"महाभारतम्-01-आदिपर्व-018" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
मोहितैर्दैत्यैर्मोहिन्या अमृतकलशदानम्।। 1 ।।<table>
<tr><td><p> <B>

'''सौतिरुवाच।</B>''' <td> 1-18-1x </p>

</tr>
<tr><td>
<tr><td><p> ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्।<BR>मन्दरं पर्वतवरं लताजालसमाकुलम्।। <td> 1-18-1a<BR>1-18-1b </p></tr>
 
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्।<BR>मन्दरं पर्वतवरं लताजालसमाकुलम्।। <td> 1-18-1a<BR>1-18-1b
 
</tr>
<tr><td>
<tr><td><p> नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम्।<BR>किंनरैरप्सरोभिश्च देवैरपि च सेवितम्।। <td> 1-18-2a<BR>1-18-2b </p></tr>
 
नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम्।<BR>किंनरैरप्सरोभिश्च देवैरपि च सेवितम्।। <td> 1-18-2a<BR>1-18-2b
 
</tr>
<tr><td>
<tr><td><p> एकादश सहस्राणि योजनानां समुच्छ्रितम्।<BR>अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्।। <td> 1-18-3a<BR>1-18-3b </p></tr>
 
एकादश सहस्राणि योजनानां समुच्छ्रितम्।<BR>अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्।। <td> 1-18-3a<BR>1-18-3b
 
</tr>
<tr><td>
<tr><td><p> तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा।<BR>विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्।। <td> 1-18-4a<BR>1-18-4b </p></tr>
 
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा।<BR>विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्।। <td> 1-18-4a<BR>1-18-4b
 
</tr>
<tr><td>
<tr><td><p> भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्।<BR>मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः।। <td> 1-18-5a<BR>1-18-5b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-18-6x </p></tr>
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्।<BR>मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः।। <td> 1-18-5a<BR>1-18-5b
 
</tr>
<tr><td>
 
'''सौतिरुवाच।''' <td> 1-18-6x
 
</tr>
<tr><td>
<tr><td><p> तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव।<BR>अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः।। <td> 1-18-6a<BR>1-18-6b </p></tr>
 
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव।<BR>अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः।। <td> 1-18-6a<BR>1-18-6b
 
</tr>
<tr><td>
<tr><td><p> ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।<BR>नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्।। <td> 1-18-7a<BR>1-18-7b </p></tr>
 
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।<BR>नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्।। <td> 1-18-7a<BR>1-18-7b
 
</tr>
<tr><td>
<tr><td><p> अथ पर्वतराजानं तमनन्तो महाबलः।<BR>उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्।। <td> 1-18-8a<BR>1-18-8b </p></tr>
 
अथ पर्वतराजानं तमनन्तो महाबलः।<BR>उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्।। <td> 1-18-8a<BR>1-18-8b
 
</tr>
<tr><td>
<tr><td><p> ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।<BR>तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्।। <td> 1-18-9a<BR>1-18-9b </p></tr>
 
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।<BR>तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्।। <td> 1-18-9a<BR>1-18-9b
 
</tr>
<tr><td>
<tr><td><p> अपांपतिरथोवाच ममाप्यंशो भवेत्ततः।<BR>सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति।। <td> 1-18-10a<BR>1-18-10b </p></tr>
 
अपांपतिरथोवाच ममाप्यंशो भवेत्ततः।<BR>सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति।। <td> 1-18-10a<BR>1-18-10b
 
</tr>
<tr><td>
<tr><td><p> ऊचुश्च कूर्मराजानमकूपारे सुरासुराः।<BR>अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति।। <td> 1-18-11a<BR>1-18-11b </p></tr>
 
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः।<BR>अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति।। <td> 1-18-11a<BR>1-18-11b
 
</tr>
<tr><td>
<tr><td><p> कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्।<BR>तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत्।। <td> 1-18-12a<BR>1-18-12b </p></tr>
 
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्।<BR>तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत्।। <td> 1-18-12a<BR>1-18-12b
 
</tr>
<tr><td>
<tr><td><p> मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम्।<BR>देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्।<BR>अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः।। <td> 1-18-13a<BR>1-18-13b<BR>1-18-13c </p></tr>
 
<tr><td><p> एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः।। <td> 1-18-14a </p></tr>
मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम्।<BR>देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्।<BR>अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः।। <td> 1-18-13a<BR>1-18-13b<BR>1-18-13c
 
</tr>
<tr><td>
 
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः।। <td> 1-18-14a
 
</tr>
<tr><td>
<tr><td><p> विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।<BR>अनन्तो भगवान्देवो यतो नारायणः स्थितः।। <td> 1-18-15a<BR>1-18-15b </p></tr>
 
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।<BR>अनन्तो भगवान्देवो यतो नारायणः स्थितः।। <td> 1-18-15a<BR>1-18-15b
 
</tr>
<tr><td>
<tr><td><p> `वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।'<BR>शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्।। <td> 1-18-16a<BR>1-18-16b </p></tr>
 
`वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।'<BR>शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्।। <td> 1-18-16a<BR>1-18-16b
 
</tr>
<tr><td>
<tr><td><p> वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।<BR>सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।। <td> 1-18-17a<BR>1-18-17b </p></tr>
 
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।<BR>सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।। <td> 1-18-17a<BR>1-18-17b
 
</tr>
<tr><td>
<tr><td><p> `वासुकेर्मथ्यमानस्य निःसृतेन विषेण च।<BR>अभवन्मिश्रितं तोयं तदा भार्गवनन्दन।। <td> 1-18-18a<BR>1-18-18b </p></tr>
 
`वासुकेर्मथ्यमानस्य निःसृतेन विषेण च।<BR>अभवन्मिश्रितं तोयं तदा भार्गवनन्दन।। <td> 1-18-18a<BR>1-18-18b
 
</tr>
<tr><td>
<tr><td><p> मथनान्मन्दरेणाथ देवदानवबाहुभिः।<BR>विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्।। <td> 1-18-19a<BR>1-18-19b </p></tr>
 
मथनान्मन्दरेणाथ देवदानवबाहुभिः।<BR>विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्।। <td> 1-18-19a<BR>1-18-19b
 
</tr>
<tr><td>
<tr><td><p> देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह।<BR>अपाक्रामंस्ततो भीता विषादमगमंस्तदा।। <td> 1-18-20a<BR>1-18-20b </p></tr>
 
देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह।<BR>अपाक्रामंस्ततो भीता विषादमगमंस्तदा।। <td> 1-18-20a<BR>1-18-20b
 
</tr>
<tr><td>
<tr><td><p> ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः।<BR>मथ्यमानेऽमृते जातं विषं कालानलप्रभम्।। <td> 1-18-21a<BR>1-18-21b </p></tr>
 
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः।<BR>मथ्यमानेऽमृते जातं विषं कालानलप्रभम्।। <td> 1-18-21a<BR>1-18-21b
 
</tr>
<tr><td>
<tr><td><p> तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह।<BR>एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्।। <td> 1-18-22a<BR>1-18-22b </p></tr>
 
तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह।<BR>एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्।। <td> 1-18-22a<BR>1-18-22b
 
</tr>
<tr><td>
<tr><td><p> त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम्।<BR>तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ।। <td> 1-18-23a<BR>1-18-23b </p></tr>
 
त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम्।<BR>तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ।। <td> 1-18-23a<BR>1-18-23b
 
</tr>
<tr><td>
<tr><td><p> तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः।<BR>तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया।। <td> 1-18-24a<BR>1-18-24b </p></tr>
 
तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः।<BR>तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया।। <td> 1-18-24a<BR>1-18-24b
 
</tr>
<tr><td>
<tr><td><p> अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।<BR>कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया।। <td> 1-18-25a<BR>1-18-25b </p></tr>
 
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।<BR>कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया।। <td> 1-18-25a<BR>1-18-25b
 
</tr>
<tr><td>
<tr><td><p> यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।<BR>पीतमात्रे विषे तत्र रुद्रेणामिततेजसा।। <td> 1-18-26a<BR>1-18-26b </p></tr>
 
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।<BR>पीतमात्रे विषे तत्र रुद्रेणामिततेजसा।। <td> 1-18-26a<BR>1-18-26b
 
</tr>
<tr><td>
<tr><td><p> देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा।<BR>मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः।। <td> 1-18-27a<BR>1-18-27b </p></tr>
 
देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा।<BR>मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः।। <td> 1-18-27a<BR>1-18-27b
 
</tr>
<tr><td>
<tr><td><p> वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।<BR>सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।।' <td> 1-18-28a<BR>1-18-28b </p></tr>
 
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।<BR>सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।।' <td> 1-18-28a<BR>1-18-28b
 
</tr>
<tr><td>
<tr><td><p> ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः।<BR>अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्।। <td> 1-18-29a<BR>1-18-29b </p></tr>
 
ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः।<BR>अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्।। <td> 1-18-29a<BR>1-18-29b
 
</tr>
<tr><td>
<tr><td><p> तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः।<BR>सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्।। <td> 1-18-30a<BR>1-18-30b </p></tr>
 
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः।<BR>सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्।। <td> 1-18-30a<BR>1-18-30b
 
</tr>
<tr><td>
<tr><td><p> बभूवात्र महान्नादो महामेघरवोपमः।<BR>उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः।। <td> 1-18-31a<BR>1-18-31b </p></tr>
 
बभूवात्र महान्नादो महामेघरवोपमः।<BR>उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः।। <td> 1-18-31a<BR>1-18-31b
 
</tr>
<tr><td>
<tr><td><p> तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा।<BR>विलयं समुपाजग्मुः शतशो लवणाम्भसि।। <td> 1-18-32a<BR>1-18-32b </p></tr>
 
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा।<BR>विलयं समुपाजग्मुः शतशो लवणाम्भसि।। <td> 1-18-32a<BR>1-18-32b
 
</tr>
<tr><td>
<tr><td><p> वारुणानि च भूतानि विविधानि महीधरः।<BR>पातालतलवासीनि विलयं समुपानयत्।। <td> 1-18-33a<BR>1-18-33b </p></tr>
 
वारुणानि च भूतानि विविधानि महीधरः।<BR>पातालतलवासीनि विलयं समुपानयत्।। <td> 1-18-33a<BR>1-18-33b
 
</tr>
<tr><td>
<tr><td><p> तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्।<BR>न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः।। <td> 1-18-34a<BR>1-18-34b </p></tr>
 
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्।<BR>न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः।। <td> 1-18-34a<BR>1-18-34b
 
</tr>
<tr><td>
<tr><td><p> तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः।<BR>विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्।। <td> 1-18-35a<BR>1-18-35b </p></tr>
 
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः।<BR>विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्।। <td> 1-18-35a<BR>1-18-35b
 
</tr>
<tr><td>
<tr><td><p> ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्।<BR>विगतासूनि सर्वाणि सत्त्वानि विविधानि च।। <td> 1-18-36a<BR>1-18-36b </p></tr>
 
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्।<BR>विगतासूनि सर्वाणि सत्त्वानि विविधानि च।। <td> 1-18-36a<BR>1-18-36b
 
</tr>
<tr><td>
<tr><td><p> तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।<BR>वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।। <td> 1-18-37a<BR>1-18-37b </p></tr>
 
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।<BR>वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।। <td> 1-18-37a<BR>1-18-37b
 
</tr>
<tr><td>
<tr><td><p> ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि।<BR>महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः।। <td> 1-18-38a<BR>1-18-38b </p></tr>
 
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि।<BR>महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः।। <td> 1-18-38a<BR>1-18-38b
 
</tr>
<tr><td>
<tr><td><p> तेषाममृतवीर्याणां रसानां पयसैव च।<BR>अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्।। <td> 1-18-39a<BR>1-18-39b </p></tr>
 
तेषाममृतवीर्याणां रसानां पयसैव च।<BR>अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्।। <td> 1-18-39a<BR>1-18-39b
 
</tr>
<tr><td>
<tr><td><p> ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः।<BR>रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम्।। <td> 1-18-40a<BR>1-18-40b </p></tr>
 
ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः।<BR>रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम्।। <td> 1-18-40a<BR>1-18-40b
 
</tr>
<tr><td>
<tr><td><p> ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्।<BR>श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्।। <td> 1-18-41a<BR>1-18-41b </p></tr>
 
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्।<BR>श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्।। <td> 1-18-41a<BR>1-18-41b
 
</tr>
<tr><td>
<tr><td><p> ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः।<BR>चिरारब्धमिदं चापि सागरस्यापि मन्थनम्।। <td> 1-18-42a<BR>1-18-42b </p></tr>
 
<tr><td><p> `ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम्। <td> 1-18-43a </p></tr>
ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः।<BR>चिरारब्धमिदं चापि सागरस्यापि मन्थनम्।। <td> 1-18-42a<BR>1-18-42b
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-18-43x </p></tr>
 
<tr><td><p> देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः'।। <td> 1-18-43b </p></tr>
</tr>
<tr><td>
 
`ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम्। <td> 1-18-43a
 
</tr>
<tr><td>
 
'''सौतिरुवाच।''' <td> 1-18-43x
 
</tr>
<tr><td>
 
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः'।। <td> 1-18-43b
 
</tr>
<tr><td>
<tr><td><p> ततो नारायणं देवं वचनं चेदमब्रवीत्।<BR>विधत्स्वैषां बलं विष्णो भवानत्र परायणम्।। <td> 1-18-44a<BR>1-18-44b </p></tr>
 
<tr><td><p> <B>विष्णुरुवाच।</B> <td> 1-18-45x </p></tr>
ततो नारायणं देवं वचनं चेदमब्रवीत्।<BR>विधत्स्वैषां बलं विष्णो भवानत्र परायणम्।। <td> 1-18-44a<BR>1-18-44b
 
</tr>
<tr><td>
 
'''विष्णुरुवाच।''' <td> 1-18-45x
 
</tr>
<tr><td>
<tr><td><p> बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।<BR>क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम्।। <td> 1-18-45a<BR>1-18-45b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-18-46x </p></tr>
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।<BR>क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम्।। <td> 1-18-45a<BR>1-18-45b
 
</tr>
<tr><td>
 
'''सौतिरुवाच।''' <td> 1-18-46x
 
</tr>
<tr><td>
<tr><td><p> नारायणवचः श्रुत्वा बलिनस्ते महोदधेः।<BR>तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्।। <td> 1-18-46a<BR>1-18-46b </p></tr>
 
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः।<BR>तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्।। <td> 1-18-46a<BR>1-18-46b
 
</tr>
<tr><td>
<tr><td><p> `तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः।<BR>प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।<BR>कृष्णरूपधरा देवी सर्वाभरणभूषिता।।' <td> 1-18-47a<BR>1-18-47b<BR>1-18-47c </p></tr>
 
`तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः।<BR>प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।<BR>कृष्णरूपधरा देवी सर्वाभरणभूषिता।।' <td> 1-18-47a<BR>1-18-47b<BR>1-18-47c
 
</tr>
<tr><td>
<tr><td><p> ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्।<BR>प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः।। <td> 1-18-48a<BR>1-18-48b </p></tr>
 
ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्।<BR>प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः।। <td> 1-18-48a<BR>1-18-48b
 
</tr>
<tr><td>
<tr><td><p> श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी।<BR>सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा।। <td> 1-18-49a<BR>1-18-49b </p></tr>
 
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी।<BR>सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा।। <td> 1-18-49a<BR>1-18-49b
 
</tr>
<tr><td>
<tr><td><p> कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः।<BR>मरीचिविकचः श्रीमान्नारायणउरोगतः।। <td> 1-18-50a<BR>1-18-50b </p></tr>
 
कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः।<BR>मरीचिविकचः श्रीमान्नारायणउरोगतः।। <td> 1-18-50a<BR>1-18-50b
 
</tr>
<tr><td>
<tr><td><p> श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः।<BR>`पारिजातश्च तत्रैव सुरभिश्च महामुने।<BR>जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ।। <td> 1-18-51a<BR>1-18-51b<BR>1-18-51c </p></tr>
 
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः।<BR>`पारिजातश्च तत्रैव सुरभिश्च महामुने।<BR>जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ।। <td> 1-18-51a<BR>1-18-51b<BR>1-18-51c
 
</tr>
<tr><td>
<tr><td><p> ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।<BR>कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।'<BR>यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः।। <td> 1-18-52a<BR>1-18-52b<BR>1-18-52c </p></tr>
 
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।<BR>कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।'<BR>यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः।। <td> 1-18-52a<BR>1-18-52b<BR>1-18-52c
 
</tr>
<tr><td>
<tr><td><p> धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत।<BR>श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।। <td> 1-18-53a<BR>1-18-53b </p></tr>
 
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत।<BR>श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।। <td> 1-18-53a<BR>1-18-53b
 
</tr>
<tr><td>
<tr><td><p> एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः।<BR>अमृतार्थे महान्नादो ममेदमिति जल्पताम्।। <td> 1-18-54a<BR>1-18-54b </p></tr>
 
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः।<BR>अमृतार्थे महान्नादो ममेदमिति जल्पताम्।। <td> 1-18-54a<BR>1-18-54b
 
</tr>
<tr><td>
<tr><td><p> ततो नारायणो मायां मोहिनीं समुपाश्रितः।<BR>स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः।। <td> 1-18-55a<BR>1-18-55b </p></tr>
 
ततो नारायणो मायां मोहिनीं समुपाश्रितः।<BR>स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः।। <td> 1-18-55a<BR>1-18-55b
 
</tr>
<tr><td>
<tr><td><p> ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।<BR>स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः।। <td> 1-18-56a<BR>1-18-56b </p></tr>
 
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।<BR>स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः।। <td> 1-18-56a<BR>1-18-56b
 
</tr>
<tr><td>
<tr><td><p> `सा तु नारायणी माया धारयन्ती कमण्डलुम्।<BR>आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः।। <td> 1-18-57a<BR>1-18-57b </p></tr>
 
<tr><td><p> देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः।। <td> 1-18-58a </p></tr>
`सा तु नारायणी माया धारयन्ती कमण्डलुम्।<BR>आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः।। <td> 1-18-57a<BR>1-18-57b
<tr><td><p> ।। इति श्रीमन्महाबारते आदिपर्वणि<BR> आस्तीकपर्वणि अष्टादशोऽध्यायः।। 18 ।। <td> </p></tr></table>
 
</tr>
<tr><td>
 
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः।। <td> 1-18-58a
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाबारते आदिपर्वणि<BR> आस्तीकपर्वणि अष्टादशोऽध्यायः।। 18 ।। <td>
 
</tr></table>
= =
1-18-11 अकूपारे समुद्रसमीपे। अधिष्ठानं आधारः।।
Line १४८ ⟶ ४०८:
| next = [[महाभारतम्-01-आदिपर्व-019|आदिपर्व-019]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-018" इत्यस्माद् प्रतिप्राप्तम्