"महाभारतम्-01-आदिपर्व-115" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १३:
अम्बिकादास्यां विदुरस्योत्पत्तिः।। 3 ।।<br>
<table><tr><td>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-115-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-115-1x
 
</tr>
<tr><td>
<tr><td><p> ततः सत्यवती काले वधूं स्नातामृतौ तदा।<BR>संवेशयन्ती शयने शनैर्वचनमब्रवीत्।। <td> 1-115-1a<BR>1-115-1b </p></tr>
 
ततः सत्यवती काले वधूं स्नातामृतौ तदा।<BR>संवेशयन्ती शयने शनैर्वचनमब्रवीत्।। <td> 1-115-1a<BR>1-115-1b
 
</tr>
<tr><td>
<tr><td><p> कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति।<BR>अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति।। <td> 1-115-2a<BR>1-115-2b </p></tr>
 
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति।<BR>अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति।। <td> 1-115-2a<BR>1-115-2b
 
</tr>
<tr><td>
<tr><td><p> श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे।<BR>साऽचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान्।। <td> 1-115-3a<BR>1-115-3b </p></tr>
 
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे।<BR>साऽचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान्।। <td> 1-115-3a<BR>1-115-3b
 
</tr>
<tr><td>
<tr><td><p> `ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः।<BR>दीप्यमानेषु दीपेषु शरणं प्रविवेश ह।। <td> 1-115-4a<BR>1-115-4b </p></tr>
 
`ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः।<BR>दीप्यमानेषु दीपेषु शरणं प्रविवेश ह।। <td> 1-115-4a<BR>1-115-4b
 
</tr>
<tr><td>
<tr><td><p> ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः।<BR>जगाम तस्याः शयनं विपुले तपसि स्थितः।। <td> 1-115-5a<BR>1-115-5b </p></tr>
 
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः।<BR>जगाम तस्याः शयनं विपुले तपसि स्थितः।। <td> 1-115-5a<BR>1-115-5b
 
</tr>
<tr><td>
<tr><td><p> तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता।<BR>विरूप इति वित्रस्ता संकुच्यासीन्निमीलिता।। <td> 1-115-6a<BR>1-115-6b </p></tr>
 
तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता।<BR>विरूप इति वित्रस्ता संकुच्यासीन्निमीलिता।। <td> 1-115-6a<BR>1-115-6b
 
</tr>
<tr><td>
<tr><td><p> विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः।<BR>सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः।।' <td> 1-115-7a<BR>1-115-7b </p></tr>
 
विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः।<BR>सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः।।' <td> 1-115-7a<BR>1-115-7b
 
</tr>
<tr><td>
<tr><td><p> तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने।<BR>बब्रूणि चैव श्मश्रूमि दृष्ट्वा देवी न्यमीलयत्।। <td> 1-115-8a<BR>1-115-8b </p></tr>
 
तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने।<BR>बब्रूणि चैव श्मश्रूमि दृष्ट्वा देवी न्यमीलयत्।। <td> 1-115-8a<BR>1-115-8b
 
</tr>
<tr><td>
<tr><td><p> संभूव तया सार्धं मातुः प्रियचिकीर्षया।<BR>भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम्।। <td> 1-115-9a<BR>1-115-9b </p></tr>
 
संभूव तया सार्धं मातुः प्रियचिकीर्षया।<BR>भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम्।। <td> 1-115-9a<BR>1-115-9b
 
</tr>
<tr><td>
<tr><td><p> ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह।<BR>अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति।। <td> 1-115-10a<BR>1-115-10b </p></tr>
 
ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह।<BR>अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति।। <td> 1-115-10a<BR>1-115-10b
 
</tr>
<tr><td>
<tr><td><p> निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः।<BR>`प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः।।' <td> 1-115-11a<BR>1-115-11b </p></tr>
 
निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः।<BR>`प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः।।' <td> 1-115-11a<BR>1-115-11b
 
</tr>
<tr><td>
<tr><td><p> नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः।<BR>महाभागो महावीर्यो महाबुद्धिर्भविष्यति।। <td> 1-115-12a<BR>1-115-12b </p></tr>
 
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः।<BR>महाभागो महावीर्यो महाबुद्धिर्भविष्यति।। <td> 1-115-12a<BR>1-115-12b
 
</tr>
<tr><td>
<tr><td><p> तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः।<BR>किंतु मातुः स वैगुण्यादन्ध एव भविष्यति।। <td> 1-115-13a<BR>1-115-13b </p></tr>
 
तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः।<BR>किंतु मातुः स वैगुण्यादन्ध एव भविष्यति।। <td> 1-115-13a<BR>1-115-13b
 
</tr>
<tr><td>
<tr><td><p> तस्य तद्वचनं श्रुत्वा माता पुत्रमथाऽब्रवीत्।<BR>नान्धः कुरूणां नृपतिरनुरूपस्तपोधन।। <td> 1-115-14a<BR>1-115-14b </p></tr>
 
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाऽब्रवीत्।<BR>नान्धः कुरूणां नृपतिरनुरूपस्तपोधन।। <td> 1-115-14a<BR>1-115-14b
 
</tr>
<tr><td>
<tr><td><p> ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम्।<BR>`अपरस्यामपि पुनर्मम शोकविनाशनम्।। <td> 1-115-15a<BR>1-115-15b </p></tr>
 
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम्।<BR>`अपरस्यामपि पुनर्मम शोकविनाशनम्।। <td> 1-115-15a<BR>1-115-15b
 
</tr>
<tr><td>
<tr><td><p> तस्मादवरजं पुत्रं जनयान्यं नराधिपम्।<BR>भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी।। <td> 1-115-16a<BR>1-115-16b </p></tr>
 
तस्मादवरजं पुत्रं जनयान्यं नराधिपम्।<BR>भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी।। <td> 1-115-16a<BR>1-115-16b
 
</tr>
<tr><td>
<tr><td><p> अस्यामुत्पादयाऽपत्यं मन्नियोगाद्गुणाधिकम्।'<BR>द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि।। <td> 1-115-17a<BR>1-115-17b </p></tr>
 
अस्यामुत्पादयाऽपत्यं मन्नियोगाद्गुणाधिकम्।'<BR>द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि।। <td> 1-115-17a<BR>1-115-17b
 
</tr>
<tr><td>
<tr><td><p> स तथेति प्रतिज्ञाय निश्चक्राम महायशाः।<BR>साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम्।। <td> 1-115-18a<BR>1-115-18b </p></tr>
 
स तथेति प्रतिज्ञाय निश्चक्राम महायशाः।<BR>साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम्।। <td> 1-115-18a<BR>1-115-18b
 
</tr>
<tr><td>
<tr><td><p> पुनरेव तु सा देवी परिभाष्य स्नुषां ततः।<BR>ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम।। <td> 1-115-19a<BR>1-115-19b </p></tr>
 
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः।<BR>ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम।। <td> 1-115-19a<BR>1-115-19b
 
</tr>
<tr><td>
<tr><td><p> `अम्बालिकां समाहूय तस्यां सत्यवती सुतम्।<BR>भूयो नियोजयामास सन्तानाय कुलस्य वै।। <td> 1-115-20a<BR>1-115-20b </p></tr>
 
`अम्बालिकां समाहूय तस्यां सत्यवती सुतम्।<BR>भूयो नियोजयामास सन्तानाय कुलस्य वै।। <td> 1-115-20a<BR>1-115-20b
 
</tr>
<tr><td>
<tr><td><p> विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे।<BR>कोन्वेष्यतीति ध्यायन्ती नियतां संप्रतीक्षते'।। <td> 1-115-21a<BR>1-115-21b </p></tr>
 
विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे।<BR>कोन्वेष्यतीति ध्यायन्ती नियतां संप्रतीक्षते'।। <td> 1-115-21a<BR>1-115-21b
 
</tr>
<tr><td>
<tr><td><p> ततस्तेनैव विधिना महर्षिस्तामपद्यत।<BR>अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम्।। <td> 1-115-22a<BR>1-115-22b </p></tr>
 
ततस्तेनैव विधिना महर्षिस्तामपद्यत।<BR>अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम्।। <td> 1-115-22a<BR>1-115-22b
 
</tr>
<tr><td>
<tr><td><p> विवर्णा पाण्डुसंकाशा समपद्यत भारत।<BR>तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत।। <td> 1-115-23a<BR>1-115-23b </p></tr>
 
विवर्णा पाण्डुसंकाशा समपद्यत भारत।<BR>तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत।। <td> 1-115-23a<BR>1-115-23b
 
</tr>
<tr><td>
<tr><td><p> व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्।<BR>यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह।। <td> 1-115-24a<BR>1-115-24b </p></tr>
 
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्।<BR>यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह।। <td> 1-115-24a<BR>1-115-24b
 
</tr>
<tr><td>
<tr><td><p> तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति।<BR>नाम चास्यैतदेवेह भविष्यति शुभानने।। <td> 1-115-25a<BR>1-115-25b </p></tr>
 
तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति।<BR>नाम चास्यैतदेवेह भविष्यति शुभानने।। <td> 1-115-25a<BR>1-115-25b
 
</tr>
<tr><td>
<tr><td><p> इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः।<BR>ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत्।। <td> 1-115-26a<BR>1-115-26b </p></tr>
 
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः।<BR>ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत्।। <td> 1-115-26a<BR>1-115-26b
 
</tr>
<tr><td>
<tr><td><p> `कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः।'<BR>शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम्।। <td> 1-115-27a<BR>1-115-27b </p></tr>
 
`कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः।'<BR>शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम्।। <td> 1-115-27a<BR>1-115-27b
 
</tr>
<tr><td>
<tr><td><p> `भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः।<BR>पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति।। <td> 1-115-28a<BR>1-115-28b </p></tr>
 
`भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः।<BR>पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति।। <td> 1-115-28a<BR>1-115-28b
 
</tr>
<tr><td>
<tr><td><p> तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै।<BR>इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह।।' <td> 1-115-29a<BR>1-115-29b </p></tr>
 
तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै।<BR>इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह।।' <td> 1-115-29a<BR>1-115-29b
 
</tr>
<tr><td>
<tr><td><p> तं माता पुनरेवान्यमेकं पुत्रमयाचत।<BR>तथेति च महर्षिस्तां मातरं प्रत्यभाषत।। <td> 1-115-30a<BR>1-115-30b </p></tr>
 
तं माता पुनरेवान्यमेकं पुत्रमयाचत।<BR>तथेति च महर्षिस्तां मातरं प्रत्यभाषत।। <td> 1-115-30a<BR>1-115-30b
 
</tr>
<tr><td>
<tr><td><p> ततः कुमारं सा देवी प्राप्तकालमजीजनत्।<BR>पाण्डुलक्षणसंपन्नं दीप्यमानमिव श्रिया।। <td> 1-115-31a<BR>1-115-31b </p></tr>
 
ततः कुमारं सा देवी प्राप्तकालमजीजनत्।<BR>पाण्डुलक्षणसंपन्नं दीप्यमानमिव श्रिया।। <td> 1-115-31a<BR>1-115-31b
 
</tr>
<tr><td>
<tr><td><p> यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः।<BR>`तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः।। <td> 1-115-32a<BR>1-115-32b </p></tr>
 
यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः।<BR>`तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः।। <td> 1-115-32a<BR>1-115-32b
 
</tr>
<tr><td>
<tr><td><p> कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः।<BR>अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम्।। <td> 1-115-33a<BR>1-115-33b </p></tr>
 
कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः।<BR>अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम्।। <td> 1-115-33a<BR>1-115-33b
 
</tr>
<tr><td>
<tr><td><p> कौसल्यार्थे समाहूय पुत्रमन्यमयाचत।<BR>अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम्।। <td> 1-115-34a<BR>1-115-34b </p></tr>
 
कौसल्यार्थे समाहूय पुत्रमन्यमयाचत।<BR>अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम्।। <td> 1-115-34a<BR>1-115-34b
 
</tr>
<tr><td>
<tr><td><p> एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत।<BR>नियता यदि कौसल्या भविष्यति पुनःशुभा।। <td> 1-115-35a<BR>1-115-35b </p></tr>
 
एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत।<BR>नियता यदि कौसल्या भविष्यति पुनःशुभा।। <td> 1-115-35a<BR>1-115-35b
 
</tr>
<tr><td>
<tr><td><p> भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित्।<BR>तां समाधाय वै भूयः स्नुषां सत्यवती पुनः।।' <td> 1-115-36a<BR>1-115-36b </p></tr>
 
भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित्।<BR>तां समाधाय वै भूयः स्नुषां सत्यवती पुनः।।' <td> 1-115-36a<BR>1-115-36b
 
</tr>
<tr><td>
<tr><td><p> ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत्।<BR>सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं।। <td> 1-115-37a<BR>1-115-37b </p></tr>
 
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत्।<BR>सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं।। <td> 1-115-37a<BR>1-115-37b
 
</tr>
<tr><td>
<tr><td><p> नाकरोद्वचनं देव्या भयात्सुरसुतोपमा।<BR>ततःस्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम्।। <td> 1-115-38a<BR>1-115-38b </p></tr>
 
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा।<BR>ततःस्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम्।। <td> 1-115-38a<BR>1-115-38b
 
</tr>
<tr><td>
<tr><td><p> प्रेषयामास कृष्णाय ततः काशिपतेः सुता।<BR>सा तं त्वृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च।। <td> 1-115-39a<BR>1-115-39b </p></tr>
 
प्रेषयामास कृष्णाय ततः काशिपतेः सुता।<BR>सा तं त्वृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च।। <td> 1-115-39a<BR>1-115-39b
 
</tr>
<tr><td>
<tr><td><p> संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह।<BR>`वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च।।' <td> 1-115-40a<BR>1-115-40b </p></tr>
 
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह।<BR>`वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च।।' <td> 1-115-40a<BR>1-115-40b
 
</tr>
<tr><td>
<tr><td><p> कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः।<BR>तया सहोषितो राजन्महर्षिः संशितव्रतः।। <td> 1-115-41a<BR>1-115-41b </p></tr>
 
कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः।<BR>तया सहोषितो राजन्महर्षिः संशितव्रतः।। <td> 1-115-41a<BR>1-115-41b
 
</tr>
<tr><td>
<tr><td><p> उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि।<BR>अयं च ते शुभे गर्भः श्रेयानुदरमागतः।<BR>धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः।। <td> 1-115-42a<BR>1-115-42b<BR>1-115-42c </p></tr>
 
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि।<BR>अयं च ते शुभे गर्भः श्रेयानुदरमागतः।<BR>धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः।। <td> 1-115-42a<BR>1-115-42b<BR>1-115-42c
 
</tr>
<tr><td>
<tr><td><p> स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः।<BR>धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः।। <td> 1-115-43a<BR>1-115-43b </p></tr>
 
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः।<BR>धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः।। <td> 1-115-43a<BR>1-115-43b
 
</tr>
<tr><td>
<tr><td><p> धर्मो विदुररूपेण शापात्तस्य महात्मनः।<BR>माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः।। <td> 1-115-44a<BR>1-115-44b </p></tr>
 
धर्मो विदुररूपेण शापात्तस्य महात्मनः।<BR>माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः।। <td> 1-115-44a<BR>1-115-44b
 
</tr>
<tr><td>
<tr><td><p> कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत्।<BR>प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च।। <td> 1-115-45a<BR>1-115-45b </p></tr>
 
कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत्।<BR>प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च।। <td> 1-115-45a<BR>1-115-45b
 
</tr>
<tr><td>
<tr><td><p> स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च।<BR>तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत।। <td> 1-115-46a<BR>1-115-46b </p></tr>
 
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च।<BR>तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत।। <td> 1-115-46a<BR>1-115-46b
 
</tr>
<tr><td>
<tr><td><p> एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि।<BR>जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः।। <td> 1-115-47a<BR>1-115-47b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चादशाधिकशततमोऽध्यायः।। 115 ।। <td> </p></tr></table>
एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि।<BR>जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः।। <td> 1-115-47a<BR>1-115-47b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चादशाधिकशततमोऽध्यायः।। 115 ।। <td>
 
</tr></table>
1-115-42 अभुजिष्या अदासी।।
1-115-45 प्रलम्भमात्मस्थोने दासीनियोजनम्।।
Line ११७ ⟶ ३१३:
| next = [[महाभारतम्-01-आदिपर्व-116|आदिपर्व-116]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-115" इत्यस्माद् प्रतिप्राप्तम्