"गरुडपुराणम्/आचारकाण्डः/अध्यायः २२६" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १२:
श्रीगरुडमहापुराणम् २२६
सूत उवाच वक्ष्ये साङ्गं महायोगं भुक्तिमुक्तिकरं परम् ।
सर्वपापप्रशमनं भक्त्यानुपठितं शृणु ॥ १,२२६.१ ॥</br />
ममेति मूलं दुः खस्य न ममेति निवर्तनम् ।
दत्तात्रेयो ह्यलर्काय इममाह महामतिः ॥ १,२२६.२ ॥</br />
अहमित्यङ्कुरोत्पन्नो ममेति स्कन्धवान्महान् ।
गृहक्षेत्राणि शाखाश्च यत्र दाराभिपल्लवः ॥ १,२२६.३ ॥</br />
धनधान्ये महापत्रे पापमूलोऽतिदुर्गमः ।
विधिवत्सुखशान्त्यर्थं जातोऽज्ञानमहातरुः ॥ १,२२६.४ ॥</br />
छिन्नो विद्याकुठारेण ते गता लयमीश्वरे ।
प्राप्य ब्रह्मरसं पीतं नीरजस्कमकण्टकम् ॥ १,२२६.५ ॥</br />
प्राप्नुवन्ति पराः प्राज्ञाः सुखनिर्वृतिमेव च ।
मूर्तेन्द्रियलयं नूनं न त्वं राजन्न चाप्यहम् ॥ १,२२६.६ ॥</br />
न तन्मात्रादिकं वाचा नैवान्तः करणं तथा ।
कं वा पश्यसि राजेन्द्र प्रधानमिदमावयोः ॥ १,२२६.७ ॥</br />
मृतः परेऽह्नि क्षेत्रज्ञः संजातोऽयं गुणात्मकः ।
एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनो नृप ॥ १,२२६.८ ॥</br />
ज्ञानपूर्ववियोगोऽसौ ज्ञाने नष्टे च योगिनः ।
सा मुक्तिर्ब्रह्मणा चैक्य मनैक्यं प्राकृतैर्गुणैः ॥ १,२२६.९ ॥</br />
तद्गृहं यत्र वसति तद्भोज्यं येन जीवति ।
यन्मुक्तये तदेवोक्तं ज्ञानाज्ञाने न चान्यथा ॥ १,२२६.१० ॥</br />
उपभोगेन पुण्याना मपुण्यानाञ्च पार्थिव ।
कर्तव्यानाञ्च नित्यानां क्षयन्त्वकरणात्तथा ॥ १,२२६.११ ॥</br />
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥ १,२२६.१२ ॥</br />
सन्तोषस्तपसा शान्तिर्वासुदेवार्चनं दमः ।
आसन पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ १,२२६.१३ ॥</br />
प्रत्येकं त्रिविधः सोऽपि पूरकुम्भकरेचकैः ।
लघुर्यो दशमात्रस्तु द्विगुणः स तु मध्यमः ॥ १,२२६.१४ ॥</br />
त्रिगुणाभिस्तु मात्राभिरुत्तमः स उदाहृतः ।
जपध्यानयुतौ गर्भो विपरीतस्त्वर्भकः ॥ १,२२६.१५ ॥</br />
प्रथमे नजयेत्स्वप्नं मध्यमेन च वेपथुम् ।
विपाकं हि तृतीयेन जातान्दोषास्त्वनुक्रमात् ॥ १,२२६.१६ ॥</br />
आसनस्थन्तुयुञ्जीत कृत्वा च प्रणवं हृदी ।
पार्ष्णिभ्यां लिङ्गवृषणौ स्पर्शन्नकाग्रमानसः ॥ १,२२६.१७ ॥</br />
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ।
निरुध्य निश्चलो भूत्वा स्थितो युञ्जीत योगवित् ॥ १,२२६.१८ ॥</br />
इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीनम्न एव च ।
निगृह्य समवायेन प्रत्याहार मुपक्रमेत् ॥ १,२२६.१९ ॥</br />
प्राणायामा दशाष्टौ च धारणा सा विधीयते ।
द्वे धारणे स्मृतो योगो योगिभिस्तत्त्वदर्शिभिः ॥ १,२२६.२० ॥</br />
प्राङ्नाड्यां हृदये चात्र तृतीया च तथोरसि ।
कण्ठे मुखे ना सिकाग्रे नेत्रे भ्रूमध्यमूर्धसु ॥ १,२२६.२१ ॥</br />
किञ्चित्तस्मात्परस्मिंश्च धारणा दशधा स्मृता ।
दशैता धारणाः प्राप्य प्राप्नोत्यक्षररूपताम् ॥ १,२२६.२२ ॥</br />
यथाग्निरग्नौ संक्षिप्तस्तथात्मा परमात्मनि ।
ब्रह्मरूपं महापुण्यमोमित्येकाक्षरं जपेत् ॥ १,२२६.२३ ॥</br />
अकारश्च तथोकारो मकारश्चाक्षरत्रयम् ।
एतास्तिस्त्रस्ततो मात्राः सत्त्वराजसतामसाः ॥ १,२२६.२४ ॥</br />
निर्गुणा योगिगम्याद्यार्धमात्रा परा स्थिता ।
गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया ।
इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ॥ १,२२६.२५ ॥</br />
अहं ब्रह्म परं ज्योतिः स्थूलदेहविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितम् ॥ १,२२६.२६ ॥</br />
अहं ब्रह्म परं ज्योतिः पृथिव्या मलवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितम् ॥ १,२२६.२७ ॥</br />
अहं ब्रह्म परं ज्योतिः सूक्ष्मदेहविवर्जितम् ।
अहं ब्रह्मपरं ज्योतिः स्थानास्थानविवर्जितम् ॥ १,२२६.२८ ॥</br />
अहं ब्रह्म परं ज्योतिर्गन्धमात्रविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्परिवर्जितम् ॥ १,२२६.२९ ॥</br />
अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितम् ॥ १,२२६.३० ॥</br />
अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितम् ।
अहं ब्रह्म परं ज्योतिरज्ञानपरिवर्जितम् ॥ १,२२६.३१ ॥</br />
अहं ब्रह्म परं ज्योतिस्तुरीयं परमं पदम् ।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥ १,२२६.३२ ॥</br />
नित्यशुद्धबुद्धंमुक्तमहामानन्दमद्वयम् ।
अहं ब्रह्म परं ज्योतिर्ज्ञानरूपो विमुक्तये ॥ १,२२६.३३ ॥</br />
सूत उवाच ।
इत्यष्टाङ्गो मया योग उक्तः शौनक मुक्तिदः ।
नित्यनैमित्तिकं गत्वा लयं प्राकृतबन्धनाः ॥ १,२२६.३४ ॥</br />
उत्पद्यन्ते हि संसारे नैकं यात्वा परात्मनाम् ।
विमुच्यते विमुक्तश्च ज्ञानादज्ञानमोहितः ॥ १,२२६.३५ ॥</br />
ततो नं म्रियते दुः खी न रोगी न च वन्धवान् ।
न पापैर्युज्यते योगी नरके न विपच्यते ॥ १,२२६.३६ ॥</br />
गर्भवासे स नो दुः खी स स्यान्नारायणोऽव्ययः ।
भक्त्या त्वनन्यया लभ्यो भगवान्भुक्तिमुक्तिदः ॥ १,२२६.३७ ॥</br />
ध्यानेन पूजया जप्यैः सम्यक्स्तोत्रैर्यतव्रतैः ।
यज्ञैर्दानैश्चित्तशुद्धिस्तया ज्ञानञ्च लभ्यते ॥ १,२२६.३८ ॥</br />
प्रणवादिकमन्त्रैश्च जप्यैर्मुक्तिं गता द्विजाः ।
इन्द्रोऽपि परमं स्थानं गन्धर्वाप्सरसो वराः ॥ १,२२६.३९ ॥</br />
प्राप्ता देवाश्च देवत्वं मुनित्वं मुनयो गताः ।
गन्धर्वत्वञ्च गन्धर्वा राजत्वञ्च नृपादयः ॥ १,२२६.४० ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेष्टाङ्गयोगकथनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]