"ऋग्वेदः सूक्तं १.१२४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उषा उछन्तीउच्छन्ती समिधाने अग्ना उद्यन सूर्यउद्यन्सूर्य उर्विया जयोतिरश्रेतज्योतिरश्रेत्
देवो नो अत्र सविता नवर्थंन्वर्थं परासावीद दविपत परप्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥१॥
अमिनती दैव्यानि वरतानिव्रतानि परमिनतीप्रमिनती मनुष्या युगानि ।
ईयुषीणामुपमा शश्वतीनामायतीनां परथमोषाप्रथमोषा वयद्यौत ॥व्यद्यौत् ॥२॥
एषा दिवो दुहिता परत्यदर्शिप्रत्यदर्शि जयोतिर्वसानाज्योतिर्वसाना समना पुरस्तातपुरस्तात्
रतस्यऋतस्य पन्थामन्वेति साधु परजानतीवप्रजानतीव न दिशो मिनाति ॥३॥
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरक्र्तइवाविरकृत परियाणिप्रियाणि
अद्मसन नअद्मसन्न ससतो बोधयन्ती शश्वत्तमागात पुनरेयुषीणाम ॥शश्वत्तमागात्पुनरेयुषीणाम् ॥४॥
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यक्र्तजनित्र्यकृत परप्र केतुमकेतुम्
वयुव्यु परथतेप्रथते वितरं वरीय ओभा पर्णन्तीपृणन्ती पित्रोरुपस्था ॥५॥
एवेदेषा पुरुतमा दर्शेदृशे कं नाजामिं न परि वर्णक्तिवृणक्ति जामिमजामिम्
अरेपसा तन्वा शाशदाना नार्भादीषते न महोविभातीमहो विभाती ॥६॥
अभ्रातेव पुंस एति परतीचीप्रतीची गर्तारुगिव सनये धनानामधनानाम्
जायेयजायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥७॥
सवसास्वसा सवस्रेस्वस्रे जयायस्यैज्यायस्यै योनिमारैगपैत्यस्याः परतिचक्ष्येवप्रतिचक्ष्येव
वयुछन्तीव्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङकतेसूर्यस्याञ्ज्यङ्क्ते समनगा इवव्राःइव व्राः ॥८॥
आसां पूर्वासामहसु सवसॄणामपरास्वसॄणामपरा पूर्वामभ्येति पश्चातपश्चात्
ताः परत्नवनप्रत्नवन्नव्यसीर्नूनमस्मे नव्यसीर्नूनमस्मे रेवदुछन्तुरेवदुच्छन्तु सुदिना उषासः ॥९॥
परप्र बोधयोषः पर्णतोपृणतो मघोन्यबुध्यमानाः पणयः ससन्तु ।
रेवदुछरेवदुच्छ मघवद्भ्यो मघोनि रेवतरेवत्स्तोत्रे सतोत्रे सून्र्तेसूनृते जारयन्ती ॥१०॥
अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते गवामरुणानामनीकम् ।
अवेयमश्वैद युवतिः पुरस्ताद युङकते गवामरुणानामनीकम ।
वि नूनमुछादसतिनूनमुच्छादसति परप्र केतुर्ग्र्हं-गर्हमुपकेतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥११॥
उतउत्ते ते वयश्चिद वसतेरपप्तन नरश्चवयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो वयुष्टौव्युष्टौ
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥१२॥
अस्तोढ्वं सतोम्यास्तोम्या बरह्मणाब्रह्मणा मे.अवीव्र्धध्वमुशतीरुषासःमेऽवीवृधध्वमुशतीरुषासः
युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं चवाजम वाजम् ॥१३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२४" इत्यस्माद् प्रतिप्राप्तम्