"महाभारतम्-01-आदिपर्व-032" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
देवगरुडयुद्धं तत्र देवानां पराजयः।। 1 ।।<table>
<tr><td><p> <B>

'''सौतिरुवाच।</B>''' <td> 1-32-1x </p>

</tr>
<tr><td>
<tr><td><p> `ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः।'<BR>गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति।। <td> 1-32-1a<BR>1-32-1b </p></tr>
 
`ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः।'<BR>गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति।। <td> 1-32-1a<BR>1-32-1b
 
</tr>
<tr><td>
<tr><td><p> तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः।<BR>परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत।। <td> 1-32-2a<BR>1-32-2b </p></tr>
 
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः।<BR>परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत।। <td> 1-32-2a<BR>1-32-2b
 
</tr>
<tr><td>
<tr><td><p> तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः।<BR>भौमनः सुमहावीर्यः सोमस्य परिरक्षिता।। <td> 1-32-3a<BR>1-32-3b </p></tr>
 
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः।<BR>भौमनः सुमहावीर्यः सोमस्य परिरक्षिता।। <td> 1-32-3a<BR>1-32-3b
 
</tr>
<tr><td>
<tr><td><p> स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः।<BR>मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि।। <td> 1-32-4a<BR>1-32-4b </p></tr>
 
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः।<BR>मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि।। <td> 1-32-4a<BR>1-32-4b
 
</tr>
<tr><td>
<tr><td><p> रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः।<BR>कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्।। <td> 1-32-5a<BR>1-32-5b </p></tr>
 
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः।<BR>कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्।। <td> 1-32-5a<BR>1-32-5b
 
</tr>
<tr><td>
<tr><td><p> तेनावकीर्णा रजसा देवा मोहमुपागमन्।<BR>न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः।। <td> 1-32-6a<BR>1-32-6b </p></tr>
 
तेनावकीर्णा रजसा देवा मोहमुपागमन्।<BR>न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः।। <td> 1-32-6a<BR>1-32-6b
 
</tr>
<tr><td>
<tr><td><p> एवं संलोडयामास गरुडस्त्रिदिवालयम्।<BR>पक्षतुण्डप्रहारैस्तु देवान्स विददार ह।। <td> 1-32-7a<BR>1-32-7b </p></tr>
 
एवं संलोडयामास गरुडस्त्रिदिवालयम्।<BR>पक्षतुण्डप्रहारैस्तु देवान्स विददार ह।। <td> 1-32-7a<BR>1-32-7b
 
</tr>
<tr><td>
<tr><td><p> ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्।<BR>विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत।। <td> 1-32-8a<BR>1-32-8b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-32-9x </p></tr>
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्।<BR>विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत।। <td> 1-32-8a<BR>1-32-8b
 
</tr>
<tr><td>
 
'''सौतिरुवाच।''' <td> 1-32-9x
 
</tr>
<tr><td>
<tr><td><p> अथ वायुरपोवाह तद्रजस्तरसा बली।<BR>ततो वितिमिरे जाते देवाः शकुनिमार्दयन्।। <td> 1-32-9a<BR>1-32-9b </p></tr>
 
अथ वायुरपोवाह तद्रजस्तरसा बली।<BR>ततो वितिमिरे जाते देवाः शकुनिमार्दयन्।। <td> 1-32-9a<BR>1-32-9b
 
</tr>
<tr><td>
<tr><td><p> ननादोच्चैः स बलवान्महामेघ इवाम्बरे।<BR>वध्यमानः सुरगणैः सर्वभूतानि भीषयन्।। <td> 1-32-10a<BR>1-32-10b </p></tr>
 
ननादोच्चैः स बलवान्महामेघ इवाम्बरे।<BR>वध्यमानः सुरगणैः सर्वभूतानि भीषयन्।। <td> 1-32-10a<BR>1-32-10b
 
</tr>
<tr><td>
<tr><td><p> उत्पपात महावीर्यः पक्षिराट् परवीरहा।<BR>समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्।। <td> 1-32-11a<BR>1-32-11b </p></tr>
 
उत्पपात महावीर्यः पक्षिराट् परवीरहा।<BR>समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्।। <td> 1-32-11a<BR>1-32-11b
 
</tr>
<tr><td>
<tr><td><p> वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्।<BR>पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः।। <td> 1-32-12a<BR>1-32-12b </p></tr>
 
वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्।<BR>पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः।। <td> 1-32-12a<BR>1-32-12b
 
</tr>
<tr><td>
<tr><td><p> क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः।<BR>नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः।। <td> 1-32-13a<BR>1-32-13b </p></tr>
 
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः।<BR>नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः।। <td> 1-32-13a<BR>1-32-13b
 
</tr>
<tr><td>
<tr><td><p> कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत।<BR>निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्।<BR>पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान्।। <td> 1-32-14a<BR>1-32-14b<BR>1-32-14c </p></tr>
 
कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत।<BR>निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्।<BR>पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान्।। <td> 1-32-14a<BR>1-32-14b<BR>1-32-14c
 
</tr>
<tr><td>
<tr><td><p> ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः।<BR>नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु।। <td> 1-32-15a<BR>1-32-15b </p></tr>
 
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः।<BR>नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु।। <td> 1-32-15a<BR>1-32-15b
 
</tr>
<tr><td>
<tr><td><p> साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्।<BR>प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः।। <td> 1-32-16a<BR>1-32-16b </p></tr>
 
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्।<BR>प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः।। <td> 1-32-16a<BR>1-32-16b
 
</tr>
<tr><td>
<tr><td><p> दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्।<BR>मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः।। <td> 1-32-17a<BR>1-32-17b </p></tr>
 
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्।<BR>मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः।। <td> 1-32-17a<BR>1-32-17b
 
</tr>
<tr><td>
<tr><td><p> अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्।<BR>क्रथनेन च शूरेण तपनेन च खेचरः।। <td> 1-32-18a<BR>1-32-18b </p></tr>
 
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्।<BR>क्रथनेन च शूरेण तपनेन च खेचरः।। <td> 1-32-18a<BR>1-32-18b
 
</tr>
<tr><td>
<tr><td><p> उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्।<BR>प्ररुजेन च संग्रामं चकार पुलिनेन च।। <td> 1-32-19a<BR>1-32-19b </p></tr>
 
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्।<BR>प्ररुजेन च संग्रामं चकार पुलिनेन च।। <td> 1-32-19a<BR>1-32-19b
 
</tr>
<tr><td>
<tr><td><p> तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः।<BR>युगान्तकाले संक्रुद्धः पिनाकीव परंतप।। <td> 1-32-20a<BR>1-32-20b </p></tr>
 
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः।<BR>युगान्तकाले संक्रुद्धः पिनाकीव परंतप।। <td> 1-32-20a<BR>1-32-20b
 
</tr>
<tr><td>
<tr><td><p> महाबला महोत्साहास्तेन ते बहुधा क्षताः।<BR>रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः।। <td> 1-32-21a<BR>1-32-21b </p></tr>
 
महाबला महोत्साहास्तेन ते बहुधा क्षताः।<BR>रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः।। <td> 1-32-21a<BR>1-32-21b
 
</tr>
<tr><td>
<tr><td><p> तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्।<BR>अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत।। <td> 1-32-22a<BR>1-32-22b </p></tr>
 
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्।<BR>अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत।। <td> 1-32-22a<BR>1-32-22b
 
</tr>
<tr><td>
<tr><td><p> आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्।<BR>दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्।। <td> 1-32-23a<BR>1-32-23b </p></tr>
 
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्।<BR>दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्।। <td> 1-32-23a<BR>1-32-23b
 
</tr>
<tr><td>
<tr><td><p> सुशीघ्रमागम्य पुनर्जवेन।। <td> 1-33-24e </p></tr>
 
सुशीघ्रमागम्य पुनर्जवेन।। <td> 1-33-24e
 
</tr>
<tr><td>
<tr><td><p> ज्वलन्तमग्निं तममित्रतापनः<BR>समास्तरत्पत्ररथो नदीभिः।<BR>ततः प्रचक्रे वपुरन्यदल्पं<BR>प्रवेष्टुकामोऽग्निमभिप्रशाम्य।। <td> 1-32-25a<BR>1-32-25b<BR>1-32-25c<BR>1-32-25d </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि द्वात्रिंशोऽध्यायः।। 32 ।। <td> </p></tr></table>
ज्वलन्तमग्निं तममित्रतापनः<BR>समास्तरत्पत्ररथो नदीभिः।<BR>ततः प्रचक्रे वपुरन्यदल्पं<BR>प्रवेष्टुकामोऽग्निमभिप्रशाम्य।। <td> 1-32-25a<BR>1-32-25b<BR>1-32-25c<BR>1-32-25d
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि द्वात्रिंशोऽध्यायः।। 32 ।। <td>
 
</tr></table>
= =
1-32-3 भौमनः विश्वकर्मा।।
Line ८० ⟶ १९२:
| next = [[महाभारतम्-01-आदिपर्व-033|आदिपर्व-033]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-032" इत्यस्माद् प्रतिप्राप्तम्