"ऋग्वेदः सूक्तं १.१२५" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
पराता रत्नं परातरित्वा दधाति तं चिकित्वान परतिग्र्ह्यानि धत्ते ।
तेन परजां वर्धयमान आयू रायस पोषेण सचते सुवीरः ॥
Line १३ ⟶ १७:
मा पर्णन्तो दुरितमेन आरन मा जारिषुः सूरयः सुव्रतासः ।
अन्यस्तेषां परिधिरस्तु कश्चिदप्र्णन्तमभि सं यन्तु शोकाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२५" इत्यस्माद् प्रतिप्राप्तम्