"महाभारतम्-01-आदिपर्व-006" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १२:
अग्नेर्भृगुशापः।। 2 ।।
<table>
<tr><td><p> <B>

'''सौतिरुवाच।</B>''' <td> 1-6-1x </p>

</tr>
<tr><td>
<tr><td><p> अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्।<BR>ब्रह्मन्वराहरूपेण मनोमारुतरंहसा।। <td> 1-6-1a<BR>1-6-1b </p></tr>
 
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्।<BR>ब्रह्मन्वराहरूपेण मनोमारुतरंहसा।। <td> 1-6-1a<BR>1-6-1b
 
</tr>
<tr><td>
<tr><td><p> ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह।<BR>रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्।। <td> 1-6-2a<BR>1-6-2b </p></tr>
 
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह।<BR>रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्।। <td> 1-6-2a<BR>1-6-2b
 
</tr>
<tr><td>
<tr><td><p> तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्।<BR>तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्।। <td> 1-6-3a<BR>1-6-3b </p></tr>
 
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्।<BR>तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्।। <td> 1-6-3a<BR>1-6-3b
 
</tr>
<tr><td>
<tr><td><p> सा तमादाय सुश्रोणी ससार भृगुनन्दनम्।<BR>च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता।। <td> 1-6-4a<BR>1-6-4b </p></tr>
 
सा तमादाय सुश्रोणी ससार भृगुनन्दनम्।<BR>च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता।। <td> 1-6-4a<BR>1-6-4b
 
</tr>
<tr><td>
<tr><td><p> तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः।<BR>रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्।। <td> 1-6-5a<BR>1-6-5b </p></tr>
 
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः।<BR>रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्।। <td> 1-6-5a<BR>1-6-5b
 
</tr>
<tr><td>
<tr><td><p> सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः।<BR>अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी।। <td> 1-6-6a<BR>1-6-6b </p></tr>
 
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः।<BR>अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी।। <td> 1-6-6a<BR>1-6-6b
 
</tr>
<tr><td>
<tr><td><p> आवर्तन्ती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः।<BR>तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा।। <td> 1-6-7a<BR>1-6-7b </p></tr>
 
आवर्तन्ती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः।<BR>तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा।। <td> 1-6-7a<BR>1-6-7b
 
</tr>
<tr><td>
<tr><td><p> नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः।<BR>वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति।। <td> 1-6-8a<BR>1-6-8b </p></tr>
 
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः।<BR>वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति।। <td> 1-6-8a<BR>1-6-8b
 
</tr>
<tr><td>
<tr><td><p> स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्।<BR>तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्।<BR>स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः।। <td> 1-6-9a<BR>1-6-9b<BR>1-6-9c </p></tr>
 
<tr><td><p> <B>भृगुरुवाच।</B> <td> 1-6-10x </p></tr>
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्।<BR>तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्।<BR>स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः।। <td> 1-6-9a<BR>1-6-9b<BR>1-6-9c
 
</tr>
<tr><td>
 
'''भृगुरुवाच।''' <td> 1-6-10x
 
</tr>
<tr><td>
<tr><td><p> केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे।<BR>न हि त्वा वेद तद्रक्षो मद्भार्यां चारुहासिनीम्।। <td> 1-6-10a<BR>1-6-10b </p></tr>
 
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे।<BR>न हि त्वा वेद तद्रक्षो मद्भार्यां चारुहासिनीम्।। <td> 1-6-10a<BR>1-6-10b
 
</tr>
<tr><td>
<tr><td><p> तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा।<BR>बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः।। <td> 1-6-11a<BR>1-6-11b </p></tr>
 
<tr><td><p> <B>पुलोमोवाच।</B> <td> 1-6-12x </p></tr>
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा।<BR>बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः।। <td> 1-6-11a<BR>1-6-11b
 
</tr>
<tr><td>
 
'''पुलोमोवाच।''' <td> 1-6-12x
 
</tr>
<tr><td>
<tr><td><p> अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता।<BR>ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव।। <td> 1-6-12a<BR>1-6-12b </p></tr>
 
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता।<BR>ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव।। <td> 1-6-12a<BR>1-6-12b
 
</tr>
<tr><td>
<tr><td><p> साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता।<BR>भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै।। <td> 1-6-13a<BR>1-6-13b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-6-14x </p></tr>
साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता।<BR>भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै।। <td> 1-6-13a<BR>1-6-13b
 
</tr>
<tr><td>
 
'''सौतिरुवाच।''' <td> 1-6-14x
 
</tr>
<tr><td>
<tr><td><p> इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्।<BR>शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि।। <td> 1-6-14a<BR>1-6-14b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> पौलोमपर्वणि षष्ठोऽध्यायः।। 6 ।। <td> </p></tr></table>
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्।<BR>शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि।। <td> 1-6-14a<BR>1-6-14b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि<BR> पौलोमपर्वणि षष्ठोऽध्यायः।। 6 ।। <td>
 
</tr></table>
= =
1-6-2 तेन च्युतत्वेन हेतुना।। 2 ।।
Line ५४ ⟶ १३०:
| next = [[महाभारतम्-01-आदिपर्व-007|आदिपर्व-007]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-006" इत्यस्माद् प्रतिप्राप्तम्