"महाभारतम्-01-आदिपर्व-050" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
शून्यारण्ये वृत्तस्य काश्यपतक्षकवृत्तान्तस्योपलब्धिप्रकारकथनम्।। 1 ।।<table>
<tr><td>
<tr><td><p> <B>मन्त्रिण ऊचुः।</B> <td> 1-50-1x </p></tr>
 
'''मन्त्रिण ऊचुः।''' <td> 1-50-1x
 
</tr>
<tr><td>
<tr><td><p> ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्।<BR>मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः।। <td> 1-50-1a<BR>1-50-1b </p></tr>
 
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्।<BR>मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः।। <td> 1-50-1a<BR>1-50-1b
 
</tr>
<tr><td>
<tr><td><p> ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः।<BR>शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः।। <td> 1-50-2a<BR>1-50-2b </p></tr>
 
ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः।<BR>शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः।। <td> 1-50-2a<BR>1-50-2b
 
</tr>
<tr><td>
<tr><td><p> ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह।<BR>सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा।। <td> 1-50-3a<BR>1-50-3b </p></tr>
 
ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह।<BR>सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा।। <td> 1-50-3a<BR>1-50-3b
 
</tr>
<tr><td>
<tr><td><p> सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा।<BR>मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्।। <td> 1-50-4a<BR>1-50-4b </p></tr>
 
सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा।<BR>मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्।। <td> 1-50-4a<BR>1-50-4b
 
</tr>
<tr><td>
<tr><td><p> वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्।<BR>तपस्विनमतीवाथ तं मुनिप्रवरं नृप।। <td> 1-50-5a<BR>1-50-5b </p></tr>
 
वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्।<BR>तपस्विनमतीवाथ तं मुनिप्रवरं नृप।। <td> 1-50-5a<BR>1-50-5b
 
</tr>
<tr><td>
<tr><td><p> जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्।<BR>तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा।। <td> 1-50-6a<BR>1-50-6b </p></tr>
 
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्।<BR>तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा।। <td> 1-50-6a<BR>1-50-6b
 
</tr>
<tr><td>
<tr><td><p> शुभाचारं शुभकथं सुस्थितं तमलोलुपम्।<BR>अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्।<BR>शरण्यं सर्वभूतानां पित्रा विनिकृतं तव।। <td> 1-50-7a<BR>1-50-7b<BR>1-50-7c </p></tr>
 
शुभाचारं शुभकथं सुस्थितं तमलोलुपम्।<BR>अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्।<BR>शरण्यं सर्वभूतानां पित्रा विनिकृतं तव।। <td> 1-50-7a<BR>1-50-7b<BR>1-50-7c
 
</tr>
<tr><td>
<tr><td><p> शशापाथ महातेजाः पितरं ते रुषान्वितः।<BR>ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः।। <td> 1-50-8a<BR>1-50-8b </p></tr>
 
शशापाथ महातेजाः पितरं ते रुषान्वितः।<BR>ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः।। <td> 1-50-8a<BR>1-50-8b
 
</tr>
<tr><td>
<tr><td><p> स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह।<BR>पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव।। <td> 1-50-9a<BR>1-50-9b </p></tr>
 
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह।<BR>पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव।। <td> 1-50-9a<BR>1-50-9b
 
</tr>
<tr><td>
<tr><td><p> अनागसि गुरौ यो मे मृतं सर्पवासृजत्।<BR>तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति।। <td> 1-50-10a<BR>1-50-10b </p></tr>
 
अनागसि गुरौ यो मे मृतं सर्पवासृजत्।<BR>तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति।। <td> 1-50-10a<BR>1-50-10b
 
</tr>
<tr><td>
<tr><td><p> आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः।<BR>सप्तरात्रादितः पापं पश्य मे तपसो बलम्।। <td> 1-50-11a<BR>1-50-11b </p></tr>
 
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः।<BR>सप्तरात्रादितः पापं पश्य मे तपसो बलम्।। <td> 1-50-11a<BR>1-50-11b
 
</tr>
<tr><td>
<tr><td><p> इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्।<BR>दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्।। <td> 1-50-12a<BR>1-50-12b </p></tr>
 
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्।<BR>दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्।। <td> 1-50-12a<BR>1-50-12b
 
</tr>
<tr><td>
<tr><td><p> स चापि मुनिशार्दूलः प्रेरयामास ते पितुः।<BR>शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्।। <td> 1-50-13a<BR>1-50-13b </p></tr>
 
स चापि मुनिशार्दूलः प्रेरयामास ते पितुः।<BR>शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्।। <td> 1-50-13a<BR>1-50-13b
 
</tr>
<tr><td>
<tr><td><p> आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः।<BR>शप्तोऽसि मम पुत्रेण यत्तो भव महीपते।। <td> 1-50-14a<BR>1-50-14b </p></tr>
 
आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः।<BR>शप्तोऽसि मम पुत्रेण यत्तो भव महीपते।। <td> 1-50-14a<BR>1-50-14b
 
</tr>
<tr><td>
<tr><td><p> तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति।<BR>श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय।। <td> 1-50-15a<BR>1-50-15b </p></tr>
 
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति।<BR>श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय।। <td> 1-50-15a<BR>1-50-15b
 
</tr>
<tr><td>
<tr><td><p> यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्।<BR>ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते।। <td> 1-50-16a<BR>1-50-16b </p></tr>
 
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्।<BR>ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते।। <td> 1-50-16a<BR>1-50-16b
 
</tr>
<tr><td>
<tr><td><p> राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत।<BR>तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा।। <td> 1-50-17a<BR>1-50-17b </p></tr>
 
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत।<BR>तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा।। <td> 1-50-17a<BR>1-50-17b
 
</tr>
<tr><td>
<tr><td><p> तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्।<BR>क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति।। <td> 1-50-18a<BR>1-50-18b </p></tr>
 
<tr><td><p> <B>काश्यप उवाच।</B> <td> 1-50-19x </p></tr>
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्।<BR>क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति।। <td> 1-50-18a<BR>1-50-18b
 
</tr>
<tr><td>
 
'''काश्यप उवाच।''' <td> 1-50-19x
 
</tr>
<tr><td>
<tr><td><p> यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज।<BR>तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै।। <td> 1-50-19a<BR>1-50-19b </p></tr>
 
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज।<BR>तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै।। <td> 1-50-19a<BR>1-50-19b
 
</tr>
<tr><td>
<tr><td><p> गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्।<BR>मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति।। <td> 1-50-20a<BR>1-50-20b </p></tr>
 
<tr><td><p> <B>तक्षक उवाच।</B> <td> 1-50-21x </p></tr>
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्।<BR>मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति।। <td> 1-50-20a<BR>1-50-20b
 
</tr>
<tr><td>
 
'''तक्षक उवाच।''' <td> 1-50-21x
 
</tr>
<tr><td>
<tr><td><p> किमर्थं तं मया दष्टं संजीवयितुमिच्छसि।<BR>अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्।। <td> 1-50-21a<BR>1-50-21b </p></tr>
 
<tr><td><p> न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम्। <td> 1-50-22a </p></tr>
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि।<BR>अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्।। <td> 1-50-21a<BR>1-50-21b
<tr><td><p> <B>मन्त्रिण ऊचुः।</B> <td> 1-50-23x </p></tr>
 
<tr><td><p> इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्।। <td> 1-50-22b </p></tr>
</tr>
<tr><td>
 
न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम्। <td> 1-50-22a
 
</tr>
<tr><td>
 
'''मन्त्रिण ऊचुः।''' <td> 1-50-23x
 
</tr>
<tr><td>
 
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्।। <td> 1-50-22b
 
</tr>
<tr><td>
<tr><td><p> स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः।<BR>काश्यपश्च ततो राजन्नजीवयत तं नगम्।। <td> 1-50-23a<BR>1-50-23b </p></tr>
 
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः।<BR>काश्यपश्च ततो राजन्नजीवयत तं नगम्।। <td> 1-50-23a<BR>1-50-23b
 
</tr>
<tr><td>
<tr><td><p> ततस्तं लोभयामास कामं ब्रूहीति तक्षकः।<BR>स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः।। <td> 1-50-24a<BR>1-50-24b </p></tr>
 
ततस्तं लोभयामास कामं ब्रूहीति तक्षकः।<BR>स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः।। <td> 1-50-24a<BR>1-50-24b
 
</tr>
<tr><td>
<tr><td><p> धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः।<BR>तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा।। <td> 1-50-25a<BR>1-50-25b </p></tr>
 
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः।<BR>तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा।। <td> 1-50-25a<BR>1-50-25b
 
</tr>
<tr><td>
<tr><td><p> यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्।<BR>गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ।। <td> 1-50-26a<BR>1-50-26b </p></tr>
 
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्।<BR>गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ।। <td> 1-50-26a<BR>1-50-26b
 
</tr>
<tr><td>
<tr><td><p> स एवमुक्तो नागेन काश्यपो द्विपदां वरः।<BR>लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्।। <td> 1-50-27a<BR>1-50-27b </p></tr>
 
स एवमुक्तो नागेन काश्यपो द्विपदां वरः।<BR>लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्।। <td> 1-50-27a<BR>1-50-27b
 
</tr>
<tr><td>
<tr><td><p> तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः।<BR>तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव।। <td> 1-50-28a<BR>1-50-28b </p></tr>
 
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः।<BR>तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव।। <td> 1-50-28a<BR>1-50-28b
 
</tr>
<tr><td>
<tr><td><p> प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना।<BR>ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः।। <td> 1-50-29a<BR>1-50-29b </p></tr>
 
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना।<BR>ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः।। <td> 1-50-29a<BR>1-50-29b
 
</tr>
<tr><td>
<tr><td><p> एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम।<BR>अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्।। <td> 1-50-30a<BR>1-50-30b </p></tr>
 
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम।<BR>अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्।। <td> 1-50-30a<BR>1-50-30b
 
</tr>
<tr><td>
<tr><td><p> श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम्।<BR>अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम्।। <td> 1-50-31a<BR>1-50-31b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-50-32x </p></tr>
श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम्।<BR>अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम्।। <td> 1-50-31a<BR>1-50-31b
 
</tr>
<tr><td>
 
'''सौतिरुवाच।''' <td> 1-50-32x
 
</tr>
<tr><td>
<tr><td><p> एतस्मिन्नेव काले तु स राजा जनमेजयः।<BR>उवाच मन्त्रिणः सर्वानिदं वाक्यमरिदमः।। <td> 1-50-32a<BR>1-50-32b </p></tr>
 
<tr><td><p> <B>जनमेजय उवाच।</B> <td> 1-50-33x </p></tr>
एतस्मिन्नेव काले तु स राजा जनमेजयः।<BR>उवाच मन्त्रिणः सर्वानिदं वाक्यमरिदमः।। <td> 1-50-32a<BR>1-50-32b
 
</tr>
<tr><td>
 
'''जनमेजय उवाच।''' <td> 1-50-33x
 
</tr>
<tr><td>
<tr><td><p> अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ।<BR>आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा।। <td> 1-50-33a<BR>1-50-33b </p></tr>
 
अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ।<BR>आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा।। <td> 1-50-33a<BR>1-50-33b
 
</tr>
<tr><td>
<tr><td><p> यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै।<BR>नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्।। <td> 1-50-34a<BR>1-50-34b </p></tr>
 
यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै।<BR>नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्।। <td> 1-50-34a<BR>1-50-34b
 
</tr>
<tr><td>
<tr><td><p> चिन्तयामास पापात्मा मनसा पन्नगाधमः।<BR>दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति।। <td> 1-50-35a<BR>1-50-35b </p></tr>
 
चिन्तयामास पापात्मा मनसा पन्नगाधमः।<BR>दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति।। <td> 1-50-35a<BR>1-50-35b
 
</tr>
<tr><td>
<tr><td><p> तक्षकः संहतविषो लोके यास्यति हास्यताम्।<BR>विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै।। <td> 1-50-36a<BR>1-50-36b </p></tr>
 
तक्षकः संहतविषो लोके यास्यति हास्यताम्।<BR>विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै।। <td> 1-50-36a<BR>1-50-36b
 
</tr>
<tr><td>
<tr><td><p> भविष्यति ह्युपायेन यस्य दास्यामि यातनाम्।<BR>एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने।। <td> 1-50-37a<BR>1-50-37b </p></tr>
 
भविष्यति ह्युपायेन यस्य दास्यामि यातनाम्।<BR>एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने।। <td> 1-50-37a<BR>1-50-37b
 
</tr>
<tr><td>
<tr><td><p> संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा।<BR>श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्।<BR>श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्।। <td> 1-50-38a<BR>1-50-38b<BR>1-50-38c </p></tr>
 
<tr><td><p> <B>मन्त्रिण ऊचुः।</B> <td> 1-50-39x </p></tr>
संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा।<BR>श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्।<BR>श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्।। <td> 1-50-38a<BR>1-50-38b<BR>1-50-38c
 
</tr>
<tr><td>
 
'''मन्त्रिण ऊचुः।''' <td> 1-50-39x
 
</tr>
<tr><td>
<tr><td><p> शृणु राजन्यथास्माकं येन तत्कथितं पुरा।<BR>समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि।। <td> 1-50-39a<BR>1-50-39b </p></tr>
 
शृणु राजन्यथास्माकं येन तत्कथितं पुरा।<BR>समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि।। <td> 1-50-39a<BR>1-50-39b
 
</tr>
<tr><td>
<tr><td><p> तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव।<BR>विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ।। <td> 1-50-40a<BR>1-50-40b </p></tr>
 
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव।<BR>विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ।। <td> 1-50-40a<BR>1-50-40b
 
</tr>
<tr><td>
<tr><td><p> न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ।<BR>सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप।। <td> 1-50-41a<BR>1-50-41b </p></tr>
 
न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ।<BR>सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप।। <td> 1-50-41a<BR>1-50-41b
 
</tr>
<tr><td>
<tr><td><p> द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः।<BR>तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम्।। <td> 1-50-42a<BR>1-50-42b </p></tr>
 
द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः।<BR>तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम्।। <td> 1-50-42a<BR>1-50-42b
 
</tr>
<tr><td>
<tr><td><p> यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च।<BR>एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत्।<BR>श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्।। <td> 1-50-43a<BR>1-50-43b<BR>1-50-43c </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-50-44x </p></tr>
यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च।<BR>एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत्।<BR>श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्।। <td> 1-50-43a<BR>1-50-43b<BR>1-50-43c
 
</tr>
<tr><td>
 
'''सौतिरुवाच।''' <td> 1-50-44x
 
</tr>
<tr><td>
<tr><td><p> मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः।<BR>पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे।। <td> 1-50-44a<BR>1-50-44b </p></tr>
 
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः।<BR>पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे।। <td> 1-50-44a<BR>1-50-44b
 
</tr>
<tr><td>
<tr><td><p> निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः।<BR>मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः।। <td> 1-50-45a<BR>1-50-45b </p></tr>
 
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः।<BR>मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः।। <td> 1-50-45a<BR>1-50-45b
 
</tr>
<tr><td>
<tr><td><p> उवाच च महीपालो दुःखशोकसमन्वितः।<BR>दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि।। <td> 1-50-46a<BR>1-50-46b </p></tr>
 
उवाच च महीपालो दुःखशोकसमन्वितः।<BR>दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि।। <td> 1-50-46a<BR>1-50-46b
 
</tr>
<tr><td>
<tr><td><p> मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः।<BR>अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्।। <td> 1-50-47a<BR>1-50-47b </p></tr>
 
<tr><td><p> <B>जनमेजय उवाच।</B> <td> 1-50-48x </p></tr>
मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः।<BR>अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्।। <td> 1-50-47a<BR>1-50-47b
 
</tr>
<tr><td>
 
'''जनमेजय उवाच।''' <td> 1-50-48x
 
</tr>
<tr><td>
<tr><td><p> श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति।<BR>निश्चितेयं मम मतिर्या च तां मे निबोधत।<BR>अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने।। <td> 1-50-48a<BR>1-50-48b<BR>1-50-48c </p></tr>
 
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति।<BR>निश्चितेयं मम मतिर्या च तां मे निबोधत।<BR>अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने।। <td> 1-50-48a<BR>1-50-48b<BR>1-50-48c
 
</tr>
<tr><td>
<tr><td><p> प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता।<BR>शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्।। <td> 1-50-49a<BR>1-50-49b </p></tr>
 
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता।<BR>शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्।। <td> 1-50-49a<BR>1-50-49b
 
</tr>
<tr><td>
<tr><td><p> इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्।<BR>यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम।। <td> 1-50-50a<BR>1-50-50b </p></tr>
 
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्।<BR>यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम।। <td> 1-50-50a<BR>1-50-50b
 
</tr>
<tr><td>
<tr><td><p> परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः।<BR>काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च।। <td> 1-50-51a<BR>1-50-51b </p></tr>
 
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः।<BR>काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च।। <td> 1-50-51a<BR>1-50-51b
 
</tr>
<tr><td>
<tr><td><p> स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्।<BR>संजिजीवयिषुं प्राप्तं राजानमपराजितम्।। <td> 1-50-52a<BR>1-50-52b </p></tr>
 
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्।<BR>संजिजीवयिषुं प्राप्तं राजानमपराजितम्।। <td> 1-50-52a<BR>1-50-52b
 
</tr>
<tr><td>
<tr><td><p> महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः।<BR>द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति।। <td> 1-50-53a<BR>1-50-53b </p></tr>
 
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः।<BR>द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति।। <td> 1-50-53a<BR>1-50-53b
 
</tr>
<tr><td>
<tr><td><p> उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्।<BR>भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः।। <td> 1-50-54a<BR>1-50-54b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि पञ्चाशत्तमोऽध्यायः।। 50 ।। <td> </p></tr></table>
उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्।<BR>भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः।। <td> 1-50-54a<BR>1-50-54b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि पञ्चाशत्तमोऽध्यायः।। 50 ।। <td>
 
</tr></table>
= =
1-50-6 अङ्गेषु बागादिषु यतं नियतं शमदमवन्तमित्यर्थः।।
Line १४८ ⟶ ४०८:
| next = [[महाभारतम्-01-आदिपर्व-051|आदिपर्व-051]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-050" इत्यस्माद् प्रतिप्राप्तम्