"महाभारतम्-01-आदिपर्व-099" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः ११:
दुष्यन्तशकुन्तलाविवादः।। १ ।।
<table><tr><td>
<tr><td><p> <B>

'''शकुन्तलोवाच।</B>''' <td> 1-99-1x </p>

</tr>
<tr><td>
<tr><td><p> राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि।<BR>आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि।। <td> 1-99-1a<BR>1-99-1b </p></tr>
 
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि।<BR>आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि।। <td> 1-99-1a<BR>1-99-1b
 
</tr>
<tr><td>
<tr><td><p> मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्।<BR>ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः।। <td> 1-99-2a<BR>1-99-2b </p></tr>
 
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्।<BR>ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः।। <td> 1-99-2a<BR>1-99-2b
 
</tr>
<tr><td>
<tr><td><p> क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम्।<BR>आवयोरन्तरं पश्य मेरुसर्षपयोरिव।। <td> 1-99-3a<BR>1-99-3b </p></tr>
 
क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम्।<BR>आवयोरन्तरं पश्य मेरुसर्षपयोरिव।। <td> 1-99-3a<BR>1-99-3b
 
</tr>
<tr><td>
<tr><td><p> महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च।<BR>भवनान्यनुसंयामि प्रभावं पश्य मे नृप।। <td> 1-99-4a<BR>1-99-4b </p></tr>
 
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च।<BR>भवनान्यनुसंयामि प्रभावं पश्य मे नृप।। <td> 1-99-4a<BR>1-99-4b
 
</tr>
<tr><td>
<tr><td><p> `पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा।<BR>आयुर्नाम महाराज तव पूर्वपितामहः।। <td> 1-99-5a<BR>1-99-5b </p></tr>
 
`पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा।<BR>आयुर्नाम महाराज तव पूर्वपितामहः।। <td> 1-99-5a<BR>1-99-5b
 
</tr>
<tr><td>
<tr><td><p> महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः।<BR>अप्सरःसु ऋषीणां च मातृदोषो न विद्यते।।' <td> 1-99-6a<BR>1-99-6b </p></tr>
 
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः।<BR>अप्सरःसु ऋषीणां च मातृदोषो न विद्यते।।' <td> 1-99-6a<BR>1-99-6b
 
</tr>
<tr><td>
<tr><td><p> सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप।<BR>निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि।। <td> 1-99-7a<BR>1-99-7b </p></tr>
 
सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप।<BR>निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि।। <td> 1-99-7a<BR>1-99-7b
 
</tr>
<tr><td>
<tr><td><p> विरूपो यावदादर्शे नात्मनो वीक्षते मुखम्।<BR>मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्।। <td> 1-99-8a<BR>1-99-8b </p></tr>
 
विरूपो यावदादर्शे नात्मनो वीक्षते मुखम्।<BR>मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम्।। <td> 1-99-8a<BR>1-99-8b
 
</tr>
<tr><td>
<tr><td><p> यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते।<BR>तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम्।। <td> 1-99-9a<BR>1-99-9b </p></tr>
 
यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते।<BR>तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम्।। <td> 1-99-9a<BR>1-99-9b
 
</tr>
<tr><td>
<tr><td><p> अतीव रूपसंपन्नो न कंचिदवमन्यते।<BR>अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः।। <td> 1-99-10a<BR>1-99-10b </p></tr>
 
अतीव रूपसंपन्नो न कंचिदवमन्यते।<BR>अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः।। <td> 1-99-10a<BR>1-99-10b
 
</tr>
<tr><td>
<tr><td><p> `पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः।<BR>तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः।। <td> 1-99-11a<BR>1-99-11b </p></tr>
 
`पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः।<BR>तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः।। <td> 1-99-11a<BR>1-99-11b
 
</tr>
<tr><td>
<tr><td><p> सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव।<BR>सुनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः।। <td> 1-99-12a<BR>1-99-12b </p></tr>
 
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव।<BR>सुनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः।। <td> 1-99-12a<BR>1-99-12b
 
</tr>
<tr><td>
<tr><td><p> स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते।<BR>तस्य देवाः श्रियं घ्नन्ति तत्रैनं कलिराविशेत्।। <td> 1-99-13a<BR>1-99-13b </p></tr>
 
स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते।<BR>तस्य देवाः श्रियं घ्नन्ति तत्रैनं कलिराविशेत्।। <td> 1-99-13a<BR>1-99-13b
 
</tr>
<tr><td>
<tr><td><p> अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि।<BR>दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु।।' <td> 1-99-14a<BR>1-99-14b </p></tr>
 
अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि।<BR>दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु।।' <td> 1-99-14a<BR>1-99-14b
 
</tr>
<tr><td>
<tr><td><p> मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः।<BR>अशुभं वाक्यमादत्ते पुरीषमिव सूकरः।। <td> 1-99-15a<BR>1-99-15b </p></tr>
 
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः।<BR>अशुभं वाक्यमादत्ते पुरीषमिव सूकरः।। <td> 1-99-15a<BR>1-99-15b
 
</tr>
<tr><td>
<tr><td><p> प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः।<BR>गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि।। <td> 1-99-16a<BR>1-99-16b </p></tr>
 
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः।<BR>गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि।। <td> 1-99-16a<BR>1-99-16b
 
</tr>
<tr><td>
<tr><td><p> `आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः।<BR>परेषामपि जानाति स्वधर्मसदृशान्गुणान्।। <td> 1-99-17a<BR>1-99-17b </p></tr>
 
`आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः।<BR>परेषामपि जानाति स्वधर्मसदृशान्गुणान्।। <td> 1-99-17a<BR>1-99-17b
 
</tr>
<tr><td>
<tr><td><p> दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना।<BR>अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते।।' <td> 1-99-18a<BR>1-99-18b </p></tr>
 
दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना।<BR>अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते।।' <td> 1-99-18a<BR>1-99-18b
 
</tr>
<tr><td>
<tr><td><p> अन्यान्परिवदन्साधुर्यथा हि परितप्यते।<BR>तथा परिवदन्नन्यान्हृष्टो भवति दुर्जनः।। <td> 1-99-19a<BR>1-99-19b </p></tr>
 
अन्यान्परिवदन्साधुर्यथा हि परितप्यते।<BR>तथा परिवदन्नन्यान्हृष्टो भवति दुर्जनः।। <td> 1-99-19a<BR>1-99-19b
 
</tr>
<tr><td>
<tr><td><p> `अपवादरता मूर्खा भवन्ति हि विशेषतः।<BR>नापवादरताः सन्तो भवन्ति स्म विशेषतः।।' <td> 1-99-20a<BR>1-99-20b </p></tr>
 
`अपवादरता मूर्खा भवन्ति हि विशेषतः।<BR>नापवादरताः सन्तो भवन्ति स्म विशेषतः।।' <td> 1-99-20a<BR>1-99-20b
 
</tr>
<tr><td>
<tr><td><p> अभिवाद्य यथा वृद्धान्साधुर्गच्छति निर्वृतिम्।<BR>एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः।। <td> 1-99-21a<BR>1-99-21b </p></tr>
 
अभिवाद्य यथा वृद्धान्साधुर्गच्छति निर्वृतिम्।<BR>एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः।। <td> 1-99-21a<BR>1-99-21b
 
</tr>
<tr><td>
<tr><td><p> सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः।<BR>यथा वाच्याः परैः सन्तः परानाहुस्तथाविधान्।। <td> 1-99-22a<BR>1-99-22b </p></tr>
 
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः।<BR>यथा वाच्याः परैः सन्तः परानाहुस्तथाविधान्।। <td> 1-99-22a<BR>1-99-22b
 
</tr>
<tr><td>
<tr><td><p> अतो हास्यतरं लोके किंचिदन्यन्न विद्यते।<BR>यदि दुर्जन इत्याहुः सज्जनं दुर्जनाः स्वयम्।। <td> 1-99-23a<BR>1-99-23b </p></tr>
 
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते।<BR>यदि दुर्जन इत्याहुः सज्जनं दुर्जनाः स्वयम्।। <td> 1-99-23a<BR>1-99-23b
 
</tr>
<tr><td>
<tr><td><p> `दारुणाल्लोकसंक्लेशाद्दुःखमाप्नोत्यसंशयम्।।'<BR>कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्।। <td> 1-99-24a<BR>1-99-24b </p></tr>
 
`दारुणाल्लोकसंक्लेशाद्दुःखमाप्नोत्यसंशयम्।।'<BR>कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्।। <td> 1-99-24a<BR>1-99-24b
 
</tr>
<tr><td>
<tr><td><p> उत्तमं सर्वधर्माणां तस्मात्पुत्रं तु न त्यजेत्।<BR>स्वपत्नीप्रभवाँल्लब्धान्कृतान्समयवर्धितान्।। <td> 1-99-25a<BR>1-99-25b </p></tr>
 
उत्तमं सर्वधर्माणां तस्मात्पुत्रं तु न त्यजेत्।<BR>स्वपत्नीप्रभवाँल्लब्धान्कृतान्समयवर्धितान्।। <td> 1-99-25a<BR>1-99-25b
 
</tr>
<tr><td>
<tr><td><p> क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत्।<BR>`ते च षड्वन्धुदायादाः षडदायादबान्धवाः।। <td> 1-99-26a<BR>1-99-26b </p></tr>
 
क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत्।<BR>`ते च षड्वन्धुदायादाः षडदायादबान्धवाः।। <td> 1-99-26a<BR>1-99-26b
 
</tr>
<tr><td>
<tr><td><p> धर्मकृत्यवहा नॄणां मनसः प्रीतिवर्धनाः।<BR>त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन्।। <td> 1-99-27a<BR>1-99-27b </p></tr>
 
धर्मकृत्यवहा नॄणां मनसः प्रीतिवर्धनाः।<BR>त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन्।। <td> 1-99-27a<BR>1-99-27b
 
</tr>
<tr><td>
<tr><td><p> स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि।<BR>तस्मात्पुत्रं च सत्यं च पालयस्व महीपते।। <td> 1-99-28a<BR>1-99-28b </p></tr>
 
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि।<BR>तस्मात्पुत्रं च सत्यं च पालयस्व महीपते।। <td> 1-99-28a<BR>1-99-28b
 
</tr>
<tr><td>
<tr><td><p> उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि।'<BR>आत्मानं सत्यधर्मौ च पालयेथा महीपते।<BR>नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि।। <td> 1-99-29a<BR>1-99-29b<BR>1-99-29c </p></tr>
 
उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि।'<BR>आत्मानं सत्यधर्मौ च पालयेथा महीपते।<BR>नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि।। <td> 1-99-29a<BR>1-99-29b<BR>1-99-29c
 
</tr>
<tr><td>
<tr><td><p> वरं कूपशताद्वापी वरं वापीशतात्क्रतुः।<BR>वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम्।। <td> 1-99-30a<BR>1-99-30b </p></tr>
 
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः।<BR>वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम्।। <td> 1-99-30a<BR>1-99-30b
 
</tr>
<tr><td>
<tr><td><p> अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।<BR>अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते।। <td> 1-99-31a<BR>1-99-31b </p></tr>
 
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।<BR>अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते।। <td> 1-99-31a<BR>1-99-31b
 
</tr>
<tr><td>
<tr><td><p> सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्।<BR>सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम्।। <td> 1-99-32a<BR>1-99-32b </p></tr>
 
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्।<BR>सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम्।। <td> 1-99-32a<BR>1-99-32b
 
</tr>
<tr><td>
<tr><td><p> नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम्।<BR>न हि तीव्रतरं पापमनृतादिह विद्यते।। <td> 1-99-33a<BR>1-99-33b </p></tr>
 
नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम्।<BR>न हि तीव्रतरं पापमनृतादिह विद्यते।। <td> 1-99-33a<BR>1-99-33b
 
</tr>
<tr><td>
<tr><td><p> राजन्सत्यं परो धर्मः सत्याच्च समयः परः।<BR>मात्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते।। <td> 1-99-34a<BR>1-99-34b </p></tr>
 
राजन्सत्यं परो धर्मः सत्याच्च समयः परः।<BR>मात्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते।। <td> 1-99-34a<BR>1-99-34b
 
</tr>
<tr><td>
<tr><td><p> `यः पापो न विजानीयात्कर्म कृत्वा नराधिप।<BR>न हि तादृक्परं पापमनृतादिह विद्यते।। <td> 1-99-35a<BR>1-99-35b </p></tr>
 
`यः पापो न विजानीयात्कर्म कृत्वा नराधिप।<BR>न हि तादृक्परं पापमनृतादिह विद्यते।। <td> 1-99-35a<BR>1-99-35b
 
</tr>
<tr><td>
<tr><td><p> यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च।<BR>कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः।। <td> 1-99-36a<BR>1-99-36b </p></tr>
 
यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च।<BR>कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः।। <td> 1-99-36a<BR>1-99-36b
 
</tr>
<tr><td>
<tr><td><p> यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते।<BR>अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः।।' <td> 1-99-37a<BR>1-99-37b </p></tr>
 
यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते।<BR>अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः।।' <td> 1-99-37a<BR>1-99-37b
 
</tr>
<tr><td>
<tr><td><p> अनृतश्चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्।<BR>आश्रमं गन्तुमिच्छामि त्वादृशो नास्ति सङ्गतं।। <td> 1-99-38a<BR>1-99-38b </p></tr>
 
अनृतश्चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्।<BR>आश्रमं गन्तुमिच्छामि त्वादृशो नास्ति सङ्गतं।। <td> 1-99-38a<BR>1-99-38b
 
</tr>
<tr><td>
<tr><td><p> `पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु।<BR>गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः।। <td> 1-99-39a<BR>1-99-39b </p></tr>
 
`पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु।<BR>गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः।। <td> 1-99-39a<BR>1-99-39b
 
</tr>
<tr><td>
<tr><td><p> धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः।<BR>समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः।। <td> 1-99-40a<BR>1-99-40b </p></tr>
 
धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः।<BR>समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः।। <td> 1-99-40a<BR>1-99-40b
 
</tr>
<tr><td>
<tr><td><p> सादृश्येनोद्धऋतं बिम्बं तव देहाद्विशांपते।<BR>तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः।। <td> 1-99-41a<BR>1-99-41b </p></tr>
 
सादृश्येनोद्धऋतं बिम्बं तव देहाद्विशांपते।<BR>तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः।। <td> 1-99-41a<BR>1-99-41b
 
</tr>
<tr><td>
<tr><td><p> ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः।'<BR>ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम्।<BR>चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति।। <td> 1-99-42a<BR>1-99-42b<BR>1-99-42c </p></tr>
 
ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः।'<BR>ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम्।<BR>चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति।। <td> 1-99-42a<BR>1-99-42b<BR>1-99-42c
 
</tr>
<tr><td>
<tr><td><p> `शकुन्तले तव सुतश्चक्रवर्ती भविष्यति।<BR>एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा।। <td> 1-99-43a<BR>1-99-43b </p></tr>
 
`शकुन्तले तव सुतश्चक्रवर्ती भविष्यति।<BR>एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा।। <td> 1-99-43a<BR>1-99-43b
 
</tr>
<tr><td>
<tr><td><p> साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया।<BR>न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल।। <td> 1-99-44a<BR>1-99-44b </p></tr>
 
<tr><td><p> असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम्।।' <td> 1-99-45a </p></tr>
साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया।<BR>न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल।। <td> 1-99-44a<BR>1-99-44b
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-99-46x </p></tr>
 
</tr>
<tr><td>
 
असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम्।।' <td> 1-99-45a
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-99-46x
 
</tr>
<tr><td>
<tr><td><p> एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला।<BR>`तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत।। <td> 1-99-46a<BR>1-99-46b </p></tr>
 
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला।<BR>`तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत।। <td> 1-99-46a<BR>1-99-46b
 
</tr>
<tr><td>
<tr><td><p> संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम्।<BR>प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम्'।। <td> 1-99-47a<BR>1-99-47b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनशततमोऽध्यायः।। 99 ।। <td> </p></tr>
संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम्।<BR>प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम्'।। <td> 1-99-47a<BR>1-99-47b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनशततमोऽध्यायः।। 99 ।। <td>
 
</tr>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-098|आदिपर्व-098]]
| next = [[महाभारतम्-01-आदिपर्व-100|आदिपर्व-100]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-099" इत्यस्माद् प्रतिप्राप्तम्