"ऋग्वेदः सूक्तं १.१३०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
एन्द्र याह्युप नः परावतो नायमछा विदथानीव सत्पतिरस्तं राजेव सत्पतिः | हवामहे तवा वयं परयस्वन्तः सुते सचा |
पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ||
पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं नवंसगस्तात्र्षाणो न वंसगः | मदाय हर्यतय ते तुविष्टमाय धायसे |
आ तवा यछन्तु हरितो न सूर्यमहाविश्वेव सूर्यम ||
अविन्दद दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि | वरजं वज्रि गवामिव सिषासन्नङगिरस्तमः |
अपाव्र्णोदिष इन्द्रः परीव्र्ता दवार इषः परीव्र्ताः ||
दाद्र्हाणो वज्रमिन्द्रो गभस्त्योः कषद्मेव तिग्ममसनायसं शयदहिहत्याय सं शयत | संविव्यान ओजसा शवोभिरिन्द्र मज्मना |
तष्टेव वर्क्षं वनिनो नि वर्श्चसि परश्वेव नि वर्श्चसि ||
तवं वर्था नद्य इन्द्र सर्तवे.अछा समुद्रमस्र्जो रथानिव वाजयतो रथानिव | इत ऊतीरयुञ्जत समानमर्थमक्षितम |
धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ||
इमां ते वाचं वसूयन्त आयवो रथं न धीरः सवपातक्षिषुः सुम्नाय तवामतक्षिषुः | शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम |
अत्यमिव शवसे सातये धना विश्वा धनानि सातये ||
भिनत पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नर्तो वज्रेण दाशुषे नर्तो | अतिथिग्वाय शम्बरं गिरेरुग्रोवाभरत |
महो धनानि दयमान ओजसा विश्वा धनान्योजसा ||
इन्द्रः समत्सु यजमानमार्यं परावद विश्वेषु शतमूतिराजिषु सवर्मीळ्हेष्वाजिषु | मनवे शासदव्रतान तवचं कर्ष्णामरन्धयत |
दक्षन न विश्वं तत्र्षाणमोषतिन्यर्शसानमोषति ||
सूरश्चक्रं पर वर्हज्जात ओजसा परपित्वे वाचमरुणो मुषायतीशान आ मुषायति | उशना यत परावतो.अजगन्नूतये कवे |
सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेवतुर्वणिः ||
स नो नव्येभिर्व्र्षकर्मन्नुक्थैः पुरां दर्तः पायुभिःपाहि शग्मैः |
दिवोदासेभिरिन्द्र सतवानो वाव्र्धीथा अहोभिरिव दयौः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३०" इत्यस्माद् प्रतिप्राप्तम्