"गरुडपुराणम्/आचारकाण्डः/अध्यायः १९४" इत्यस्य संस्करणे भेदः

No edit summary
आचारखण्डः using AWB
पङ्क्तिः १३:
हरिरुवाच ।
सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् ।
येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा ॥ १,१९४.१ ॥</br />
प्रणम्य देवमीशानमजं नित्यमनामयम् ।
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ १,१९४.२ ॥</br />
बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् ।
अमोघाप्रतिमं सर्वं सर्वदुः खनिवारणम् ॥ १,१९४.३ ॥</br />
विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।
हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥ १,१९४.४ ॥</br />
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः ।
प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥ १,१९४.५ ॥</br />
प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च ।
वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥ १,१९४.६ ॥</br />
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् ।
दक्षिणन्तु गदा देवी सर्वासुरनिवारिणी ॥ १,१९४.७ ॥</br />
उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् ।
ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥ १,१९४.८ ॥</br />
पार्ष्णो रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥ १,१९४.९ ॥</br />
वराहो रक्षतु जले विषमेषु च वामनः ।
अटव्यां नरसिंहश्च सर्वतः पातु केशवः ॥ १,१९४.१० ॥</br />
हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु ।
सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ १,१९४.११ ॥</br />
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ।
सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥ १,१९४.१२ ॥</br />
सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् ।
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतोदिशम् ॥ १,१९४.१३ ॥</br />
त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु ।
तथा नारायणो देवो बुद्धिं पालयतां मम ॥ १,१९४.१४ ॥</br />
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् ।
वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥ १,१९४.१५ ॥</br />
पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः ।
दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥ १,१९४.१६ ॥</br />
सर्वानरीन्नाशयतु रामः परशुना मम ।
रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥ १,१९४.१७ ॥</br />
शत्रीन्हलेन मे हन्याद्रामो यादवनन्दनः ।
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ।
कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥ १,१९४.१८ ॥</br />
अन्धकारतमोघोरं पुरुषं कृष्णषिङ्गलम् ।
पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥ १,१९४.१९ ॥</br />
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ।
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥ १,१९४.२० ॥</br />
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् ।
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ १,१९४.२१ ॥</br />
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् ।
स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ १,१९४.२२ ॥</br />
सिद्धिर्भवतु मे नित्यं यथामन्त्रमुदाहृतम् ।
यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा ।
सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥ १,१९४.२३ ॥</br />
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ।
ते हि च्छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान् ॥ १,१९४.२४ ॥</br />
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ।
विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ १,१९४.२५ ॥</br />
नदीसन्तारणे घोरे संप्राप्ते प्राणसंशये ।
अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥ १,१९४.२६ ॥</br />
विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे ।
जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ १,१९४.२७ ॥</br />
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ।
विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् ।
स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥ १,१९४.२८ ॥</br />
अनाद्यन्त ! जगद्बीज ! पद्मनाभ ! नमोऽस्तु ते ।
ओं कालाय स्वाहा । ओं कालपुरुषाय स्वाहा । ओं कृष्णाय स्वाहा ।
पङ्क्तिः ७८:
तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसंख्येयोऽस्तंहंसमिव प्रविशन्ति रश्मयः ।
वासुदेवसङ्कर्षणप्रद्युम्नाश्चानिरुद्धकः ।
सर्वज्वरान्ममघ्नन्तु विष्णुर्नारायणो हरिः ॥ १,१९४.२९ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैष्णवकवचकथनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]