"ऋग्वेदः सूक्तं १.१३०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
एन्द्र याह्युप नः परावतो नायमछानायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः ।
हवामहे तवात्वा वयं परयस्वन्तःप्रयस्वन्तः सुते सचा ।
पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥१॥
पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं नवंसगस्तात्र्षाणोन वंसगस्तातृषाणो न वंसगः ।
मदाय हर्यतयहर्यताय ते तुविष्टमाय धायसे ।
आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम् ॥२॥
आ तवा यछन्तु हरितो न सूर्यमहाविश्वेव सूर्यम ॥
अविन्दद दिवोअविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि । वरजं वज्रि गवामिव सिषासन्नङगिरस्तमः ।
व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः ।
अपाव्र्णोदिष इन्द्रः परीव्र्ता दवार इषः परीव्र्ताः ॥
अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥३॥
दाद्र्हाणो वज्रमिन्द्रो गभस्त्योः कषद्मेव तिग्ममसनायसं शयदहिहत्याय सं शयत । संविव्यान ओजसा शवोभिरिन्द्र मज्मना ।
दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत् ।
तष्टेव वर्क्षं वनिनो नि वर्श्चसि परश्वेव नि वर्श्चसि ॥
संविव्यान ओजसा शवोभिरिन्द्र मज्मना ।
तवं वर्था नद्य इन्द्र सर्तवे.अछा समुद्रमस्र्जो रथानिव वाजयतो रथानिव । इत ऊतीरयुञ्जत समानमर्थमक्षितम ।
तष्टेव वर्क्षंवृक्षं वनिनो नि वर्श्चसिवृश्चसि परश्वेव नि वर्श्चसि ॥वृश्चसि ॥४॥
धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥
त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथाँ इव वाजयतो रथाँ इव ।
इमां ते वाचं वसूयन्त आयवो रथं न धीरः सवपातक्षिषुः सुम्नाय तवामतक्षिषुः । शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम ।
इत ऊतीरयुञ्जत समानमर्थमक्षितम् ।
अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥
धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥५॥
भिनत पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नर्तो वज्रेण दाशुषे नर्तो । अतिथिग्वाय शम्बरं गिरेरुग्रोवाभरत ।
इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः ।
महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥
शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् ।
इन्द्रः समत्सु यजमानमार्यं परावद विश्वेषु शतमूतिराजिषु सवर्मीळ्हेष्वाजिषु । मनवे शासदव्रतान तवचं कर्ष्णामरन्धयत ।
अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥६॥
दक्षन न विश्वं तत्र्षाणमोषतिन्यर्शसानमोषति ॥
भिनत पुरोभिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नर्तोनृतो वज्रेण दाशुषे नर्तोनृतो अतिथिग्वाय शम्बरं गिरेरुग्रोवाभरत ।
सूरश्चक्रं पर वर्हज्जात ओजसा परपित्वे वाचमरुणो मुषायतीशान आ मुषायति । उशना यत परावतो.अजगन्नूतये कवे ।
अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत् ।
सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेवतुर्वणिः ॥
महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥७॥
स नो नव्येभिर्व्र्षकर्मन्नुक्थैः पुरां दर्तः पायुभिःपाहि शग्मैः ।
इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु ।
दिवोदासेभिरिन्द्र सतवानो वाव्र्धीथा अहोभिरिव दयौः ॥
मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत् ।
दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥८॥
सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीऽशान आ मुषायति ।
उशना यत्परावतोऽजगन्नूतये कवे ।
सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेवतुर्वणिःविश्वेव तुर्वणिः ॥९॥
स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः ।
दिवोदासेभिरिन्द्र सतवानोस्तवानो वाव्र्धीथावावृधीथा अहोभिरिव दयौःद्यौः ॥१०॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३०" इत्यस्माद् प्रतिप्राप्तम्