"गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः २८" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
प्रेतकाण्डः using AWB
 
पङ्क्तिः १२:
गरुड उवाच ।
सर्वेपामनुकम्पार्थं ब्रूहि मे मधुसूदन ।
प्रेतत्वान्मुच्यते येन दानेन सुकृतेन वा ॥ २,२८.१ ॥</br />
शृकृष्ण उवाच ।
शृणु दानं प्रवक्ष्यामि सर्वाशु भविनाशनम् ।
सन्तप्तहाटकमयं घटकं विधाय ब्रह्मेशकेशवयुतं सह लोकपालैः ।
क्षीराज्यपूर्णविविरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ॥ २,२८.२ ॥</br />
गरुड उवाच ।
किमेत्कथितं देव विस्तरेण वदस्व मे ।
आमुष्मिकीं क्रीयां देव उत्क्रान्तिसमयादनु ॥ २,२८.३ ॥</br />
संसारे साधु मे नाथ ब्रूहि कृत्यं जनार्दन ।
यथा कार्या नरैः सम्यक्क्रिया चैवौर्ध्वदैहिकी ॥ २,२८.४ ॥</br />
कथं प्रेता महाकाया रौद्ररूपा भयानकाः ।
कम्भवन्ति सुरश्रेष्ठ कर्मभिः कैः शुभाशुभैः ॥ २,२८.५ ॥</br />
पिशाचाः सम्भवन्तीह कस्येदं कर्मणः फलम् ।
तन्मे कथय देवेश अहमिच्छामि वेदितुम् ॥ २,२८.६ ॥</br />
भूम्यां प्रक्षिप्यते कस्मात्पञ्चरत्नं कुतो मुखे ।
अधस्ताच्च तिला दर्भाः पादौ याम्यां व्यवस्थिताः ॥ २,२८.७ ॥</br />
किमर्थं मण्डलं भूमौ गोमयेनोपलिप्यते ।
किमर्थं स्मर्यते विष्णुः विष्णुसूक्तञ्च पठ्यते ॥ २,२८.८ ॥</br />
किमर्थं पुत्रपुत्राश्च तस्य तिष्ठन्ति चाग्रतः ।
किमर्थं दीपदानञ्च किमर्थं विष्णुपूजनम् ॥ २,२८.९ ॥</br />
किमर्थमातुरो दानं ददाति द्विजपुङ्गवे ।
बन्धून्मित्राण्यमित्रांश्च क्षमापयति तत्कथम् ॥ २,२८.१० ॥</br />
तिला लोहं हिरण्यं च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गावो दीयते केन हे तुना ॥ २,२८.११ ॥</br />
कथं च म्रियते जन्तुर्मृतस्य च कुतो गतिः ।
अतिवाहशरीरं च कथं विश्रमते तदा ॥ २,२८.१२ ॥</br />
शंव स्कन्धे वहेत्पुत्रो वह्निदाता च पौत्रकः ।
किमर्थं देव देवेश आज्येनाभ्यञ्जनं कुतः ॥ २,२८.१३ ॥</br />
यमसूक्तं किमर्थं च उदीचीं दिशमाहरेत् ।
पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम् ॥ २,२८.१४ ॥</br />
यवसर्षपदूर्वाश्चपाषाणे निम्बचर्वणम् ।
वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् ॥ २,२८.१५ ॥</br />
अन्नाद्यं गृहमागत्य भोक्तव्यं गोत्रिभिः सह ।
नवकानि च पिण्डानि किमर्थं वितरेत्सुतः ॥ २,२८.१६ ॥</br />
किमर्थं चत्वरे दुग्धं पात्रे पक्वे च मृन्मये ।
काष्ठत्रयं गुणे बद्ध्वा कृत्वा रात्रौ चतुष्पथे ॥ २,२८.१७ ॥</br />
निशायां दीयते दीपो यावदब्दं दिनेदिने ।
दाहोदकं किमर्थं च संवादः स्वजनैः सह ॥ २,२८.१८ ॥</br />
भगवन्नतिवाहस्य नवपिण्डैस्तु किं भवेत् ।
कथं देवपितृभ्यश्च वाहस्यावाहनं कथम् ।
इदं च क्रियते देव कस्मात्पिण्डं प्रदापयेत् ॥ २,२८.१९ ॥</br />
किं तत्प्रदीयते तस्य पिण्डदानादनन्तरम् ।
अस्थिसञ्चयनं चैव शय्यादानं किमर्थकम् ॥ २,२८.२० ॥</br />
द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे ।
दशमे किं मलस्नानं कार्यं सर्वजनैः सह ॥ २,२८.२१ ॥</br />
कस्मात्तैलोद्वर्तनं च स्कन्धवाहान् गृहं नयेत् ।
तैः समुद्वर्तनं चापि दद्युः स्थलजलाश्रये ॥ २,२८.२२ ॥</br />
देशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु ।
पिण्डं चैकादशे कस्माद्वृषोत्सर्गः कथं भवेत् ॥ २,२८.२३ ॥</br />
श्राद्धानि षोडशैतानि अब्दं यावत्कुतो वद ।
अन्नादिचोदकेनैव षष्ट्यधिकशतत्रयम् ॥ २,२८.२४ ॥</br />
दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये ।
प्राप्ते काले च म्रियते अनित्यो मानवः प्रभो ॥ २,२८.२५ ॥</br />
छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः ।
कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा ॥ २,२८.२६ ॥</br />
तेजो वदस्व मे नाथ वायुराकाशमेव च ।
वायवश्चैव पञ्चैते कथं गच्छन्ति चाप्तये ॥ २,२८.२७ ॥</br />
लोभमोहादयः पञ्च शरीरे चैव तस्कराः ।
तृष्णा कामोऽप्यहङ्कारः कुतो यान्ति जनार्दन ॥ २,२८.२८ ॥</br />
पुण्यं वाप्यथ वापुण्यं यत्किञ्चित्सुकृतं तथा ।
नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥ २,२८.२९ ॥</br />
सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा ।
प्रेतस्य मेलनं सार्धं कैः समं तत्र को विधिः ॥ २,२८.३० ॥</br />
ये दग्धा ये त्वदग्धाश्च पतिता ये नराभुवि ।
यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् ॥ २,२८.३१ ॥</br />
पापिनो ये दुराचारा मुद्गलत्वं च ये गताः ।
आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः ॥ २,२८.३२ ॥</br />
कपिलां यः पिबेच्छूद्रो यः पठेद्वैदिकाक्षरम् ।
धारयेद्वा ब्रह्मसूत्रं का गतिस्तस्य माधव ॥ २,२८.३३ ॥</br />
विप्रस्य ब्राह्मणी भार्या संगृही ता यदा भवेत् ।
तस्मात्पापाच्च भीतोऽहं तन्मे वद जगत्पते ।
सर्वमेतन्मया पृष्टो वद लोकहिताय वै ॥ २,२८.३४ ॥</br />
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे और्ध्वदहिककर्मकालक्रियमाणनानादानादिफलप्रश्रनिरूपणं नामाष्टाविंशोऽध्यायः
</poem>
 
[[वर्गः:प्रेतकाण्डः]]