"ऋग्वेदः सूक्तं १.१२९" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
यं तवं रथमिन्द्र मेधसातये.अपाका सन्तमिषिर परणयसि परानवद्य नयसि । सद्यश्चित तमभिष्टये करो वशश्च वाजिनम ।
सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम ॥
Line २१ ⟶ २५:
पाहि न इन्द्र सुष्टुत सरिधो.अवयाता सदमिद दुर्मतीनान्देवः सन दुर्मतीनाम । हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः ।
अधा हि तवा जनिता जीजनद वसो रक्षोहणं तवा जीजनद वसो ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२९" इत्यस्माद् प्रतिप्राप्तम्