"ऋग्वेदः सूक्तं १.१२५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
पराता रत्नं परातरित्वा दधाति तं चिकित्वान परतिग्र्ह्यानि धत्ते |
तेन परजां वर्धयमान आयू रायस पोषेण सचते सुवीरः ||
सुगुरसत सुहिरण्यः सवश्वो बर्हदस्मै वय इन्द्रो दधाति |
यस्त्वायन्तं वसुना परातरित्वो मुक्षीजयेव पदिमुत्सिनाति ||
आयमद्य सुक्र्तं परातरिछन्निष्टेः पुत्रं वसुमता रथेन |
अंशोः सुतं पायय मत्सरस्य कषयद्वीरं वर्धय सून्र्ताभिः ||
उप कषरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं चधेनवः |
पर्णन्तं च पपुरिं च शरवस्यवो घर्तस्य धारा उप यन्ति विश्वतः ||
नाकस्य पर्ष्ठे अधि तिष्ठति शरितो यः पर्णाति स ह देवेषु गछति |
तस्मा आपो घर्तमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ||
दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः |
दक्षिणावन्तो अम्र्तं भजन्ते दक्षिणावन्तः पर तिरन्त आयुः ||
मा पर्णन्तो दुरितमेन आरन मा जारिषुः सूरयः सुव्रतासः |
अन्यस्तेषां परिधिरस्तु कश्चिदप्र्णन्तमभि सं यन्तु शोकाः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२५" इत्यस्माद् प्रतिप्राप्तम्