"महाभारतम्-01-आदिपर्व-114" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १४:
व्यासेन अम्बिकाम्बालिकलोः पुत्रोत्पादनाङ्गीकारः।। 3 ।।<br>
<table><tr><td>
<tr><td><p> <B>

'''भीष्म उवाच।</B>''' <td> 1-114-1x </p>

</tr>
<tr><td>
<tr><td><p> पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये।<BR>वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु।। <td> 1-114-1a<BR>1-114-1b </p></tr>
 
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये।<BR>वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु।। <td> 1-114-1a<BR>1-114-1b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम्।<BR>विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः।। <td> 1-114-2a<BR>1-114-2b </p></tr>
 
<tr><td><p> <B>`वैशंपायन उवाच।</B> <td> 1-114-3x </p></tr>
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम्।<BR>विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः।। <td> 1-114-2a<BR>1-114-2b
 
</tr>
<tr><td>
 
'''`वैशंपायन उवाच।''' <td> 1-114-3x
 
</tr>
<tr><td>
<tr><td><p> भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम्।<BR>माता सत्यवती भीष्मं पुनरेवाभ्यभाषत।। <td> 1-114-3a<BR>1-114-3b </p></tr>
 
भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम्।<BR>माता सत्यवती भीष्मं पुनरेवाभ्यभाषत।। <td> 1-114-3a<BR>1-114-3b
 
</tr>
<tr><td>
<tr><td><p> औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम्।<BR>पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु।। <td> 1-114-4a<BR>1-114-4b </p></tr>
 
औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम्।<BR>पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु।। <td> 1-114-4a<BR>1-114-4b
 
</tr>
<tr><td>
<tr><td><p> त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत।<BR>यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ।। <td> 1-114-5a<BR>1-114-5b </p></tr>
 
त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत।<BR>यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ।। <td> 1-114-5a<BR>1-114-5b
 
</tr>
<tr><td>
<tr><td><p> मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते।<BR>बाल एव गतः स्वर्गं भारतो भरतर्षभ।। <td> 1-114-6a<BR>1-114-6b </p></tr>
 
मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते।<BR>बाल एव गतः स्वर्गं भारतो भरतर्षभ।। <td> 1-114-6a<BR>1-114-6b
 
</tr>
<tr><td>
<tr><td><p> इमे महिष्यौ तस्येह काशिराजसुते उभे।<BR>रूपयौवनसंपन्ने पुत्रकामे च भारत।। <td> 1-114-7a<BR>1-114-7b </p></tr>
 
इमे महिष्यौ तस्येह काशिराजसुते उभे।<BR>रूपयौवनसंपन्ने पुत्रकामे च भारत।। <td> 1-114-7a<BR>1-114-7b
 
</tr>
<tr><td>
<tr><td><p> धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च।<BR>आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि।। <td> 1-114-8a<BR>1-114-8b </p></tr>
 
<tr><td><p> <B>भीष्म उवाच।</B> <td> 1-114-9x </p></tr>
धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च।<BR>आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि।। <td> 1-114-8a<BR>1-114-8b
 
</tr>
<tr><td>
 
'''भीष्म उवाच।''' <td> 1-114-9x
 
</tr>
<tr><td>
<tr><td><p> असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः।<BR>त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते।। <td> 1-114-9a<BR>1-114-9b </p></tr>
 
असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः।<BR>त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते।। <td> 1-114-9a<BR>1-114-9b
 
</tr>
<tr><td>
<tr><td><p> अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा।<BR>उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन।। <td> 1-114-10a<BR>1-114-10b </p></tr>
 
<tr><td><p> <B>सत्यवत्युवाच।</B> <td> 1-114-11x </p></tr>
अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा।<BR>उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन।। <td> 1-114-10a<BR>1-114-10b
 
</tr>
<tr><td>
 
'''सत्यवत्युवाच।''' <td> 1-114-11x
 
</tr>
<tr><td>
<tr><td><p> जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम।<BR>इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम।। <td> 1-114-11a<BR>1-114-11b </p></tr>
 
जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम।<BR>इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम।। <td> 1-114-11a<BR>1-114-11b
 
</tr>
<tr><td>
<tr><td><p> यथा तु नः कुलं चैव धर्मश्च न पराभवेत्।<BR>सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि।। <td> 1-114-12a<BR>1-114-12b </p></tr>
 
<tr><td><p> <B>भीष्म उवाच।</B> <td> 1-114-13x </p></tr>
यथा तु नः कुलं चैव धर्मश्च न पराभवेत्।<BR>सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि।। <td> 1-114-12a<BR>1-114-12b
 
</tr>
<tr><td>
 
'''भीष्म उवाच।''' <td> 1-114-13x
 
</tr>
<tr><td>
<tr><td><p> त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि।<BR>सोपायं कुलसन्ताने वक्तुमर्हसि नः परम्।। <td> 1-114-13a<BR>1-114-13b </p></tr>
 
त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि।<BR>सोपायं कुलसन्ताने वक्तुमर्हसि नः परम्।। <td> 1-114-13a<BR>1-114-13b
 
</tr>
<tr><td>
<tr><td><p> स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले।<BR>पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते।। <td> 1-114-14a<BR>1-114-14b </p></tr>
 
स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले।<BR>पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते।। <td> 1-114-14a<BR>1-114-14b
 
</tr>
<tr><td>
<tr><td><p> सा सत्यवति संपश्य धर्मं सत्यपरायणे।<BR>यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः।।' <td> 1-114-15a<BR>1-114-15b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-114-16x </p></tr>
सा सत्यवति संपश्य धर्मं सत्यपरायणे।<BR>यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः।।' <td> 1-114-15a<BR>1-114-15b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-114-16x
 
</tr>
<tr><td>
<tr><td><p> ततः सत्यवती भीष्मं वाचा संसज्जमानया।<BR>विहसन्तीव सव्रीडमिदं वचनमब्रवीत्।। <td> 1-114-16a<BR>1-114-16b </p></tr>
 
ततः सत्यवती भीष्मं वाचा संसज्जमानया।<BR>विहसन्तीव सव्रीडमिदं वचनमब्रवीत्।। <td> 1-114-16a<BR>1-114-16b
 
</tr>
<tr><td>
<tr><td><p> सत्यमेतन्महाबाहो यथा वदसि भारत।<BR>विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः।। <td> 1-114-17a<BR>1-114-17b </p></tr>
 
सत्यमेतन्महाबाहो यथा वदसि भारत।<BR>विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः।। <td> 1-114-17a<BR>1-114-17b
 
</tr>
<tr><td>
<tr><td><p> न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम्।<BR>त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः।। <td> 1-114-18a<BR>1-114-18b </p></tr>
 
न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम्।<BR>त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः।। <td> 1-114-18a<BR>1-114-18b
 
</tr>
<tr><td>
<tr><td><p> `यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः।'<BR>तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम्।<BR>`शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम्।। <td> 1-114-19a<BR>1-114-19b<BR>1-114-19c </p></tr>
 
`यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः।'<BR>तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम्।<BR>`शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम्।। <td> 1-114-19a<BR>1-114-19b<BR>1-114-19c
 
</tr>
<tr><td>
<tr><td><p> न च विस्रम्भकथितं भवान्सूचितुमर्हति।<BR>यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ।। <td> 1-114-20a<BR>1-114-20b </p></tr>
 
न च विस्रम्भकथितं भवान्सूचितुमर्हति।<BR>यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ।। <td> 1-114-20a<BR>1-114-20b
 
</tr>
<tr><td>
<tr><td><p> तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल।<BR>मातरं मे जलाद्धृत्वा दाशः परमधर्मवित्।। <td> 1-114-21a<BR>1-114-21b </p></tr>
 
तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल।<BR>मातरं मे जलाद्धृत्वा दाशः परमधर्मवित्।। <td> 1-114-21a<BR>1-114-21b
 
</tr>
<tr><td>
<tr><td><p> मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत्।<BR>धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम।।' <td> 1-114-22a<BR>1-114-22b </p></tr>
 
मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत्।<BR>धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम।।' <td> 1-114-22a<BR>1-114-22b
 
</tr>
<tr><td>
<tr><td><p> धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम।<BR>सा कदाचिदहं तत्र गता प्रथमयौवनम्।। <td> 1-114-23a<BR>1-114-23b </p></tr>
 
धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम।<BR>सा कदाचिदहं तत्र गता प्रथमयौवनम्।। <td> 1-114-23a<BR>1-114-23b
 
</tr>
<tr><td>
<tr><td><p> अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः।<BR>आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम्।। <td> 1-114-24a<BR>1-114-24b </p></tr>
 
अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः।<BR>आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम्।। <td> 1-114-24a<BR>1-114-24b
 
</tr>
<tr><td>
<tr><td><p> स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा।<BR>सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः।<BR>उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च।। <td> 1-114-25a<BR>1-114-25b<BR>1-114-25c </p></tr>
 
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा।<BR>सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः।<BR>उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च।। <td> 1-114-25a<BR>1-114-25b<BR>1-114-25c
 
</tr>
<tr><td>
<tr><td><p> तमहं शापभीता च पितुर्भीता च भारत।<BR>वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे।। <td> 1-114-26a<BR>1-114-26b </p></tr>
 
तमहं शापभीता च पितुर्भीता च भारत।<BR>वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे।। <td> 1-114-26a<BR>1-114-26b
 
</tr>
<tr><td>
<tr><td><p> `प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान्।<BR>यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान्।। <td> 1-114-27a<BR>1-114-27b </p></tr>
 
`प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान्।<BR>यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान्।। <td> 1-114-27a<BR>1-114-27b
 
</tr>
<tr><td>
<tr><td><p> पुरस्तादरुणश्चैव तरुणः संप्रकाशते।<BR>येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता।। <td> 1-114-28a<BR>1-114-28b </p></tr>
 
पुरस्तादरुणश्चैव तरुणः संप्रकाशते।<BR>येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता।। <td> 1-114-28a<BR>1-114-28b
 
</tr>
<tr><td>
<tr><td><p> उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः।<BR>पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि।।' <td> 1-114-29a<BR>1-114-29b </p></tr>
 
उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः।<BR>पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि।।' <td> 1-114-29a<BR>1-114-29b
 
</tr>
<tr><td>
<tr><td><p> अभिभूय स मां बालां तेजसा वशमानयत्।<BR>तमसा लोकमावृत्य नौगतामेव भारत।। <td> 1-114-30a<BR>1-114-30b </p></tr>
 
अभिभूय स मां बालां तेजसा वशमानयत्।<BR>तमसा लोकमावृत्य नौगतामेव भारत।। <td> 1-114-30a<BR>1-114-30b
 
</tr>
<tr><td>
<tr><td><p> मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः।<BR>तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः।। <td> 1-114-31a<BR>1-114-31b </p></tr>
 
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः।<BR>तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः।। <td> 1-114-31a<BR>1-114-31b
 
</tr>
<tr><td>
<tr><td><p> ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्।<BR>द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि।। <td> 1-114-32a<BR>1-114-32b </p></tr>
 
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्।<BR>द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि।। <td> 1-114-32a<BR>1-114-32b
 
</tr>
<tr><td>
<tr><td><p> कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः।<BR>तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः।। <td> 1-114-33a<BR>1-114-33b </p></tr>
 
कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः।<BR>तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः।। <td> 1-114-33a<BR>1-114-33b
 
</tr>
<tr><td>
<tr><td><p> विस्मिता व्यथिता चैव प्रादामात्मानमेव च।<BR>ततस्तदा महात्मा स कन्यायां मयि भारत।<BR>प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः।।' <td> 1-114-34a<BR>1-114-34b<BR>1-114-34c </p></tr>
 
विस्मिता व्यथिता चैव प्रादामात्मानमेव च।<BR>ततस्तदा महात्मा स कन्यायां मयि भारत।<BR>प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः।।' <td> 1-114-34a<BR>1-114-34b<BR>1-114-34c
 
</tr>
<tr><td>
<tr><td><p> पाराशर्यो महायोगी स बभूव महानृषिः।<BR>कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः।। <td> 1-114-35a<BR>1-114-35b </p></tr>
 
पाराशर्यो महायोगी स बभूव महानृषिः।<BR>कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः।। <td> 1-114-35a<BR>1-114-35b
 
</tr>
<tr><td>
<tr><td><p> यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः।<BR>लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च।। <td> 1-114-36a<BR>1-114-36b </p></tr>
 
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः।<BR>लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च।। <td> 1-114-36a<BR>1-114-36b
 
</tr>
<tr><td>
<tr><td><p> सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः।<BR>सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः।। <td> 1-114-37a<BR>1-114-37b </p></tr>
 
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः।<BR>सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः।। <td> 1-114-37a<BR>1-114-37b
 
</tr>
<tr><td>
<tr><td><p> स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः।<BR>भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति।। <td> 1-114-38a<BR>1-114-38b </p></tr>
 
स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः।<BR>भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति।। <td> 1-114-38a<BR>1-114-38b
 
</tr>
<tr><td>
<tr><td><p> स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति।<BR>तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि।। <td> 1-114-39a<BR>1-114-39b </p></tr>
 
स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति।<BR>तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि।। <td> 1-114-39a<BR>1-114-39b
 
</tr>
<tr><td>
<tr><td><p> तव ह्यनुमते भीष्म नियतं स महातपाः।<BR>विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति।। <td> 1-114-40a<BR>1-114-40b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-114-41x </p></tr>
तव ह्यनुमते भीष्म नियतं स महातपाः।<BR>विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति।। <td> 1-114-40a<BR>1-114-40b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-114-41x
 
</tr>
<tr><td>
<tr><td><p> महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत्।<BR>`देशकालौ च जानासि क्रियतामर्थसिद्धये।' <td> 1-114-41a<BR>1-114-41b </p></tr>
 
<tr><td><p> <B>धर्ममर्थं च कामं च त्रीनेतान्योनुपश्यति।।</B> <td> 1-114-41x </p></tr>
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत्।<BR>`देशकालौ च जानासि क्रियतामर्थसिद्धये।' <td> 1-114-41a<BR>1-114-41b
 
</tr>
<tr><td>
 
'''धर्ममर्थं च कामं च त्रीनेतान्योनुपश्यति।।''' <td> 1-114-41x
 
</tr>
<tr><td>
<tr><td><p> अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्।<BR>कामं कामानुबन्धं च विपरीतान्पृथक्पृथक्।। <td> 1-114-42a<BR>1-114-42b </p></tr>
 
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्।<BR>कामं कामानुबन्धं च विपरीतान्पृथक्पृथक्।। <td> 1-114-42a<BR>1-114-42b
 
</tr>
<tr><td>
<tr><td><p> यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्।<BR>तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः।। <td> 1-114-43a<BR>1-114-43b </p></tr>
 
<tr><td><p> उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम्। <td> 1-114-44a </p></tr>
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्।<BR>तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः।। <td> 1-114-43a<BR>1-114-43b
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-114-44x </p></tr>
 
<tr><td><p> ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन।। <td> 1-114-44b </p></tr>
</tr>
<tr><td>
 
उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम्। <td> 1-114-44a
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-114-44x
 
</tr>
<tr><td>
 
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन।। <td> 1-114-44b
 
</tr>
<tr><td>
<tr><td><p> कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्।<BR>स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम्।। <td> 1-114-45a<BR>1-114-45b </p></tr>
 
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्।<BR>स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम्।। <td> 1-114-45a<BR>1-114-45b
 
</tr>
<tr><td>
<tr><td><p> प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन।<BR>तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम्।। <td> 1-114-46a<BR>1-114-46b </p></tr>
 
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन।<BR>तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम्।। <td> 1-114-46a<BR>1-114-46b
 
</tr>
<tr><td>
<tr><td><p> परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत।<BR>मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु।। <td> 1-114-47a<BR>1-114-47b </p></tr>
 
परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत।<BR>मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु।। <td> 1-114-47a<BR>1-114-47b
 
</tr>
<tr><td>
<tr><td><p> तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च।<BR>मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत्।। <td> 1-114-48a<BR>1-114-48b </p></tr>
 
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च।<BR>मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत्।। <td> 1-114-48a<BR>1-114-48b
 
</tr>
<tr><td>
<tr><td><p> भवत्या यदभिप्रेतं तदहं कर्तुमागतः।<BR>शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव।। <td> 1-114-49a<BR>1-114-49b </p></tr>
 
भवत्या यदभिप्रेतं तदहं कर्तुमागतः।<BR>शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव।। <td> 1-114-49a<BR>1-114-49b
 
</tr>
<tr><td>
<tr><td><p> तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये।<BR>स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम्।। <td> 1-114-50a<BR>1-114-50b </p></tr>
 
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये।<BR>स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम्।। <td> 1-114-50a<BR>1-114-50b
 
</tr>
<tr><td>
<tr><td><p> पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः।<BR>तमासनगतं माता पृष्ट्वा कुशलमव्ययम्।। <td> 1-114-51a<BR>1-114-51b </p></tr>
 
पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः।<BR>तमासनगतं माता पृष्ट्वा कुशलमव्ययम्।। <td> 1-114-51a<BR>1-114-51b
 
</tr>
<tr><td>
<tr><td><p> सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम्।<BR>मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे।। <td> 1-114-52a<BR>1-114-52b </p></tr>
 
सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम्।<BR>मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे।। <td> 1-114-52a<BR>1-114-52b
 
</tr>
<tr><td>
<tr><td><p> तेषां पिता यथा स्वीमी तथा माता न संशयः।<BR>विधानविहितः स त्वं यथा मे प्रथमः सुतः।। <td> 1-114-53a<BR>1-114-53b </p></tr>
 
तेषां पिता यथा स्वीमी तथा माता न संशयः।<BR>विधानविहितः स त्वं यथा मे प्रथमः सुतः।। <td> 1-114-53a<BR>1-114-53b
 
</tr>
<tr><td>
<tr><td><p> विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः।<BR>यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः।। <td> 1-114-54a<BR>1-114-54b </p></tr>
 
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः।<BR>यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः।। <td> 1-114-54a<BR>1-114-54b
 
</tr>
<tr><td>
<tr><td><p> भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे।<BR>अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः।। <td> 1-114-55a<BR>1-114-55b </p></tr>
 
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे।<BR>अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः।। <td> 1-114-55a<BR>1-114-55b
 
</tr>
<tr><td>
<tr><td><p> बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने।<BR>स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च।। <td> 1-114-56a<BR>1-114-56b </p></tr>
 
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने।<BR>स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च।। <td> 1-114-56a<BR>1-114-56b
 
</tr>
<tr><td>
<tr><td><p> भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ।<BR>अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च।। <td> 1-114-57a<BR>1-114-57b </p></tr>
 
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ।<BR>अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च।। <td> 1-114-57a<BR>1-114-57b
 
</tr>
<tr><td>
<tr><td><p> आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि।<BR>यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे।। <td> 1-114-58a<BR>1-114-58b </p></tr>
 
आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि।<BR>यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे।। <td> 1-114-58a<BR>1-114-58b
 
</tr>
<tr><td>
<tr><td><p> रूपयौवनसंपन्ने पुत्रकामे च धर्मतः।<BR>तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक।। <td> 1-114-59a<BR>1-114-59b </p></tr>
 
<tr><td><p> अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च। <td> 1-114-60a </p></tr>
रूपयौवनसंपन्ने पुत्रकामे च धर्मतः।<BR>तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक।। <td> 1-114-59a<BR>1-114-59b
<tr><td><p> <B>व्यास उवाच।</B> <td> 1-114-60x </p></tr>
 
<tr><td><p> वेत्थ धर्मं सत्यवति परं चापरमेव च।। <td> 1-114-60b </p></tr>
</tr>
<tr><td>
 
अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च। <td> 1-114-60a
 
</tr>
<tr><td>
 
'''व्यास उवाच।''' <td> 1-114-60x
 
</tr>
<tr><td>
 
वेत्थ धर्मं सत्यवति परं चापरमेव च।। <td> 1-114-60b
 
</tr>
<tr><td>
<tr><td><p> तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः।<BR>तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम्।। <td> 1-114-61a<BR>1-114-61b </p></tr>
 
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः।<BR>तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम्।। <td> 1-114-61a<BR>1-114-61b
 
</tr>
<tr><td>
<tr><td><p> ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम्।<BR>भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान्।। <td> 1-114-62a<BR>1-114-62b </p></tr>
 
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम्।<BR>भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान्।। <td> 1-114-62a<BR>1-114-62b
 
</tr>
<tr><td>
<tr><td><p> व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया।<BR>संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः।। <td> 1-114-63a<BR>1-114-63b </p></tr>
 
<tr><td><p> नहि मामव्रतोपेता उपेयात्काचिदङ्गना। <td> 1-114-64a </p></tr>
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया।<BR>संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः।। <td> 1-114-63a<BR>1-114-63b
<tr><td><p> <B>सत्यवत्युवाच।</B> <td> 1-114-64x </p></tr>
 
<tr><td><p> सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु।। <td> 1-114-64b </p></tr>
</tr>
<tr><td>
 
नहि मामव्रतोपेता उपेयात्काचिदङ्गना। <td> 1-114-64a
 
</tr>
<tr><td>
 
'''सत्यवत्युवाच।''' <td> 1-114-64x
 
</tr>
<tr><td>
 
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु।। <td> 1-114-64b
 
</tr>
<tr><td>
<tr><td><p> अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति।<BR>नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता।। <td> 1-114-65a<BR>1-114-65b </p></tr>
 
अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति।<BR>नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता।। <td> 1-114-65a<BR>1-114-65b
 
</tr>
<tr><td>
<tr><td><p> कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो।<BR>तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति।। <td> 1-114-66a<BR>1-114-66b </p></tr>
 
<tr><td><p> <B>व्यास उवाच।</B> <td> 1-114-67x </p></tr>
कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो।<BR>तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति।। <td> 1-114-66a<BR>1-114-66b
 
</tr>
<tr><td>
 
'''व्यास उवाच।''' <td> 1-114-67x
 
</tr>
<tr><td>
<tr><td><p> यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः।<BR>विरूपतां मे सहतां तयोरेतत्परं व्रतम्।। <td> 1-114-67a<BR>1-114-67b </p></tr>
 
यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः।<BR>विरूपतां मे सहतां तयोरेतत्परं व्रतम्।। <td> 1-114-67a<BR>1-114-67b
 
</tr>
<tr><td>
<tr><td><p> यदि मे सहते गन्धं रूपं वेषं तथा वपुः।<BR>अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम्।। <td> 1-114-68a<BR>1-114-68b </p></tr>
 
यदि मे सहते गन्धं रूपं वेषं तथा वपुः।<BR>अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम्।। <td> 1-114-68a<BR>1-114-68b
 
</tr>
<tr><td>
<tr><td><p> `तस्यापि च शतं पुत्रा भवितारो न संशयः।<BR>गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः।।' <td> 1-114-69a<BR>1-114-69b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-114-70x </p></tr>
`तस्यापि च शतं पुत्रा भवितारो न संशयः।<BR>गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः।।' <td> 1-114-69a<BR>1-114-69b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-114-70x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा।<BR>शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता।। <td> 1-114-70a<BR>1-114-70b </p></tr>
 
एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा।<BR>शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता।। <td> 1-114-70a<BR>1-114-70b
 
</tr>
<tr><td>
<tr><td><p> समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः।<BR>ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम्।। <td> 1-114-71a<BR>1-114-71b </p></tr>
 
समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः।<BR>ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम्।। <td> 1-114-71a<BR>1-114-71b
 
</tr>
<tr><td>
<tr><td><p> धर्म्यमर्थसमायुक्तमुवाच वचनं हितम्।<BR>कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत्।। <td> 1-114-72a<BR>1-114-72b </p></tr>
 
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम्।<BR>कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत्।। <td> 1-114-72a<BR>1-114-72b
 
</tr>
<tr><td>
<tr><td><p> भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात्।<BR>व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम्।। <td> 1-114-73a<BR>1-114-73b </p></tr>
 
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात्।<BR>व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम्।। <td> 1-114-73a<BR>1-114-73b
 
</tr>
<tr><td>
<tr><td><p> भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये।<BR>सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा।। <td> 1-114-74a<BR>1-114-74b </p></tr>
 
भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये।<BR>सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा।। <td> 1-114-74a<BR>1-114-74b
 
</tr>
<tr><td>
<tr><td><p> नष्टं च भारतं वंशं पुनरेव समुद्धऱ।<BR>पुत्रं जनय सुश्रोणि देवराजसमप्रभम्।। <td> 1-114-75a<BR>1-114-75b </p></tr>
 
नष्टं च भारतं वंशं पुनरेव समुद्धऱ।<BR>पुत्रं जनय सुश्रोणि देवराजसमप्रभम्।। <td> 1-114-75a<BR>1-114-75b
 
</tr>
<tr><td>
<tr><td><p> स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः।<BR>`एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा।।' <td> 1-114-76a<BR>1-114-76b </p></tr>
 
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः।<BR>`एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा।।' <td> 1-114-76a<BR>1-114-76b
 
</tr>
<tr><td>
<tr><td><p> सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम्।<BR>भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा।। <td> 1-114-77a<BR>1-114-77b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्दशाधिकशततमोऽध्यायः।। 114 ।। <td> </p></tr></table>
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम्।<BR>भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा।। <td> 1-114-77a<BR>1-114-77b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्दशाधिकशततमोऽध्यायः।। 114 ।। <td>
 
</tr></table>
1-114-16 संसज्जमानया स्खलनवत्या।।
1-114-17 विश्वासादन्तरङ्गत्वबुद्धेः। संतानाय विस्ताराय।।
Line २०३ ⟶ ५७९:
| next = [[महाभारतम्-01-आदिपर्व-115|आदिपर्व-115]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-114" इत्यस्माद् प्रतिप्राप्तम्