"महाभारतम्-01-आदिपर्व-124" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १२:
पाण्डोः शतशृङ्गे तपश्चरणम्।। 2 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-124-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-124-1x
 
</tr>
<tr><td>
<tr><td><p> तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम्।<BR>सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः।। <td> 1-124-1a<BR>1-124-1b </p></tr>
 
<tr><td><p> <B>पाण्डुरुवाच।</B> <td> 1-124-2x </p></tr>
तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम्।<BR>सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः।। <td> 1-124-1a<BR>1-124-1b
 
</tr>
<tr><td>
 
'''पाण्डुरुवाच।''' <td> 1-124-2x
 
</tr>
<tr><td>
<tr><td><p> सतामपि कुले जाताः कर्मणा बत दुर्गतिम्।<BR>प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः।। <td> 1-124-2a<BR>1-124-2b </p></tr>
 
सतामपि कुले जाताः कर्मणा बत दुर्गतिम्।<BR>प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः।। <td> 1-124-2a<BR>1-124-2b
 
</tr>
<tr><td>
<tr><td><p> शश्वद्धर्मात्मना जातो बाल एव पिता मम।<BR>जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्।। <td> 1-124-3a<BR>1-124-3b </p></tr>
 
शश्वद्धर्मात्मना जातो बाल एव पिता मम।<BR>जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्।। <td> 1-124-3a<BR>1-124-3b
 
</tr>
<tr><td>
<tr><td><p> तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः।<BR>कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत्।। <td> 1-124-4a<BR>1-124-4b </p></tr>
 
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः।<BR>कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत्।। <td> 1-124-4a<BR>1-124-4b
 
</tr>
<tr><td>
<tr><td><p> तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा।<BR>त्यक्तस्य देवैरनयान्मृगयां परिधावतः।। <td> 1-124-5a<BR>1-124-5b </p></tr>
 
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा।<BR>त्यक्तस्य देवैरनयान्मृगयां परिधावतः।। <td> 1-124-5a<BR>1-124-5b
 
</tr>
<tr><td>
<tr><td><p> मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्।<BR>सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्।। <td> 1-124-6a<BR>1-124-6b </p></tr>
 
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्।<BR>सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्।। <td> 1-124-6a<BR>1-124-6b
 
</tr>
<tr><td>
<tr><td><p> अतीव तपसात्मानं योजयिष्याम्यसंशयम्।<BR>तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ।। <td> 1-124-7a<BR>1-124-7b </p></tr>
 
अतीव तपसात्मानं योजयिष्याम्यसंशयम्।<BR>तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ।। <td> 1-124-7a<BR>1-124-7b
 
</tr>
<tr><td>
<tr><td><p> चरन्भैक्षं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान्।<BR>पांसुना समवच्छन्नः शून्यागारकृतालयः।। <td> 1-124-8a<BR>1-124-8b </p></tr>
 
चरन्भैक्षं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान्।<BR>पांसुना समवच्छन्नः शून्यागारकृतालयः।। <td> 1-124-8a<BR>1-124-8b
 
</tr>
<tr><td>
<tr><td><p> वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः।<BR>न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः।। <td> 1-124-9a<BR>1-124-9b </p></tr>
 
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः।<BR>न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः।। <td> 1-124-9a<BR>1-124-9b
 
</tr>
<tr><td>
<tr><td><p> निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः।<BR>न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्।। <td> 1-124-10a<BR>1-124-10b </p></tr>
 
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः।<BR>न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्।। <td> 1-124-10a<BR>1-124-10b
 
</tr>
<tr><td>
<tr><td><p> प्रसन्नवदनो नित्यं सर्वभूतहिते रतः।<BR>जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्।। <td> 1-124-11a<BR>1-124-11b </p></tr>
 
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः।<BR>जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्।। <td> 1-124-11a<BR>1-124-11b
 
</tr>
<tr><td>
<tr><td><p> स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति।<BR>एककालं चरन्भैक्षं कुलानि दश पञ्च च।। <td> 1-124-12a<BR>1-124-12b </p></tr>
 
स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति।<BR>एककालं चरन्भैक्षं कुलानि दश पञ्च च।। <td> 1-124-12a<BR>1-124-12b
 
</tr>
<tr><td>
<tr><td><p> असंभवे वा भैक्षस्य चरन्ननशनान्यपि।<BR>अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित्।। <td> 1-124-13a<BR>1-124-13b </p></tr>
 
असंभवे वा भैक्षस्य चरन्ननशनान्यपि।<BR>अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित्।। <td> 1-124-13a<BR>1-124-13b
 
</tr>
<tr><td>
<tr><td><p> अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन्।<BR>अलाभे यदि वा लाभे समदर्शी महातपाः।। <td> 1-124-14a<BR>1-124-14b </p></tr>
 
अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन्।<BR>अलाभे यदि वा लाभे समदर्शी महातपाः।। <td> 1-124-14a<BR>1-124-14b
 
</tr>
<tr><td>
<tr><td><p> वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः।<BR>नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः।। <td> 1-124-15a<BR>1-124-15b </p></tr>
 
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः।<BR>नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः।। <td> 1-124-15a<BR>1-124-15b
 
</tr>
<tr><td>
<tr><td><p> न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्।<BR>जीवितं मरणं चैव नाभिन्दन्न च द्विषन्।। <td> 1-124-16a<BR>1-124-16b </p></tr>
 
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्।<BR>जीवितं मरणं चैव नाभिन्दन्न च द्विषन्।। <td> 1-124-16a<BR>1-124-16b
 
</tr>
<tr><td>
<tr><td><p> याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः।<BR>ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः।। <td> 1-124-17a<BR>1-124-17b </p></tr>
 
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः।<BR>ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः।। <td> 1-124-17a<BR>1-124-17b
 
</tr>
<tr><td>
<tr><td><p> तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः।<BR>संपरित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः।। <td> 1-124-18a<BR>1-124-18b </p></tr>
 
तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः।<BR>संपरित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः।। <td> 1-124-18a<BR>1-124-18b
 
</tr>
<tr><td>
<tr><td><p> निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः।<BR>न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः।। <td> 1-124-19a<BR>1-124-19b </p></tr>
 
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः।<BR>न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः।। <td> 1-124-19a<BR>1-124-19b
 
</tr>
<tr><td>
<tr><td><p> एतया सततं वृत्त्या चरन्नेवंप्रकारया।<BR>देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः।। <td> 1-124-20a<BR>1-124-20b </p></tr>
 
एतया सततं वृत्त्या चरन्नेवंप्रकारया।<BR>देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः।। <td> 1-124-20a<BR>1-124-20b
 
</tr>
<tr><td>
<tr><td><p> नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते।<BR>स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः।। <td> 1-124-21a<BR>1-124-21b </p></tr>
 
नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते।<BR>स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः।। <td> 1-124-21a<BR>1-124-21b
 
</tr>
<tr><td>
<tr><td><p> सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा।<BR>उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि।। <td> 1-124-22a<BR>1-124-22b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-124-23x </p></tr>
सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा।<BR>उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि।। <td> 1-124-22a<BR>1-124-22b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-124-23x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः।<BR>अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत।। <td> 1-124-23a<BR>1-124-23b </p></tr>
 
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः।<BR>अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत।। <td> 1-124-23a<BR>1-124-23b
 
</tr>
<tr><td>
<tr><td><p> कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः।<BR>आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः।। <td> 1-124-24a<BR>1-124-24b </p></tr>
 
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः।<BR>आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः।। <td> 1-124-24a<BR>1-124-24b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः।<BR>पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः।<BR>प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने।। <td> 1-124-25a<BR>1-124-25b<BR>1-124-25c </p></tr>
 
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः।<BR>पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः।<BR>प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने।। <td> 1-124-25a<BR>1-124-25b<BR>1-124-25c
 
</tr>
<tr><td>
<tr><td><p> निशम्य वचनं भर्तुस्त्यागधर्मकृतात्मनः।<BR>तत्समं वचनं कुन्ती माद्री च समभाषताम्।। <td> 1-124-26a<BR>1-124-26b </p></tr>
 
निशम्य वचनं भर्तुस्त्यागधर्मकृतात्मनः।<BR>तत्समं वचनं कुन्ती माद्री च समभाषताम्।। <td> 1-124-26a<BR>1-124-26b
 
</tr>
<tr><td>
<tr><td><p> अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ।<BR>`आवाभ्यां सह वस्तुं वै धर्ममाश्रित्य चिन्त्यताम्।'<BR>आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत्।। <td> 1-124-27a<BR>1-124-27b<BR>1-124-27c </p></tr>
 
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ।<BR>`आवाभ्यां सह वस्तुं वै धर्ममाश्रित्य चिन्त्यताम्।'<BR>आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत्।। <td> 1-124-27a<BR>1-124-27b<BR>1-124-27c
 
</tr>
<tr><td>
<tr><td><p> शरीरस्यापि मोक्षाय धर्मं प्राप्य महाफलम्।<BR>त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः।। <td> 1-124-28a<BR>1-124-28b </p></tr>
 
शरीरस्यापि मोक्षाय धर्मं प्राप्य महाफलम्।<BR>त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः।। <td> 1-124-28a<BR>1-124-28b
 
</tr>
<tr><td>
<tr><td><p> प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे।<BR>त्यक्त्वा कामसुखे ह्यावां तप्स्यवो विपुलं तपः।। <td> 1-124-29a<BR>1-124-29b </p></tr>
 
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे।<BR>त्यक्त्वा कामसुखे ह्यावां तप्स्यवो विपुलं तपः।। <td> 1-124-29a<BR>1-124-29b
 
</tr>
<tr><td>
<tr><td><p> यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशांपते।<BR>अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः।। <td> 1-124-30a<BR>1-124-30b </p></tr>
 
<tr><td><p> <B>पाण्डुरुवाच।</B> <td> 1-124-31x </p></tr>
यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशांपते।<BR>अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः।। <td> 1-124-30a<BR>1-124-30b
 
</tr>
<tr><td>
 
'''पाण्डुरुवाच।''' <td> 1-124-31x
 
</tr>
<tr><td>
<tr><td><p> यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम्।<BR>स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्।। <td> 1-124-31a<BR>1-124-31b </p></tr>
 
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम्।<BR>स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्।। <td> 1-124-31a<BR>1-124-31b
 
</tr>
<tr><td>
<tr><td><p> त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः।<BR>वल्कली फलमूलाशी चरिष्यामि महावने।। <td> 1-124-32a<BR>1-124-32b </p></tr>
 
त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः।<BR>वल्कली फलमूलाशी चरिष्यामि महावने।। <td> 1-124-32a<BR>1-124-32b
 
</tr>
<tr><td>
<tr><td><p> अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन्।<BR>कृशः परिमिताहारश्चीरचर्मजटाधरः।। <td> 1-124-33a<BR>1-124-33b </p></tr>
 
अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन्।<BR>कृशः परिमिताहारश्चीरचर्मजटाधरः।। <td> 1-124-33a<BR>1-124-33b
 
</tr>
<tr><td>
<tr><td><p> शीतवातातपसहः क्षुत्पिपासानवेक्षकः।<BR>तपसा दुश्चरेणेदं शरीरमुपशोषयन्।। <td> 1-124-34a<BR>1-124-34b </p></tr>
 
शीतवातातपसहः क्षुत्पिपासानवेक्षकः।<BR>तपसा दुश्चरेणेदं शरीरमुपशोषयन्।। <td> 1-124-34a<BR>1-124-34b
 
</tr>
<tr><td>
<tr><td><p> एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्।<BR>पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्।। <td> 1-124-35a<BR>1-124-35b </p></tr>
 
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्।<BR>पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्।। <td> 1-124-35a<BR>1-124-35b
 
</tr>
<tr><td>
<tr><td><p> वानप्रस्थजनस्यापि दर्शनं कुलवासिनः।<BR>नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम्।। <td> 1-124-36a<BR>1-124-36b </p></tr>
 
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः।<BR>नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम्।। <td> 1-124-36a<BR>1-124-36b
 
</tr>
<tr><td>
<tr><td><p> एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्।<BR>काङ्क्षमाणोऽहमास्थास्ये देहस्यास्याऽऽसमापनात्।। <td> 1-124-37a<BR>1-124-37b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-124-38x </p></tr>
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्।<BR>काङ्क्षमाणोऽहमास्थास्ये देहस्यास्याऽऽसमापनात्।। <td> 1-124-37a<BR>1-124-37b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-124-38x
 
</tr>
<tr><td>
<tr><td><p> इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः।<BR>ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च।। <td> 1-124-38a<BR>1-124-38b </p></tr>
 
इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः।<BR>ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च।। <td> 1-124-38a<BR>1-124-38b
 
</tr>
<tr><td>
<tr><td><p> वासांसि च महार्हाणि स्त्रीणामाभरणानि च।<BR>`वाहनानि च मुख्यानि शस्त्राणि कवचानि च।। <td> 1-124-39a<BR>1-124-39b </p></tr>
 
वासांसि च महार्हाणि स्त्रीणामाभरणानि च।<BR>`वाहनानि च मुख्यानि शस्त्राणि कवचानि च।। <td> 1-124-39a<BR>1-124-39b
 
</tr>
<tr><td>
<tr><td><p> हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च।<BR>मणिमुक्ताप्रवालानि रत्नानि विविधानि च।।' <td> 1-124-40a<BR>1-124-40b </p></tr>
 
हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च।<BR>मणिमुक्ताप्रवालानि रत्नानि विविधानि च।।' <td> 1-124-40a<BR>1-124-40b
 
</tr>
<tr><td>
<tr><td><p> प्रदाय सर्वं विप्रेभ्यः पाण्डुर्भृत्यानभाषत।<BR>गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने।<BR>अर्थं कामं सुखं चैव रतिं च परमात्मिकाम्।। <td> 1-124-41a<BR>1-124-41b<BR>1-124-41c </p></tr>
 
प्रदाय सर्वं विप्रेभ्यः पाण्डुर्भृत्यानभाषत।<BR>गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने।<BR>अर्थं कामं सुखं चैव रतिं च परमात्मिकाम्।। <td> 1-124-41a<BR>1-124-41b<BR>1-124-41c
 
</tr>
<tr><td>
<tr><td><p> प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः।<BR>ततस्तस्यानुयातारस्ते चैव परिचारकाः।। <td> 1-124-42a<BR>1-124-42b </p></tr>
 
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः।<BR>ततस्तस्यानुयातारस्ते चैव परिचारकाः।। <td> 1-124-42a<BR>1-124-42b
 
</tr>
<tr><td>
<tr><td><p> श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः।<BR>भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः।। <td> 1-124-43a<BR>1-124-43b </p></tr>
 
श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः।<BR>भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः।। <td> 1-124-43a<BR>1-124-43b
 
</tr>
<tr><td>
<tr><td><p> उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्।<BR>ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम्।। <td> 1-124-44a<BR>1-124-44b </p></tr>
 
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्।<BR>ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम्।। <td> 1-124-44a<BR>1-124-44b
 
</tr>
<tr><td>
<tr><td><p> ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः।<BR>कथयांचक्रिरे राज्ञस्तद्धनं विविधं ददुः।। <td> 1-124-45a<BR>1-124-45b </p></tr>
 
ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः।<BR>कथयांचक्रिरे राज्ञस्तद्धनं विविधं ददुः।। <td> 1-124-45a<BR>1-124-45b
 
</tr>
<tr><td>
<tr><td><p> श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने।<BR>धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत।। <td> 1-124-46a<BR>1-124-46b </p></tr>
 
श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने।<BR>धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत।। <td> 1-124-46a<BR>1-124-46b
 
</tr>
<tr><td>
<tr><td><p> न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्।<BR>भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन्।। <td> 1-124-47a<BR>1-124-47b </p></tr>
 
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्।<BR>भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन्।। <td> 1-124-47a<BR>1-124-47b
 
</tr>
<tr><td>
<tr><td><p> राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः।<BR>जगाम सह पत्नीभ्यां ततो नागशतं गिरिम्।। <td> 1-124-48a<BR>1-124-48b </p></tr>
 
राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः।<BR>जगाम सह पत्नीभ्यां ततो नागशतं गिरिम्।। <td> 1-124-48a<BR>1-124-48b
 
</tr>
<tr><td>
<tr><td><p> स चैत्ररथमासाद्य कालकूटमतीत्य च।<BR>हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्।। <td> 1-124-49a<BR>1-124-49b </p></tr>
 
स चैत्ररथमासाद्य कालकूटमतीत्य च।<BR>हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्।। <td> 1-124-49a<BR>1-124-49b
 
</tr>
<tr><td>
<tr><td><p> रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः।<BR>उवास स महाराज समेषु विषमेषु च।। <td> 1-124-50a<BR>1-124-50b </p></tr>
 
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः।<BR>उवास स महाराज समेषु विषमेषु च।। <td> 1-124-50a<BR>1-124-50b
 
</tr>
<tr><td>
<tr><td><p> इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च।<BR>शतशृङ्गे महाराज तापसः समतप्यत।। <td> 1-124-51a<BR>1-124-51b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः।। 124 ।। <td> </p></tr></TABLE>
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च।<BR>शतशृङ्गे महाराज तापसः समतप्यत।। <td> 1-124-51a<BR>1-124-51b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः।। 124 ।। <td>
 
</tr></TABLE>
1-124-1 व्यतीतं मारितम्।।
1-124-5 देवैस्त्यक्तस्य अपुत्रतया स्वर्गमनानर्हत्वात्।।
Line १४२ ⟶ ३७०:
| next = [[महाभारतम्-01-आदिपर्व-125|आदिपर्व-125]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-124" इत्यस्माद् प्रतिप्राप्तम्