"महाभारतम्-01-आदिपर्व-126" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १४:
पाण्डोः पुत्रोत्पत्तौ चिन्ता।। 3 ।। <br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-126-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-126-1x
 
</tr>
<tr><td>
<tr><td><p> अथ पारसवीं कन्यां देवकस्य महीपतेः।<BR>रूपयौवनसंपन्नां स सुश्रावापगासुतः।। <td> 1-126-1a<BR>1-126-1b </p></tr>
 
अथ पारसवीं कन्यां देवकस्य महीपतेः।<BR>रूपयौवनसंपन्नां स सुश्रावापगासुतः।। <td> 1-126-1a<BR>1-126-1b
 
</tr>
<tr><td>
<tr><td><p> ततस्तु वरयित्वा तामानीय भरतर्षभः।<BR>विवाहं कारयामास विदुरस्य महामतेः।। <td> 1-126-2a<BR>1-126-2b </p></tr>
 
ततस्तु वरयित्वा तामानीय भरतर्षभः।<BR>विवाहं कारयामास विदुरस्य महामतेः।। <td> 1-126-2a<BR>1-126-2b
 
</tr>
<tr><td>
<tr><td><p> तस्यां चोत्पादयामास विदुरः कुरुनन्दन।<BR>पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः।। <td> 1-126-3a<BR>1-126-3b </p></tr>
 
तस्यां चोत्पादयामास विदुरः कुरुनन्दन।<BR>पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः।। <td> 1-126-3a<BR>1-126-3b
 
</tr>
<tr><td>
<tr><td><p> ततः पुत्रशतं जज्ञे गान्धार्या जनमेजय।<BR>धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः।। <td> 1-126-4a<BR>1-126-4b </p></tr>
 
ततः पुत्रशतं जज्ञे गान्धार्या जनमेजय।<BR>धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः।। <td> 1-126-4a<BR>1-126-4b
 
</tr>
<tr><td>
<tr><td><p> पाण्डोः कृन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः।<BR>देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै।। <td> 1-126-5a<BR>1-126-5b </p></tr>
 
<tr><td><p> <B>जनमेजय उवाच।</B> <td> 1-126-6x </p></tr>
पाण्डोः कृन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः।<BR>देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै।। <td> 1-126-5a<BR>1-126-5b
 
</tr>
<tr><td>
 
'''जनमेजय उवाच।''' <td> 1-126-6x
 
</tr>
<tr><td>
<tr><td><p> कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम।<BR>कियता चैव कालेन तेषामायुश्च किं परम्।। <td> 1-126-6a<BR>1-126-6b </p></tr>
 
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम।<BR>कियता चैव कालेन तेषामायुश्च किं परम्।। <td> 1-126-6a<BR>1-126-6b
 
</tr>
<tr><td>
<tr><td><p> कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्।<BR>कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम्।। <td> 1-126-7a<BR>1-126-7b </p></tr>
 
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्।<BR>कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम्।। <td> 1-126-7a<BR>1-126-7b
 
</tr>
<tr><td>
<tr><td><p> आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत।<BR>कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना।। <td> 1-126-8a<BR>1-126-8b </p></tr>
 
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत।<BR>कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना।। <td> 1-126-8a<BR>1-126-8b
 
</tr>
<tr><td>
<tr><td><p> समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः।<BR>एतद्विद्वन्यथान्यायं विस्तरेण तपोधन।। <td> 1-126-9a<BR>1-126-9b </p></tr>
 
<tr><td><p> कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु। <td> 1-126-10a </p></tr>
समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः।<BR>एतद्विद्वन्यथान्यायं विस्तरेण तपोधन।। <td> 1-126-9a<BR>1-126-9b
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-126-10x </p></tr>
 
<tr><td><p> ऋषिं बुभुक्षितं श्रान्तं द्वैपायनमुपस्थितम्।। <td> 1-126-10b </p></tr>
</tr>
<tr><td>
 
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु। <td> 1-126-10a
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-126-10x
 
</tr>
<tr><td>
 
ऋषिं बुभुक्षितं श्रान्तं द्वैपायनमुपस्थितम्।। <td> 1-126-10b
 
</tr>
<tr><td>
<tr><td><p> तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ।<BR>सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः।। <td> 1-126-11a<BR>1-126-11b </p></tr>
 
<tr><td><p> ततः कालेन सा गर्भमगृह्णाज्ज्ञानचक्षुषः।। <td> 1-126-12a </p></tr>
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ।<BR>सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः।। <td> 1-126-11a<BR>1-126-11b
 
</tr>
<tr><td>
 
ततः कालेन सा गर्भमगृह्णाज्ज्ञानचक्षुषः।। <td> 1-126-12a
 
</tr>
<tr><td>
<tr><td><p> गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः।<BR>अगच्छत्परमं दुःखमपत्यार्थमरिन्दम।। <td> 1-126-13a<BR>1-126-13b </p></tr>
 
गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः।<BR>अगच्छत्परमं दुःखमपत्यार्थमरिन्दम।। <td> 1-126-13a<BR>1-126-13b
 
</tr>
<tr><td>
<tr><td><p> गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः।<BR>मृगाभिशापादात्मानं शोचन्नुपरतक्रियः।। <td> 1-126-14a<BR>1-126-14b </p></tr>
 
गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः।<BR>मृगाभिशापादात्मानं शोचन्नुपरतक्रियः।। <td> 1-126-14a<BR>1-126-14b
 
</tr>
<tr><td>
<tr><td><p> स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि।<BR>देहान्यासे कृतमना इदं वचनमब्रवीत्।। <td> 1-126-15a<BR>1-126-15b </p></tr>
 
<tr><td><p> <B>पाण्डुरुवाच।</B> <td> 1-126-16x </p></tr>
स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि।<BR>देहान्यासे कृतमना इदं वचनमब्रवीत्।। <td> 1-126-15a<BR>1-126-15b
 
</tr>
<tr><td>
 
'''पाण्डुरुवाच।''' <td> 1-126-16x
 
</tr>
<tr><td>
<tr><td><p> चतुर्भिर्ऋणवानित्थं जायते मनुजो भुवि।<BR>पितृदेवमनुष्याणामृषीणामथ भामिनि।। <td> 1-126-16a<BR>1-126-16b </p></tr>
 
चतुर्भिर्ऋणवानित्थं जायते मनुजो भुवि।<BR>पितृदेवमनुष्याणामृषीणामथ भामिनि।। <td> 1-126-16a<BR>1-126-16b
 
</tr>
<tr><td>
<tr><td><p> एतेभ्यस्तु यथाकालं यो न मुच्येत धर्मवित्।<BR>न तस्य लोकाः सन्तीति तता लोकविदो विदुः।। <td> 1-126-17a<BR>1-126-17b </p></tr>
 
एतेभ्यस्तु यथाकालं यो न मुच्येत धर्मवित्।<BR>न तस्य लोकाः सन्तीति तता लोकविदो विदुः।। <td> 1-126-17a<BR>1-126-17b
 
</tr>
<tr><td>
<tr><td><p> यज्ञेन देवान्प्रीणाति स्वाध्यायात्तपसा ऋषीन्।<BR>पुत्रैः श्राद्धैरपि पितॄनानृशंस्येन मानवान्।। <td> 1-126-18a<BR>1-126-18b </p></tr>
 
यज्ञेन देवान्प्रीणाति स्वाध्यायात्तपसा ऋषीन्।<BR>पुत्रैः श्राद्धैरपि पितॄनानृशंस्येन मानवान्।। <td> 1-126-18a<BR>1-126-18b
 
</tr>
<tr><td>
<tr><td><p> ऋषिदेवमनुष्याणामृणान्मुक्तोऽस्मि धर्मतः।<BR>पितॄणां तु न मुक्तोऽस्मि तच्च तेभ्यो विशिष्यते।। <td> 1-126-19a<BR>1-126-19b </p></tr>
 
ऋषिदेवमनुष्याणामृणान्मुक्तोऽस्मि धर्मतः।<BR>पितॄणां तु न मुक्तोऽस्मि तच्च तेभ्यो विशिष्यते।। <td> 1-126-19a<BR>1-126-19b
 
</tr>
<tr><td>
<tr><td><p> देहनाशे भवेन्नाशः पितॄणामेष निश्चयः।<BR>इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति।। <td> 1-126-20a<BR>1-126-20b </p></tr>
 
देहनाशे भवेन्नाशः पितॄणामेष निश्चयः।<BR>इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति।। <td> 1-126-20a<BR>1-126-20b
 
</tr>
<tr><td>
<tr><td><p> इह तस्मात्प्रजालाभे प्रयतन्ते द्विजोत्तमाः।<BR>यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना।। <td> 1-126-21a<BR>1-126-21b </p></tr>
 
<tr><td><p> तथैवास्मिन्मम क्षेत्रे कथं सृज्येत वै प्रजा। <td> 1-126-22a </p></tr>
इह तस्मात्प्रजालाभे प्रयतन्ते द्विजोत्तमाः।<BR>यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना।। <td> 1-126-21a<BR>1-126-21b
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-126-22x </p></tr>
 
<tr><td><p> स समानीय कुन्तीं च माद्रीं च भरतर्षभः।। <td> 1-126-22b </p></tr>
</tr>
<tr><td>
 
तथैवास्मिन्मम क्षेत्रे कथं सृज्येत वै प्रजा। <td> 1-126-22a
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-126-22x
 
</tr>
<tr><td>
 
स समानीय कुन्तीं च माद्रीं च भरतर्षभः।। <td> 1-126-22b
 
</tr>
<tr><td>
<tr><td><p> आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम्।<BR>उत्तमादवराः पुंसः काङ्क्षन्तो पुत्रमापदि।। <td> 1-126-23a<BR>1-126-23b </p></tr>
 
आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम्।<BR>उत्तमादवराः पुंसः काङ्क्षन्तो पुत्रमापदि।। <td> 1-126-23a<BR>1-126-23b
 
</tr>
<tr><td>
<tr><td><p> अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः।<BR>अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि।<BR>ब्राह्मणं गुणवन्तं हि चिन्तयामास धर्मवित्।। <td> 1-126-24a<BR>1-126-24b<BR>1-126-24c </p></tr>
 
अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः।<BR>अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि।<BR>ब्राह्मणं गुणवन्तं हि चिन्तयामास धर्मवित्।। <td> 1-126-24a<BR>1-126-24b<BR>1-126-24c
 
</tr>
<tr><td>
<tr><td><p> सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम्।<BR>अपत्योत्पादने यत्नमापदि त्वं समर्थय।। <td> 1-126-25a<BR>1-126-25b </p></tr>
 
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम्।<BR>अपत्योत्पादने यत्नमापदि त्वं समर्थय।। <td> 1-126-25a<BR>1-126-25b
 
</tr>
<tr><td>
<tr><td><p> अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता।<BR>इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः।। <td> 1-126-26a<BR>1-126-26b </p></tr>
 
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता।<BR>इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः।। <td> 1-126-26a<BR>1-126-26b
 
</tr>
<tr><td>
<tr><td><p> इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः।<BR>सर्वमेवानपत्यस्य न पावनमिहोच्यते।। <td> 1-126-27a<BR>1-126-27b </p></tr>
 
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः।<BR>सर्वमेवानपत्यस्य न पावनमिहोच्यते।। <td> 1-126-27a<BR>1-126-27b
 
</tr>
<tr><td>
<tr><td><p> सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते।<BR>अनपत्यः शुभाँल्लोकान्नप्राप्स्यामीति चिन्तयन्।। <td> 1-126-28a<BR>1-126-28b </p></tr>
 
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते।<BR>अनपत्यः शुभाँल्लोकान्नप्राप्स्यामीति चिन्तयन्।। <td> 1-126-28a<BR>1-126-28b
 
</tr>
<tr><td>
<tr><td><p> `अनपत्यो हि मरणं कामये नैव जीवितम्।'<BR>मृगाभिशापं जानासि विजने मम केवलम्।<BR>नृशंसकर्मणा कृत्स्नं यथा ह्युपहतं तथा।। <td> 1-126-29a<BR>1-126-29b<BR>1-126-29c </p></tr>
 
`अनपत्यो हि मरणं कामये नैव जीवितम्।'<BR>मृगाभिशापं जानासि विजने मम केवलम्।<BR>नृशंसकर्मणा कृत्स्नं यथा ह्युपहतं तथा।। <td> 1-126-29a<BR>1-126-29b<BR>1-126-29c
 
</tr>
<tr><td>
<tr><td><p> इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने।<BR>षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे।। <td> 1-126-30a<BR>1-126-30b </p></tr>
 
इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने।<BR>षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे।। <td> 1-126-30a<BR>1-126-30b
 
</tr>
<tr><td>
<tr><td><p> स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः।<BR>पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते।। <td> 1-126-31a<BR>1-126-31b </p></tr>
 
स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः।<BR>पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते।। <td> 1-126-31a<BR>1-126-31b
 
</tr>
<tr><td>
<tr><td><p> दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः।<BR>सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः।। <td> 1-126-32a<BR>1-126-32b </p></tr>
 
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः।<BR>सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः।। <td> 1-126-32a<BR>1-126-32b
 
</tr>
<tr><td>
<tr><td><p> पूर्वपूर्वतमाभावं मत्त्वा लिप्सेत वै सुतम्।<BR>उत्तमाद्देवरात्पुंसः काङ्क्षन्ते पुत्रमापदि।। <td> 1-126-33a<BR>1-126-33b </p></tr>
 
पूर्वपूर्वतमाभावं मत्त्वा लिप्सेत वै सुतम्।<BR>उत्तमाद्देवरात्पुंसः काङ्क्षन्ते पुत्रमापदि।। <td> 1-126-33a<BR>1-126-33b
 
</tr>
<tr><td>
<tr><td><p> अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः।<BR>आत्मशुक्रादपि पृथे मनुः स्वायंभुवोऽब्रवीत्।। <td> 1-126-34a<BR>1-126-34b </p></tr>
 
<tr><td><p> तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम्।। <td> 1-126-35a </p></tr>
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः।<BR>आत्मशुक्रादपि पृथे मनुः स्वायंभुवोऽब्रवीत्।। <td> 1-126-34a<BR>1-126-34b
 
</tr>
<tr><td>
 
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम्।। <td> 1-126-35a
 
</tr>
<tr><td>
<tr><td><p> सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि।<BR>शृणु कुन्ति कथामेतां शारदण्डायिनीं प्रति।। <td> 1-126-36a<BR>1-126-36b </p></tr>
 
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि।<BR>शृणु कुन्ति कथामेतां शारदण्डायिनीं प्रति।। <td> 1-126-36a<BR>1-126-36b
 
</tr>
<tr><td>
<tr><td><p> `या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी।<BR>अवाह तां तु कैकेयः शारदाण्डायनिर्महान्।।' <td> 1-126-37a<BR>1-126-37b </p></tr>
 
`या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी।<BR>अवाह तां तु कैकेयः शारदाण्डायनिर्महान्।।' <td> 1-126-37a<BR>1-126-37b
 
</tr>
<tr><td>
<tr><td><p> सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि।<BR>पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे।। <td> 1-126-38a<BR>1-126-38b </p></tr>
 
सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि।<BR>पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे।। <td> 1-126-38a<BR>1-126-38b
 
</tr>
<tr><td>
<tr><td><p> वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम्।<BR>कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत्।। <td> 1-126-39a<BR>1-126-39b </p></tr>
 
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम्।<BR>कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत्।। <td> 1-126-39a<BR>1-126-39b
 
</tr>
<tr><td>
<tr><td><p> तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्।<BR>तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्।<BR>मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति।। <td> 1-126-40a<BR>1-126-40b<BR>1-126-40c </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षड्विंशत्यधिकशततमोऽध्यायः।। 126 ।। <td> </p></tr></table>
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्।<BR>तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्।<BR>मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति।। <td> 1-126-40a<BR>1-126-40b<BR>1-126-40c
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षड्विंशत्यधिकशततमोऽध्यायः।। 126 ।। <td>
 
</tr></table>
1-126-26 धर्मसंहिता धर्ममयी।।
1-126-30 धर्मदर्शने धर्मशास्त्रे उक्ता इति शेषः। बन्धुदायादारिक्थहराः। अबन्धुदायादास्तदन्ये।।
Line ११२ ⟶ ३०४:
| next = [[महाभारतम्-01-आदिपर्व-127|आदिपर्व-127]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-126" इत्यस्माद् प्रतिप्राप्तम्