"महाभारतम्-01-आदिपर्व-090" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
मृगयार्थं दुष्यन्तस्यारण्यगमनम्।। 1 ।।<table>
<tr><td><p> <B>

'''जनमेजय उवाच।</B>''' <td> 1-90-1x </p>

</tr>
<tr><td>
<tr><td><p> संभवं भरतस्याहं चरितं च महामतेः।<BR>शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः।। <td> 1-90-1a<BR>1-90-1b </p></tr>
 
संभवं भरतस्याहं चरितं च महामतेः।<BR>शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः।। <td> 1-90-1a<BR>1-90-1b
 
</tr>
<tr><td>
<tr><td><p> दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला।<BR>तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम्।। <td> 1-90-2a<BR>1-90-2b </p></tr>
 
<tr><td><p> श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर। <td> 1-90-3a </p></tr>
दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला।<BR>तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम्।। <td> 1-90-2a<BR>1-90-2b
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-90-3x </p></tr>
 
<tr><td><p> स कदाचिन्महाबाहुः प्रभूतबलवाहनः।। <td> 1-90-3b </p></tr>
</tr>
<tr><td>
 
श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर। <td> 1-90-3a
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-90-3x
 
</tr>
<tr><td>
 
स कदाचिन्महाबाहुः प्रभूतबलवाहनः।। <td> 1-90-3b
 
</tr>
<tr><td>
<tr><td><p> वनं जगाम गहनं हयनागशतैर्वृतः।<BR>बलेन चतुरङ्गेण वृतः परमवल्गुना।। <td> 1-90-4a<BR>1-90-4b </p></tr>
 
वनं जगाम गहनं हयनागशतैर्वृतः।<BR>बलेन चतुरङ्गेण वृतः परमवल्गुना।। <td> 1-90-4a<BR>1-90-4b
 
</tr>
<tr><td>
<tr><td><p> खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः।<BR>प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः।। <td> 1-90-5a<BR>1-90-5b </p></tr>
 
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः।<BR>प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः।। <td> 1-90-5a<BR>1-90-5b
 
</tr>
<tr><td>
<tr><td><p> सिंहनादैश्च योधानां शङ्खदुनदुभिनिःस्वनैः।<BR>रथनेमिस्वनैश्चैव सनागवरबृंहितैः।। <td> 1-90-6a<BR>1-90-6b </p></tr>
 
सिंहनादैश्च योधानां शङ्खदुनदुभिनिःस्वनैः।<BR>रथनेमिस्वनैश्चैव सनागवरबृंहितैः।। <td> 1-90-6a<BR>1-90-6b
 
</tr>
<tr><td>
<tr><td><p> नानायुधधरैश्चापि नानावेषधरैस्तथा।<BR>ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः।। <td> 1-90-7a<BR>1-90-7b </p></tr>
 
नानायुधधरैश्चापि नानावेषधरैस्तथा।<BR>ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः।। <td> 1-90-7a<BR>1-90-7b
 
</tr>
<tr><td>
<tr><td><p> आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे।<BR>प्रासादवरशृङ्गस्थाः परया नृपशोभया।। <td> 1-90-8a<BR>1-90-8b </p></tr>
 
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे।<BR>प्रासादवरशृङ्गस्थाः परया नृपशोभया।। <td> 1-90-8a<BR>1-90-8b
 
</tr>
<tr><td>
<tr><td><p> ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्।<BR>शक्रोपमममित्रघ्नं परवारणवारणम्।। <td> 1-90-9a<BR>1-90-9b </p></tr>
 
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्।<BR>शक्रोपमममित्रघ्नं परवारणवारणम्।। <td> 1-90-9a<BR>1-90-9b
 
</tr>
<tr><td>
<tr><td><p> पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे।<BR>अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः।। <td> 1-90-10a<BR>1-90-10b </p></tr>
 
पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे।<BR>अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः।। <td> 1-90-10a<BR>1-90-10b
 
</tr>
<tr><td>
<tr><td><p> यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः।<BR>इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपं।। <td> 1-90-11a<BR>1-90-11b </p></tr>
 
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः।<BR>इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपं।। <td> 1-90-11a<BR>1-90-11b
 
</tr>
<tr><td>
<tr><td><p> तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि।<BR>तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः।। <td> 1-90-12a<BR>1-90-12b </p></tr>
 
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि।<BR>तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः।। <td> 1-90-12a<BR>1-90-12b
 
</tr>
<tr><td>
<tr><td><p> निर्ययौ परमप्रीत्या वनं मृगजिघांसया।<BR>तं देवराजप्रतिमं मत्तवारणधूर्गतम्।। <td> 1-90-13a<BR>1-90-13b </p></tr>
 
निर्ययौ परमप्रीत्या वनं मृगजिघांसया।<BR>तं देवराजप्रतिमं मत्तवारणधूर्गतम्।। <td> 1-90-13a<BR>1-90-13b
 
</tr>
<tr><td>
<tr><td><p> द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे।<BR>ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च।। <td> 1-90-14a<BR>1-90-14b </p></tr>
 
द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे।<BR>ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च।। <td> 1-90-14a<BR>1-90-14b
 
</tr>
<tr><td>
<tr><td><p> सुदूरमनुजग्मुस्तं पौरजानपदास्तथा।<BR>न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह।। <td> 1-90-15a<BR>1-90-15b </p></tr>
 
सुदूरमनुजग्मुस्तं पौरजानपदास्तथा।<BR>न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह।। <td> 1-90-15a<BR>1-90-15b
 
</tr>
<tr><td>
<tr><td><p> सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः।<BR>महीमापूरयामास घोषेण त्रिदिवं तथा।। <td> 1-90-16a<BR>1-90-16b </p></tr>
 
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः।<BR>महीमापूरयामास घोषेण त्रिदिवं तथा।। <td> 1-90-16a<BR>1-90-16b
 
</tr>
<tr><td>
<tr><td><p> स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्।<BR>बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्।। <td> 1-90-17a<BR>1-90-17b </p></tr>
 
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्।<BR>बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्।। <td> 1-90-17a<BR>1-90-17b
 
</tr>
<tr><td>
<tr><td><p> विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम्।<BR>निर्जलं निर्मनुष्यं च बहुयोजनमायतम्।। <td> 1-90-18a<BR>1-90-18b </p></tr>
 
विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम्।<BR>निर्जलं निर्मनुष्यं च बहुयोजनमायतम्।। <td> 1-90-18a<BR>1-90-18b
 
</tr>
<tr><td>
<tr><td><p> मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः।<BR>तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः।। <td> 1-90-19a<BR>1-90-19b </p></tr>
 
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः।<BR>तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः।। <td> 1-90-19a<BR>1-90-19b
 
</tr>
<tr><td>
<tr><td><p> लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान्।<BR>बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून्।। <td> 1-90-20a<BR>1-90-20b </p></tr>
 
लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान्।<BR>बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून्।। <td> 1-90-20a<BR>1-90-20b
 
</tr>
<tr><td>
<tr><td><p> पातयामास दुष्यन्तो निर्बिभेद च सायकैः।<BR>दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः।। <td> 1-90-21a<BR>1-90-21b </p></tr>
 
पातयामास दुष्यन्तो निर्बिभेद च सायकैः।<BR>दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः।। <td> 1-90-21a<BR>1-90-21b
 
</tr>
<tr><td>
<tr><td><p> अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत।<BR>कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः।। <td> 1-90-22a<BR>1-90-22b </p></tr>
 
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत।<BR>कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः।। <td> 1-90-22a<BR>1-90-22b
 
</tr>
<tr><td>
<tr><td><p> गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः।<BR>तोमरैरसिभिश्चापि गदामुसलकम्पनैः।। <td> 1-90-23a<BR>1-90-23b </p></tr>
 
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः।<BR>तोमरैरसिभिश्चापि गदामुसलकम्पनैः।। <td> 1-90-23a<BR>1-90-23b
 
</tr>
<tr><td>
<tr><td><p> चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान्।<BR>राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः।। <td> 1-90-24a<BR>1-90-24b </p></tr>
 
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान्।<BR>राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः।। <td> 1-90-24a<BR>1-90-24b
 
</tr>
<tr><td>
<tr><td><p> लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः।<BR>तत्र विद्रुतयूथानि हतयूथपतीनि च।। <td> 1-90-25a<BR>1-90-25b </p></tr>
 
लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः।<BR>तत्र विद्रुतयूथानि हतयूथपतीनि च।। <td> 1-90-25a<BR>1-90-25b
 
</tr>
<tr><td>
<tr><td><p> मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः।<BR>शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः।। <td> 1-90-26a<BR>1-90-26b </p></tr>
 
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः।<BR>शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः।। <td> 1-90-26a<BR>1-90-26b
 
</tr>
<tr><td>
<tr><td><p> व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः।<BR>क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि।। <td> 1-90-27a<BR>1-90-27b </p></tr>
 
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः।<BR>क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि।। <td> 1-90-27a<BR>1-90-27b
 
</tr>
<tr><td>
<tr><td><p> केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः।<BR>केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः।। <td> 1-90-28a<BR>1-90-28b </p></tr>
 
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः।<BR>केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः।। <td> 1-90-28a<BR>1-90-28b
 
</tr>
<tr><td>
<tr><td><p> भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा।<BR>तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः।। <td> 1-90-29a<BR>1-90-29b </p></tr>
 
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा।<BR>तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः।। <td> 1-90-29a<BR>1-90-29b
 
</tr>
<tr><td>
<tr><td><p> संकोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः।<BR>शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु।। <td> 1-90-30a<BR>1-90-30b </p></tr>
 
संकोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः।<BR>शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु।। <td> 1-90-30a<BR>1-90-30b
 
</tr>
<tr><td>
<tr><td><p> वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून्।<BR>तद्वनं बलमेघेन शरधारेण संवृतम्।<BR>व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम्।। <td> 1-90-31a<BR>1-90-31b<BR>1-90-31c </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <BR>संभवपर्वणि नवतितमोऽध्यायः।। 90 ।। <td> </p></tr></table>
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून्।<BR>तद्वनं बलमेघेन शरधारेण संवृतम्।<BR>व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम्।। <td> 1-90-31a<BR>1-90-31b<BR>1-90-31c
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <BR>संभवपर्वणि नवतितमोऽध्यायः।। 90 ।। <td>
 
</tr></table>
= =
1-90-9 परवारणवारणं शत्रगजानां निवारकम्।।
Line ८६ ⟶ २२६:
| next = [[महाभारतम्-01-आदिपर्व-091|आदिपर्व-091]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-090" इत्यस्माद् प्रतिप्राप्तम्