"ऋग्वेदः सूक्तं १.१२९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
यं तवं रथमिन्द्र मेधसातये.अपाका सन्तमिषिर परणयसि परानवद्य नयसि | सद्यश्चित तमभिष्टये करो वशश्च वाजिनम |
सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम ||
स शरुधि यः समा पर्तनासु कासु चिद दक्षाय्य इन्द्र भरहूतये नर्भिरसि परतूर्तये नर्भिः | यः शूरैः सवः सनिता यो विप्रैर्वाजं तरुता |
तमीशानास इरधन्त वाजिनं पर्क्षमत्यं न वाजिनम ||
दस्मो हि षमा वर्षणं पिन्वसि तवचं कं चिद यावीरररुं शूर मर्त्यं परिव्र्णक्षि मर्त्यम | इन्द्रोत तुभ्यं तद्दिवे तद रुद्राय सवयशसे |
मित्राय वोचं वरुणाय सप्रथः सुम्र्ळीकाय सप्रथः ||
अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं परासहं युजं वाजेषु परासहं युजम | अस्माकंब्रह्मोत्ये.अवा पर्त्सुषु कासु चित |
नहि तवा शत्रु सतरते सत्र्णोषि यंविश्वं शत्रुं सत्र्णोषि यम ||
नि षू नमातिमतिं कयस्य चित तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः | नेषि णो यथा पुरानेनाः शूर मन्यसे |
विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अछ ||
पर तद वोचेयं भव्यायेन्दवे हव्यो न य इषवान मन्म रेजति रक्षोहा मन्म रेजति | सवयं सो अस्मदा निदो वधैरजेत दुर्मतिम |
अव सरवेदघशंसो.अवतरमव कषुद्रमिव सरवेत ||
वनेम तद धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम | दुर्मन्मानं सुमन्तुभिरेमिषा पर्चीमहि |
आ सत्याभिरिन्द्रं दयुम्नहूतिभिर्यजत्रं दयुम्नहूतिभिः ||
पर-परा वो अस्मे सवयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन दुर्मतीनाम | सवयं सा रिषयध्यै या न उपेषे अत्रैः |
हतेमसन न वक्षति कषिप्ता जूर्णिर्न वक्षति ||
तवं न इन्द्र राया परीणसा याहि पथननेहसा पुरो याह्यरक्षसा | सचस्व नः पराक आ सचस्वास्तमीक आ |
पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ||
तवं न इन्द्र राया तरूषसोग्रं चित तवा महिमा सक्षदवसे महे मित्रं नावसे | ओजिष्ठ तरातरविता रथं कं चिदमर्त्य |
अन्यमस्मद रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ||
पाहि न इन्द्र सुष्टुत सरिधो.अवयाता सदमिद दुर्मतीनान्देवः सन दुर्मतीनाम | हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः |
अधा हि तवा जनिता जीजनद वसो रक्षोहणं तवा जीजनद वसो ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२९" इत्यस्माद् प्रतिप्राप्तम्