"महाभारतम्-01-आदिपर्व-057" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
सर्पसत्रे हतानां नागानां नामकथनम्।। 1 ।<table>
<tr><td><p> <B>

'''शौनक उवाच।</B>''' <td> 1-57-1x </p>

</tr>
<tr><td>
<tr><td><p> ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने।<BR>तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज।। <td> 1-57-1a<BR>1-57-1b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-57-2x </p></tr>
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने।<BR>तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज।। <td> 1-57-1a<BR>1-57-1b
 
</tr>
<tr><td>
 
'''सौतिरुवाच।''' <td> 1-57-2x
 
</tr>
<tr><td>
<tr><td><p> सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च।<BR>न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम।। <td> 1-57-2a<BR>1-57-2b </p></tr>
 
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च।<BR>न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम।। <td> 1-57-2a<BR>1-57-2b
 
</tr>
<tr><td>
<tr><td><p> यथास्मृति तु नामानि पन्नगानां निबोध मे।<BR>उच्यमानानि मुख्यानां हुतानां जातवेदसि।। <td> 1-57-3a<BR>1-57-3b </p></tr>
 
यथास्मृति तु नामानि पन्नगानां निबोध मे।<BR>उच्यमानानि मुख्यानां हुतानां जातवेदसि।। <td> 1-57-3a<BR>1-57-3b
 
</tr>
<tr><td>
<tr><td><p> वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे।<BR>नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्।। <td> 1-57-4a<BR>1-57-4b </p></tr>
 
वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे।<BR>नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्।। <td> 1-57-4a<BR>1-57-4b
 
</tr>
<tr><td>
<tr><td><p> अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान्।<BR>कोटिशो मानसः पूर्णः शलः पालो हलीमकः।। <td> 1-57-5a<BR>1-57-5b </p></tr>
 
अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान्।<BR>कोटिशो मानसः पूर्णः शलः पालो हलीमकः।। <td> 1-57-5a<BR>1-57-5b
 
</tr>
<tr><td>
<tr><td><p> पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः।<BR>हिरण्यबाहुः शरणः कक्षकः कालदन्तकः।। <td> 1-57-6a<BR>1-57-6b </p></tr>
 
पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः।<BR>हिरण्यबाहुः शरणः कक्षकः कालदन्तकः।। <td> 1-57-6a<BR>1-57-6b
 
</tr>
<tr><td>
<tr><td><p> एते वासुकिजा नागाः प्रविष्टा हव्यवाहने।<BR>अन्ये च बहवो विप्र तथा वै कुलसंभवाः।<BR>प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः।। <td> 1-57-7a<BR>1-57-7b<BR>1-57-7c </p></tr>
 
एते वासुकिजा नागाः प्रविष्टा हव्यवाहने।<BR>अन्ये च बहवो विप्र तथा वै कुलसंभवाः।<BR>प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः।। <td> 1-57-7a<BR>1-57-7b<BR>1-57-7c
 
</tr>
<tr><td>
<tr><td><p> तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्।<BR>पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः।। <td> 1-57-8a<BR>1-57-8b </p></tr>
 
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्।<BR>पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः।। <td> 1-57-8a<BR>1-57-8b
 
</tr>
<tr><td>
<tr><td><p> उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः।<BR>शिली शलकरो मूकः सुकुमारः प्रवेपनः।। <td> 1-57-9a<BR>1-57-9b </p></tr>
 
उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः।<BR>शिली शलकरो मूकः सुकुमारः प्रवेपनः।। <td> 1-57-9a<BR>1-57-9b
 
</tr>
<tr><td>
<tr><td><p> मुद्गरः शिशुरोमा च सुरोमा च महाहनुः।<BR>एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्।। <td> 1-57-10a<BR>1-57-10b </p></tr>
 
मुद्गरः शिशुरोमा च सुरोमा च महाहनुः।<BR>एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्।। <td> 1-57-10a<BR>1-57-10b
 
</tr>
<tr><td>
<tr><td><p> पारावतः पारियात्रः पाण्डरो हरिणः कृशः।<BR>विहङ्गः शरभो मोदः प्रमोदः संहतापनः।। <td> 1-57-11a<BR>1-57-11b </p></tr>
 
पारावतः पारियात्रः पाण्डरो हरिणः कृशः।<BR>विहङ्गः शरभो मोदः प्रमोदः संहतापनः।। <td> 1-57-11a<BR>1-57-11b
 
</tr>
<tr><td>
<tr><td><p> ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्।<BR>कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम।। <td> 1-57-12a<BR>1-57-12b </p></tr>
 
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्।<BR>कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम।। <td> 1-57-12a<BR>1-57-12b
 
</tr>
<tr><td>
<tr><td><p> एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः।<BR>बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ।। <td> 1-57-13a<BR>1-57-13b </p></tr>
 
एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः।<BR>बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ।। <td> 1-57-13a<BR>1-57-13b
 
</tr>
<tr><td>
<tr><td><p> कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्।<BR>धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्।। <td> 1-57-14a<BR>1-57-14b </p></tr>
 
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्।<BR>धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्।। <td> 1-57-14a<BR>1-57-14b
 
</tr>
<tr><td>
<tr><td><p> कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्।<BR>शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ।। <td> 1-57-15a<BR>1-57-15b </p></tr>
 
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्।<BR>शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ।। <td> 1-57-15a<BR>1-57-15b
 
</tr>
<tr><td>
<tr><td><p> पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः।<BR>अमाहठः कामठकः सुषेणो मानसोऽव्ययः।। <td> 1-57-16a<BR>1-57-16b </p></tr>
 
पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः।<BR>अमाहठः कामठकः सुषेणो मानसोऽव्ययः।। <td> 1-57-16a<BR>1-57-16b
 
</tr>
<tr><td>
<tr><td><p> `अष्टावक्रः कोमलकः श्वसनो मौनवेपगः।'<BR>भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः।<BR>ऋषभो वेगवान्नागः पिण्डारकमहाहनू।। <td> 1-57-17a<BR>1-57-17b<BR>1-57-17c </p></tr>
 
`अष्टावक्रः कोमलकः श्वसनो मौनवेपगः।'<BR>भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः।<BR>ऋषभो वेगवान्नागः पिण्डारकमहाहनू।। <td> 1-57-17a<BR>1-57-17b<BR>1-57-17c
 
</tr>
<tr><td>
<tr><td><p> रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ।<BR>वराहको वीरणकः सुचित्रश्चित्रवेगिकः।। <td> 1-57-18a<BR>1-57-18b </p></tr>
 
रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ।<BR>वराहको वीरणकः सुचित्रश्चित्रवेगिकः।। <td> 1-57-18a<BR>1-57-18b
 
</tr>
<tr><td>
<tr><td><p> पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः।<BR>इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः।। <td> 1-57-19a<BR>1-57-19b </p></tr>
 
पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः।<BR>इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः।। <td> 1-57-19a<BR>1-57-19b
 
</tr>
<tr><td>
<tr><td><p> प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः।<BR>एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः।। <td> 1-57-20a<BR>1-57-20b </p></tr>
 
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः।<BR>एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः।। <td> 1-57-20a<BR>1-57-20b
 
</tr>
<tr><td>
<tr><td><p> न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः।<BR>`द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे।<BR>दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः'।। <td> 1-57-21a<BR>1-57-21b<BR>1-57-21c </p></tr>
 
न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः।<BR>`द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे।<BR>दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः'।। <td> 1-57-21a<BR>1-57-21b<BR>1-57-21c
 
</tr>
<tr><td>
<tr><td><p> कालानलविषा घोरा हुताः शतसहस्रशः।<BR>महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः।। <td> 1-57-22a<BR>1-57-22b </p></tr>
 
कालानलविषा घोरा हुताः शतसहस्रशः।<BR>महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः।। <td> 1-57-22a<BR>1-57-22b
 
</tr>
<tr><td>
<tr><td><p> योजनायामविस्तारा द्वियोजनसमायताः।<BR>कामरूपाः कामबला दीप्तानलविषोल्बणाः।। <td> 1-57-23a<BR>1-57-23b </p></tr>
 
<tr><td><p> दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः।। <td> 1-57-24a </p></tr>
योजनायामविस्तारा द्वियोजनसमायताः।<BR>कामरूपाः कामबला दीप्तानलविषोल्बणाः।। <td> 1-57-23a<BR>1-57-23b
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि सप्तपञ्चाशत्तमोऽध्यायः।। 57 ।। <td> </p></tr></table>
 
</tr>
<tr><td>
 
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः।। <td> 1-57-24a
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि सप्तपञ्चाशत्तमोऽध्यायः।। 57 ।। <td>
 
</tr></table>
= =
1-57-23 योजनायमविस्तारा अपि मन्त्रसामर्थ्यात्स्वल्पप्रमाणाः अगस्त्यकरगतसमुद्रवद्वह्नौ प्रवेशयोग्या भवन्ति।।
Line ७० ⟶ १७८:
| next = [[महाभारतम्-01-आदिपर्व-058|आदिपर्व-058]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-057" इत्यस्माद् प्रतिप्राप्तम्