"ऋग्वेदः सूक्तं १.१२९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यं तवंत्वं रथमिन्द्र मेधसातये.अपाकामेधसातयेऽपाका सन्तमिषिर परणयसिप्रणयसि परानवद्यप्रानवद्य नयसि । सद्यश्चित तमभिष्टये करो वशश्च वाजिनम ।
सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम् ।
सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम ॥वेधसाम् ॥१॥
स शरुधि यः समा पर्तनासु कासु चिद दक्षाय्य इन्द्र भरहूतये नर्भिरसि परतूर्तये नर्भिः । यः शूरैः सवः सनिता यो विप्रैर्वाजं तरुता ।
स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः ।
तमीशानास इरधन्त वाजिनं पर्क्षमत्यं न वाजिनम ॥
यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता ।
दस्मो हि षमा वर्षणं पिन्वसि तवचं कं चिद यावीरररुं शूर मर्त्यं परिव्र्णक्षि मर्त्यम । इन्द्रोत तुभ्यं तद्दिवे तद रुद्राय सवयशसे ।
तमीशानास इरधन्त वाजिनं पर्क्षमत्यंपृक्षमत्यंवाजिनम ॥वाजिनम् ॥२॥
मित्राय वोचं वरुणाय सप्रथः सुम्र्ळीकाय सप्रथः ॥
दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम् ।
अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं परासहं युजं वाजेषु परासहं युजम । अस्माकंब्रह्मोत्ये.अवा पर्त्सुषु कासु चित ।
इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे ।
नहि तवा शत्रु सतरते सत्र्णोषि यंविश्वं शत्रुं सत्र्णोषि यम ॥
मित्राय वोचं वरुणाय सप्रथः सुम्र्ळीकायसुमृळीकाय सप्रथः ॥३॥
नि षू नमातिमतिं कयस्य चित तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः । नेषि णो यथा पुरानेनाः शूर मन्यसे ।
अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं परासहंप्रासहं युजं वाजेषु परासहंप्रासहं युजमयुजम् अस्माकंब्रह्मोत्ये.अवा पर्त्सुषु कासु चित ।
विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अछ ॥
अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित् ।
पर तद वोचेयं भव्यायेन्दवे हव्यो न य इषवान मन्म रेजति रक्षोहा मन्म रेजति । सवयं सो अस्मदा निदो वधैरजेत दुर्मतिम ।
नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥४॥
अव सरवेदघशंसो.अवतरमव कषुद्रमिव सरवेत ॥
नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः ।
वनेम तद धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम । दुर्मन्मानं सुमन्तुभिरेमिषा पर्चीमहि ।
नेषि णो यथा पुरानेनाः शूर मन्यसे ।
आ सत्याभिरिन्द्रं दयुम्नहूतिभिर्यजत्रं दयुम्नहूतिभिः ॥
विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अछ ॥अच्छ ॥५॥
पर-परा वो अस्मे सवयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन दुर्मतीनाम । सवयं सा रिषयध्यै या न उपेषे अत्रैः ।
परप्र तद वोचेयंतद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान मन्मइषवान्मन्म रेजति रक्षोहा मन्म रेजति । सवयं सो अस्मदा निदो वधैरजेत दुर्मतिम ।
हतेमसन न वक्षति कषिप्ता जूर्णिर्न वक्षति ॥
स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम् ।
तवं न इन्द्र राया परीणसा याहि पथननेहसा पुरो याह्यरक्षसा । सचस्व नः पराक आ सचस्वास्तमीक आ ।
अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥६॥
पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ॥
वनेम तद धोत्रयातद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यमसुवीर्यम् दुर्मन्मानं सुमन्तुभिरेमिषा पर्चीमहि ।
तवं न इन्द्र राया तरूषसोग्रं चित तवा महिमा सक्षदवसे महे मित्रं नावसे । ओजिष्ठ तरातरविता रथं कं चिदमर्त्य ।
दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि ।
अन्यमस्मद रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥
आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः ॥७॥
पाहि न इन्द्र सुष्टुत सरिधो.अवयाता सदमिद दुर्मतीनान्देवः सन दुर्मतीनाम । हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः ।
प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम् ।
अधा हि तवा जनिता जीजनद वसो रक्षोहणं तवा जीजनद वसो ॥
स्वयं सा रिषयध्यै या न उपेषे अत्रैः ।
हतेमसन नहतेमसन्न वक्षति कषिप्ताक्षिप्ता जूर्णिर्न वक्षति ॥८॥
तवंत्वं न इन्द्र राया परीणसा याहि पथननेहसापथाँ अनेहसा पुरो याह्यरक्षसा । सचस्व नः पराक आ सचस्वास्तमीक आ ।
सचस्व नः पराक आ सचस्वास्तमीक आ ।
पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ॥९॥
तवंत्वं न इन्द्र राया तरूषसोग्रं चित तवाचित्त्वा महिमा सक्षदवसे महे मित्रं नावसे । ओजिष्ठ तरातरविता रथं कं चिदमर्त्य ।
ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य ।
अन्यमस्मद रिरिषेःअन्यमस्मद्रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥१०॥
पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम् ।
हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः ।
अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥११॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२९" इत्यस्माद् प्रतिप्राप्तम्