"गरुडपुराणम्/आचारकाण्डः/अध्यायः १६०" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १५:
धन्वन्तरिरुवाच ।
निदानं विद्रधेर्वक्ष्ये गुल्मस्य शृणु शुश्रुत ! ।
भुक्तैः पर्युषितात्युष्णशुष्करूक्षविदाहिभिः ॥ १,१६०.१ ॥</br />
जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः ।
दुष्टसत्वङ्मांसमेदोऽस्थिमदामृष्टोदराश्रयः ॥ १,१६०.२ ॥</br />
यः शोथो बहिरन्तश्च महाशूलो महारुजः ।
वृत्तः स्यादायतो यो वा स्मृतो रोगः स विद्रधिः ॥ १,१६०.३ ॥</br />
दोषैः पृथक्समुदितैः शोणितेन स्त्रतेन च ।
वहते तत्र तत्राङ्गे दारुणे ग्रथितोऽस्त्रुतः ॥ १,१६०.४ ॥</br />
अन्तरा दारुणश्चैव गम्भीरो गुल्मवर्धनः ।
वल्मीकवत्समुत्स्त्रावी ह्यग्निमान्द्यञ्च जायते ॥ १,१६०.५ ॥</br />
नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणि ।
हृदये वेपमाने तु तत्रतत्रातितीव्ररुक् ॥ १,१६०.६ ॥</br />
श्यामारुणशिरोत्थानपाको विषमसंस्थितिः ।
संज्ञाच्छेदभ्रमानाहस्यन्दसर्पणशब्दवान् ॥ १,१६०.७ ॥</br />
रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान् ।
क्षिप्तोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात् ॥ १,१६०.८ ॥</br />
संक्लेशशीतकस्तम्भजृम्भारोचकगौरवाः ।
चिरोत्थानोऽविपाकश्च संकीर्णः सन्निपातजः ॥ १,१६०.९ ॥</br />
सामर्थ्याच्चात्र विड्भेदो बाह्याभ्यन्तरलक्षणम् ।
कृष्णस्फोटावृतश्यामस्तीव्रदाहरुजाज्वरः ॥ १,१६०.१० ॥</br />
पित्तलिङ्गोऽसृजा बाह्ये स्त्रीणामेव तथान्तरम् ।
शस्त्राद्यैरभिघातोत्थरक्तैश्च रोगकारणम् ॥ १,१६०.११ ॥</br />
क्षतोत्थो वायुना क्षिप्तः स रक्तः पित्तमीरयन् ।
पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्युपद्रवम् ॥ १,१६०.१२ ॥</br />
तेनोपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः ।
नाभौ हि ध्मातं चेद्बस्तौ मूत्रकृच्छ्रञ्चजायते ॥ १,१६०.१३ ॥</br />
श्वासप्रश्वासरोधश्च प्लीहायामतितृट्परम् ।
गलरोधश्च क्लोम्नि स्यात्सर्वाङ्गप्ररुजा हृदि ॥ १,१६०.१४ ॥</br />
प्रमोहस्तमकः कासौ हृदयोद्धट्टनन्तथा ।
कुक्षिपार्श्वान्तरे चैव कुक्षौ दोषोपजन्म च ॥ १,१६०.१५ ॥</br />
तथा चेदूरुसन्धौ च वङ्क्षणे कटिपृष्ठयोः ।
पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम् ॥ १,१६०.१६ ॥</br />
आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् ।
नाभेरूर्ध्वमुखात्पक्वात्प्रद्रवन्त्यपरे गुदात् ॥ १,१६०.१७ ॥</br />
गुदास्तनाभिजे विद्याद्दोषक्लेदोच्चविद्रधौ ।
कुरुते स्वाधिष्ठानस्य विवर्तं सन्निपातजः ॥ १,१६०.१८ ॥</br />
पक्वो हि नाभिवस्तिस्थो भिन्नोऽन्तर्बहिरेव वा ।
पाकश्चान्तः प्रवृद्धस्य क्षीणस्योपद्रवार्दितः ॥ १,१६०.१९ ॥</br />
विद्रधिश्च भवेत्तत्र पापानां पापयोषिताम् ।
मृते तु गर्भगे चैव सम्भवेच्छ्वयथर्घनः ॥ १,१६०.२० ॥</br />
स्तने समत्थे दुःखं वा बाह्यविद्रधिलक्षणम् ।
नारीणां सूक्ष्मरक्तत्वात्कन्यायान्तु न जायते ॥ १,१६०.२१ ॥</br />
क्रुद्धो रुद्धगतिर्वायुः शेफमूलकरो?हि सः ।
मुष्कवङ्क्षणतः प्राप्य फलकोषातिवाहिनीम् ॥ १,१६०.२२ ॥</br />
आपीड्य धमनीवृद्धिं करोति फलकोषयोः ।
दोषो मेदःसु तत्रास्ते सवृद्धिः सप्तधा गदः ॥ १,१६०.२३ ॥</br />
मूत्रन्तयोरप्यनिलाद्बाह्ये वाभ्यन्तरे तथा ।
वातपूर्णः खरस्पर्शो रूक्षो वाताच्च दाहकृत् ॥ १,१६०.२४ ॥</br />
पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् ।
कफात्तीव्रो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ॥ १,१६०.२५ ॥</br />
कृष्णः स्फोटावृतः पिण्डों वृद्धिलिङ्गश्च रक्ततः ।
कफवन्मेदसां वृद्धिर्मृदुतालफलोपमः ॥ १,१६०.२६ ॥</br />
मूत्रधारणशीलस्य मूत्रजस्तत्र गच्छतः ।
अलोभः पूर्णधृतिमान्क्षोभं याति सरन्मृदु ॥ १,१६०.२७ ॥</br />
मूत्रकृच्छ्रमधस्ताच्च वलयः फलकोषयोः ।
वातकोपिभिसहारैः शीततोयावगाहनैः ॥ १,१६०.२८ ॥</br />
विण्मूत्रधारणाच्चैव विषमाङ्गविचेष्टनैः ।
क्षोभितैः क्षोभितौजाश्च क्षीणान्तर्देहिनो यदा ॥ १,१६०.२९ ॥</br />
पवनो विगुणीभूय शोणितं तदधोनयेत् ।
कुर्यात्तत्क्षणसन्धिस्थो ग्रन्थ्याभः श्वयथुस्तदा ॥ १,१६०.३० ॥</br />
उपेक्ष्यमाणस्य च गुल्मवृद्धिमाध्मानरुग्वै विविधाश्च रोगाः ।
सुपीडितोऽन्तः स्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मूर्ध्नि ॥ १,१६०.३१ ॥</br />
रक्तवृद्धिरसाध्येऽयं वातवृद्धिसमाकृतिः ।
रूक्षकृष्णारुणशिरा ऊर्णावृतगवाक्षवत् ॥ १,१६०.३२ ॥</br />
वातोऽष्टधा पृथदौषैः संस्पृष्टैर्निचयं गतः ।
आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः ॥ १,१६०.३३ ॥</br />
ज्वरमूर्छातिसारैश्च वमनाद्यैश्च कर्मभिः ।
कर्शितो बलवान्याति शीतार्तश्च बुभुक्षितः ॥ १,१६०.३४ ॥</br />
यः पिबत्यन्नपानानि लङ्घनप्लावनादिकम् ।
सेवते हीनसंज्ञाभिरर्दितः समुदीरयन् ॥ १,१६०.३५ ॥</br />
स्नेहस्वेदावनभ्यस्य शोषणं वा निषेवयेत् ।
शुद्धो वा सुद्धिहानिर्वा भजेत स्पन्दनानि वा ॥ १,१६०.३६ ॥</br />
वातोल्बणास्तस्य मलाः पृथक्चैव हि तेऽथवा ।
सर्वो रक्तयुतो वाताद्देहस्नोतोऽनुसारिणः ॥ १,१६०.३७ ॥</br />
ऊर्ध्वाधोमार्गमावृत्य वायुः शूलं करोति वै ।
स्पर्शोपलभ्यं गुल्मोत्थमुष्णं ग्रन्थिस्वरूपिणम् ॥ १,१६०.३८ ॥</br />
कर्षणात्कफविड्घातैर्मार्गस्यावरणेन वा ।
वायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः ॥ १,१६०.३९ ॥</br />
स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये ।
ततः पिण्डकवच्छ्लेष्मा मलसंसृष्ट एव च ॥ १,१६०.४० ॥</br />
गुलम इत्युच्यते बस्तिनाभिहृत्पार्श्वसंश्रयः ।
वातजन्ये शिरः शूलज्वर प्लीहान्त्रकूजनम् ॥ १,१६०.४१ ॥</br />
वेधः सूच्येव विड्भ्रंशः कृच्छ्रे मूत्रं प्रवर्तते ।
गात्रे मुखे पदे शोथः ह्यग्निमान्द्यं तथैव च ॥ १,१६०.४२ ॥</br />
रूक्षकृष्णत्वगादित्वं चलत्वादनिलस्यच ।
अनिरूपितसंस्थानो विविधाञ्जनयेद्व्यथाम् ॥ १,१६०.४३ ॥</br />
पिपीलिकाव्याप्त इव गुल्मः स्फुरति नुद्यते ।
पित्ताद्दाहाम्लकौ मूर्छा विड्भेदः स्वेदतृड्ज्वराः ॥ १,१६०.४४ ॥</br />
हारिद्रयं सर्वगात्रेषु गुल्माच्छोथस्य दर्शनम् ।
हीयते दीप्यते श्लेष्मा स्वस्थानं दहतीवच ॥ १,१६०.४५ ॥</br />
कफात्स्तैमित्यमरुचिः सदनं शिरसि ज्वरः ।
पीनसालस्यहृल्लासौ शुक्लकृष्णत्वगादिता ॥ १,१६०.४६ ॥</br />
गुल्मो गभीरः कठिनो गुरुर्गर्भस्थबालवत् ।
स्वस्थानस्था अधावन्तस्तत एवात्र मारकाः ॥ १,१६०.४७ ॥</br />
प्रायस्तु यत्तद्द्वन्द्वोत्था गुल्माः संसृष्टमैथुनाः ।
सर्वजस्तीव्ररुग्दाहः शीघ्रपाकी घनोन्नतः ॥ १,१६०.४८ ॥</br />
सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायते ।
ऋतौ या चैव शूलार्ता यति वा योनिरोगिणी ॥ १,१६०.४९ ॥</br />
सेवते वानिलांश्च स्त्री क्रुद्धस्तस्याः समीरणः ।
निरुध्यात्यार्तवं योन्यां प्रतिमासं व्यवस्थितम् ॥ १,१६०.५० ॥</br />
सुक्षौ करोति तद्गर्भे लिङ्गमाविष्करोति च ।
हृल्लासदौहृदस्तन्यदर्शनं कामचारिता ॥ १,१६०.५१ ॥</br />
क्रमेण वायोः संसर्गात्पित्तं योनिषु सञ्चयम् ।
रक्तस्य कुरुते तस्या वातपित्तोक्तगुल्मजान् ॥ १,१६०.५२ ॥</br />
गर्भाशये च सुतरां शूलांश्चैवासृगाश्रये ।
योनिस्त्रावश्च दौर्गन्ध्यं भूयः स्यन्दनवेदने ॥ १,१६०.५३ ॥</br />
कदापि गर्भवद्गुल्मः सर्वे ते रतिसम्भवाः ।
पाकञ्चिरेण भजते नैधते विद्रधिः पुनः ॥ १,१६०.५४ ॥</br />
पच्यते शीघ्रमत्यर्थं दुष्टरक्ताश्रयस्तु सः ।
अतः शीघ्रं विदाहित्वाद्वद्रधिः सोऽभीधीयते ॥ १,१६०.५५ ॥</br />
गुल्मान्तारश्रये बस्तिदाहश्च प्लीहवेदना ।
अग्निवर्णबलभ्रंशो वेगानां वा प्रवर्तनम् ॥ १,१६०.५६ ॥</br />
अतो विपर्यये बाह्यकोष्ठाङ्गेषु च नातिरुक् ।
वैवर्ण्यमथ वा कासो बहिरुन्नतताधिकम् ॥ १,१६०.५७ ॥</br />
साटोपमत्युग्ररुजमाध्मानमुदरे भृशम् ।
ऊर्ध्वाधो वातरोधेन तमानाहं प्रचक्षते ॥ १,१६०.५८ ॥</br />
धनश्चाष्ठ्युपमो ग्रन्थिलोऽष्ठीलातु समुन्नता ।
समस्तालिङ्गसंयुक्तः प्रत्यष्ठीला तदाकृतिः ॥ १,१६०.५९ ॥</br />
पक्वशयोद्भवोऽप्येवं वायुस्तीव्ररुजाश्रयात् ।
उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि ॥ १,१६०.६० ॥</br />
आचोपमाध्मानमपक्तिशक्तिः आसन्नगुल्मस्य भवेच्च चिह्नम् ॥ १,१६०.६१ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रधिगुल्मनिदान नाम षष्ट्युत्तरशततमोध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]