"महाभारतम्-01-आदिपर्व-119" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १२:
धृतराष्ट्रस्य गान्धार्या विवाहः।। 2 ।।<br>
<table>
<tr><td><p> <B>

'''भीष्म उवाच।</B>''' <td> 1-119-1x </p>

</tr>
<tr><td>
<tr><td><p> गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम्।<BR>अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक्।। <td> 1-119-1a<BR>1-119-1b </p></tr>
 
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम्।<BR>अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक्।। <td> 1-119-1a<BR>1-119-1b
 
</tr>
<tr><td>
<tr><td><p> रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः।<BR>नोत्सादमगमच्चेदं कदाचिदिह नः कुलम्।। <td> 1-119-2a<BR>1-119-2b </p></tr>
 
रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः।<BR>नोत्सादमगमच्चेदं कदाचिदिह नः कुलम्।। <td> 1-119-2a<BR>1-119-2b
 
</tr>
<tr><td>
<tr><td><p> मया च सत्यवत्या च कृष्णेन च महात्मना।<BR>समवस्थापित भूयो युष्मासु कुलतन्तुषु।। <td> 1-119-3a<BR>1-119-3b </p></tr>
 
मया च सत्यवत्या च कृष्णेन च महात्मना।<BR>समवस्थापित भूयो युष्मासु कुलतन्तुषु।। <td> 1-119-3a<BR>1-119-3b
 
</tr>
<tr><td>
<tr><td><p> तच्चैतद्वर्धते भूयः कुलं सागरवद्यथा।<BR>तथा मया विधातव्यं त्वया चैव न संशयः।। <td> 1-119-4a<BR>1-119-4b </p></tr>
 
तच्चैतद्वर्धते भूयः कुलं सागरवद्यथा।<BR>तथा मया विधातव्यं त्वया चैव न संशयः।। <td> 1-119-4a<BR>1-119-4b
 
</tr>
<tr><td>
<tr><td><p> श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः।<BR>सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च।। <td> 1-119-5a<BR>1-119-5b </p></tr>
 
श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः।<BR>सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च।। <td> 1-119-5a<BR>1-119-5b
 
</tr>
<tr><td>
<tr><td><p> कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः।<BR>उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः।। <td> 1-119-6a<BR>1-119-6b </p></tr>
 
कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः।<BR>उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः।। <td> 1-119-6a<BR>1-119-6b
 
</tr>
<tr><td>
<tr><td><p> मन्ये वरयितव्यास्ता इत्यहं धीमतां वर।<BR>सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे।। <td> 1-119-7a<BR>1-119-7b </p></tr>
 
<tr><td><p> <B>विदुर उवाच।</B> <td> 1-119-8x </p></tr>
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर।<BR>सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे।। <td> 1-119-7a<BR>1-119-7b
 
</tr>
<tr><td>
 
'''विदुर उवाच।''' <td> 1-119-8x
 
</tr>
<tr><td>
<tr><td><p> भवान्पिता भावन्माता भवान्नः परमो गुरुः।<BR>तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम्।। <td> 1-119-8a<BR>1-119-8b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-119-9x </p></tr>
भवान्पिता भावन्माता भवान्नः परमो गुरुः।<BR>तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम्।। <td> 1-119-8a<BR>1-119-8b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-119-9x
 
</tr>
<tr><td>
<tr><td><p> अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम्।<BR>आराध्य वरदं देवं भगनेत्रहरं हरम्।। <td> 1-119-9a<BR>1-119-9b </p></tr>
 
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम्।<BR>आराध्य वरदं देवं भगनेत्रहरं हरम्।। <td> 1-119-9a<BR>1-119-9b
 
</tr>
<tr><td>
<tr><td><p> गान्धारी किल पुत्राणां शतं लेभे वरं शुभा।<BR>इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः।। <td> 1-119-10a<BR>1-119-10b </p></tr>
 
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा।<BR>इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः।। <td> 1-119-10a<BR>1-119-10b
 
</tr>
<tr><td>
<tr><td><p> ततो गान्धारराजस्य प्रेषयामास भारत।<BR>अचक्षुरिति तत्रासीत्सुबलस्य विचारणा।। <td> 1-119-11a<BR>1-119-11b </p></tr>
 
ततो गान्धारराजस्य प्रेषयामास भारत।<BR>अचक्षुरिति तत्रासीत्सुबलस्य विचारणा।। <td> 1-119-11a<BR>1-119-11b
 
</tr>
<tr><td>
<tr><td><p> कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः।<BR>ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम्।। <td> 1-119-12a<BR>1-119-12b </p></tr>
 
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः।<BR>ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम्।। <td> 1-119-12a<BR>1-119-12b
 
</tr>
<tr><td>
<tr><td><p> गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम्।<BR>आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत।। <td> 1-119-13a<BR>1-119-13b </p></tr>
 
गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम्।<BR>आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत।। <td> 1-119-13a<BR>1-119-13b
 
</tr>
<tr><td>
<tr><td><p> ततः सा पटमादाय कृत्वा बहुगुणं तदा।<BR>बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा।। <td> 1-119-14a<BR>1-119-14b </p></tr>
 
ततः सा पटमादाय कृत्वा बहुगुणं तदा।<BR>बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा।। <td> 1-119-14a<BR>1-119-14b
 
</tr>
<tr><td>
<tr><td><p> नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया।<BR>ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात्।। <td> 1-119-15a<BR>1-119-15b </p></tr>
 
नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया।<BR>ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात्।। <td> 1-119-15a<BR>1-119-15b
 
</tr>
<tr><td>
<tr><td><p> स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान्।<BR>तां तदा धृतराष्ट्राय ददौ परमसत्कृताम्।<BR>भीष्मस्यानुमते चैव विवाहं समकारयत्।। <td> 1-119-16a<BR>1-119-16b<BR>1-119-16c </p></tr>
 
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान्।<BR>तां तदा धृतराष्ट्राय ददौ परमसत्कृताम्।<BR>भीष्मस्यानुमते चैव विवाहं समकारयत्।। <td> 1-119-16a<BR>1-119-16b<BR>1-119-16c
 
</tr>
<tr><td>
<tr><td><p> दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम्।<BR>पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः।। <td> 1-119-17a<BR>1-119-17b </p></tr>
 
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम्।<BR>पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः।। <td> 1-119-17a<BR>1-119-17b
 
</tr>
<tr><td>
<tr><td><p> गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः।<BR>तुष्टिं कुरूणां सर्वेषां जनयामास भारत।। <td> 1-119-18a<BR>1-119-18b </p></tr>
 
गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः।<BR>तुष्टिं कुरूणां सर्वेषां जनयामास भारत।। <td> 1-119-18a<BR>1-119-18b
 
</tr>
<tr><td>
<tr><td><p> `गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम्।<BR>अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत्।। <td> 1-119-19a<BR>1-119-19b </p></tr>
 
`गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम्।<BR>अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत्।। <td> 1-119-19a<BR>1-119-19b
 
</tr>
<tr><td>
<tr><td><p> सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ।<BR>नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा।। <td> 1-119-20a<BR>1-119-20b </p></tr>
 
सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ।<BR>नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा।। <td> 1-119-20a<BR>1-119-20b
 
</tr>
<tr><td>
<tr><td><p> वृत्तेनाराध्य तान्सर्वान्गुरून्पतिपरायणा।<BR>वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत्।। <td> 1-119-21a<BR>1-119-21b </p></tr>
 
वृत्तेनाराध्य तान्सर्वान्गुरून्पतिपरायणा।<BR>वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत्।। <td> 1-119-21a<BR>1-119-21b
 
</tr>
<tr><td>
<tr><td><p> तस्याः सहोदरीः कन्याः पुनरेव ददौ दश।<BR>गान्धारराजः सुबलो भीष्मेण च वृतस्तदा।। <td> 1-119-22a<BR>1-119-22b </p></tr>
 
तस्याः सहोदरीः कन्याः पुनरेव ददौ दश।<BR>गान्धारराजः सुबलो भीष्मेण च वृतस्तदा।। <td> 1-119-22a<BR>1-119-22b
 
</tr>
<tr><td>
<tr><td><p> सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम्।<BR>तेजश्श्र्वां सुश्रवां च तथैव निकृतिं शुभाम्।। <td> 1-119-23a<BR>1-119-23b </p></tr>
 
सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम्।<BR>तेजश्श्र्वां सुश्रवां च तथैव निकृतिं शुभाम्।। <td> 1-119-23a<BR>1-119-23b
 
</tr>
<tr><td>
<tr><td><p> शंभ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः।<BR>एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः।। <td> 1-119-24a<BR>1-119-24b </p></tr>
 
शंभ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः।<BR>एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः।। <td> 1-119-24a<BR>1-119-24b
 
</tr>
<tr><td>
<tr><td><p> ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः।<BR>अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम्।।' <td> 1-119-25a<BR>1-119-25b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः।। 119 ।। <td> </p></tr></table>
ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः।<BR>अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम्।।' <td> 1-119-25a<BR>1-119-25b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः।। 119 ।। <td>
 
</tr></table>
1-119-5 यादवी यादवस्य कुन्तिभोजस्य अपत्यम्।।
1-119-11 प्रेषयामास दूतमिति शेषः।।
Line ७७ ⟶ १९३:
| next = [[महाभारतम्-01-आदिपर्व-120|आदिपर्व-120]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-119" इत्यस्माद् प्रतिप्राप्तम्