वयुछन्ती रश्मिभिः सूर्यस्याञ्ज्यङकते समनगा इवव्राः ||
आसां पूर्वासामहसु सवसॄणामपरा पूर्वामभ्येति पश्चात |
ताः परत्नवन नव्यसीर्नूनमस्मे रेवदुछन्तु सुदिना उषासः ||
पर बोधयोषः पर्णतो मघोन्यबुध्यमानाः पणयः ससन्तु |
रेवदुछ मघवद्भ्यो मघोनि रेवत सतोत्रे सून्र्ते जारयन्ती ||
अवेयमश्वैद युवतिः पुरस्ताद युङकते गवामरुणानामनीकम |
वि नूनमुछादसति पर केतुर्ग्र्हं-गर्हमुप तिष्ठाते अग्निः ||
उत ते वयश्चिद वसतेरपप्तन नरश्च ये पितुभाजो वयुष्टौ |
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ||
अस्तोढ्वं सतोम्या बरह्मणा मे.अवीव्र्धध्वमुशतीरुषासः |
युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं चवाजम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२४" इत्यस्माद् प्रतिप्राप्तम्