"महाभारतम्-01-आदिपर्व-128" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १४:
कुन्त्या दुर्वाससः स्वस्य मन्त्रप्राप्तिकथनम्।। 4 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-128-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-128-1x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत्।<BR>धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम्।। <td> 1-128-1a<BR>1-128-1b </p></tr>
 
<tr><td><p> <B>पाण्डुरुवाच।</B> <td> 1-128-2x </p></tr>
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत्।<BR>धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम्।। <td> 1-128-1a<BR>1-128-1b
 
</tr>
<tr><td>
 
'''पाण्डुरुवाच।''' <td> 1-128-2x
 
</tr>
<tr><td>
<tr><td><p> एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह।<BR>यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः।। <td> 1-128-2a<BR>1-128-2b </p></tr>
 
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह।<BR>यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः।। <td> 1-128-2a<BR>1-128-2b
 
</tr>
<tr><td>
<tr><td><p> अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे।<BR>पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः।। <td> 1-128-3a<BR>1-128-3b </p></tr>
 
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे।<BR>पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः।। <td> 1-128-3a<BR>1-128-3b
 
</tr>
<tr><td>
<tr><td><p> अनावृताः किल पुरा स्त्रिय आसन्वरानने।<BR>कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि।। <td> 1-128-4a<BR>1-128-4b </p></tr>
 
अनावृताः किल पुरा स्त्रिय आसन्वरानने।<BR>कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि।। <td> 1-128-4a<BR>1-128-4b
 
</tr>
<tr><td>
<tr><td><p> तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन्।<BR>नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत्।। <td> 1-128-5a<BR>1-128-5b </p></tr>
 
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन्।<BR>नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत्।। <td> 1-128-5a<BR>1-128-5b
 
</tr>
<tr><td>
<tr><td><p> तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः।<BR>अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः।। <td> 1-128-6a<BR>1-128-6b </p></tr>
 
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः।<BR>अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः।। <td> 1-128-6a<BR>1-128-6b
 
</tr>
<tr><td>
<tr><td><p> प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः।<BR>उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते।<BR>स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः।। <td> 1-128-7a<BR>1-128-7b<BR>1-128-7c </p></tr>
 
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः।<BR>उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते।<BR>स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः।। <td> 1-128-7a<BR>1-128-7b<BR>1-128-7c
 
</tr>
<tr><td>
<tr><td><p> `नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।<BR>नान्तकः सर्वभूतानां न पुंसां वामलोचनाः।। <td> 1-128-8a<BR>1-128-8b </p></tr>
 
`नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।<BR>नान्तकः सर्वभूतानां न पुंसां वामलोचनाः।। <td> 1-128-8a<BR>1-128-8b
 
</tr>
<tr><td>
<tr><td><p> एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति।<BR>अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते।। <td> 1-128-9a<BR>1-128-9b </p></tr>
 
एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति।<BR>अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते।। <td> 1-128-9a<BR>1-128-9b
 
</tr>
<tr><td>
<tr><td><p> पुत्रं वा किल पौत्रं वा कासांचिद्धातरं तथा।<BR>रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा।। <td> 1-128-10a<BR>1-128-10b </p></tr>
 
पुत्रं वा किल पौत्रं वा कासांचिद्धातरं तथा।<BR>रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा।। <td> 1-128-10a<BR>1-128-10b
 
</tr>
<tr><td>
<tr><td><p> एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे।'<BR>अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते।। <td> 1-128-11a<BR>1-128-11b </p></tr>
 
एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे।'<BR>अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते।। <td> 1-128-11a<BR>1-128-11b
 
</tr>
<tr><td>
<tr><td><p> स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु।<BR>बभूवोद्दालको नाम महर्षिरिति नः श्रुतम्।। <td> 1-128-12a<BR>1-128-12b </p></tr>
 
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु।<BR>बभूवोद्दालको नाम महर्षिरिति नः श्रुतम्।। <td> 1-128-12a<BR>1-128-12b
 
</tr>
<tr><td>
<tr><td><p> श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः।<BR>मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना।। <td> 1-128-13a<BR>1-128-13b </p></tr>
 
<tr><td><p> कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे।। <td> 1-128-14a </p></tr>
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः।<BR>मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना।। <td> 1-128-13a<BR>1-128-13b
 
</tr>
<tr><td>
 
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे।। <td> 1-128-14a
 
</tr>
<tr><td>
<tr><td><p> `श्वेतकेतोः पिता देवि तप उग्रं समास्थितः।<BR>ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत्।। <td> 1-128-15a<BR>1-128-15b </p></tr>
 
`श्वेतकेतोः पिता देवि तप उग्रं समास्थितः।<BR>ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत्।। <td> 1-128-15a<BR>1-128-15b
 
</tr>
<tr><td>
<tr><td><p> शिशइरे सलिलस्थायी सह पत्न्या महातपाः।<BR>उद्दालकं तपस्यन्तं नियमेन समाहितम्।। <td> 1-128-16a<BR>1-128-16b </p></tr>
 
शिशइरे सलिलस्थायी सह पत्न्या महातपाः।<BR>उद्दालकं तपस्यन्तं नियमेन समाहितम्।। <td> 1-128-16a<BR>1-128-16b
 
</tr>
<tr><td>
<tr><td><p> तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह।<BR>अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसंततः।। <td> 1-128-17a<BR>1-128-17b </p></tr>
 
तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह।<BR>अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसंततः।। <td> 1-128-17a<BR>1-128-17b
 
</tr>
<tr><td>
<tr><td><p> तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः।<BR>स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत।। <td> 1-128-18a<BR>1-128-18b </p></tr>
 
तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः।<BR>स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत।। <td> 1-128-18a<BR>1-128-18b
 
</tr>
<tr><td>
<tr><td><p> शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत्।<BR>क्षुत्पिपासाश्रमेंणार्तः पूजितश्च महर्षिणा।। <td> 1-128-19a<BR>1-128-19b </p></tr>
 
शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत्।<BR>क्षुत्पिपासाश्रमेंणार्तः पूजितश्च महर्षिणा।। <td> 1-128-19a<BR>1-128-19b
 
</tr>
<tr><td>
<tr><td><p> विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा।<BR>उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम्।। <td> 1-128-20a<BR>1-128-20b </p></tr>
 
विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा।<BR>उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम्।। <td> 1-128-20a<BR>1-128-20b
 
</tr>
<tr><td>
<tr><td><p> ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः।<BR>तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद।। <td> 1-128-21a<BR>1-128-21b </p></tr>
 
<tr><td><p> <B>उद्दालक उवाच।</B> <td> 1-128-22x </p></tr>
ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः।<BR>तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद।। <td> 1-128-21a<BR>1-128-21b
 
</tr>
<tr><td>
 
'''उद्दालक उवाच।''' <td> 1-128-22x
 
</tr>
<tr><td>
<tr><td><p> मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता।<BR>मामेवानुगता पत्नी मम नित्यमनुव्रता।। <td> 1-128-22a<BR>1-128-22b </p></tr>
 
मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता।<BR>मामेवानुगता पत्नी मम नित्यमनुव्रता।। <td> 1-128-22a<BR>1-128-22b
 
</tr>
<tr><td>
<tr><td><p> अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी।<BR>अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः।। <td> 1-128-23a<BR>1-128-23b </p></tr>
 
अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी।<BR>अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः।। <td> 1-128-23a<BR>1-128-23b
 
</tr>
<tr><td>
<tr><td><p> वेदवेदाङ्गविद्विप्र मच्छासनपरायणः।<BR>लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी।। <td> 1-128-24a<BR>1-128-24b </p></tr>
 
<tr><td><p> <B>ब्राह्मण उवाच।</B> <td> 1-128-25x </p></tr>
वेदवेदाङ्गविद्विप्र मच्छासनपरायणः।<BR>लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी।। <td> 1-128-24a<BR>1-128-24b
 
</tr>
<tr><td>
 
'''ब्राह्मण उवाच।''' <td> 1-128-25x
 
</tr>
<tr><td>
<tr><td><p> अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः।<BR>पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः।। <td> 1-128-25a<BR>1-128-25b </p></tr>
 
अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः।<BR>पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः।। <td> 1-128-25a<BR>1-128-25b
 
</tr>
<tr><td>
<tr><td><p> प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता।<BR>सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे।। <td> 1-128-26a<BR>1-128-26b </p></tr>
 
<tr><td><p> <B>पाण्डुरुवाच।</B> <td> 1-128-27x </p></tr>
प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता।<BR>सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे।। <td> 1-128-26a<BR>1-128-26b
 
</tr>
<tr><td>
 
'''पाण्डुरुवाच।''' <td> 1-128-27x
 
</tr>
<tr><td>
<tr><td><p> इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम्।<BR>यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान्।। <td> 1-128-27a<BR>1-128-27b </p></tr>
 
इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम्।<BR>यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान्।। <td> 1-128-27a<BR>1-128-27b
 
</tr>
<tr><td>
<tr><td><p> स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः।'<BR>श्वेतकेतोः किल पुरा समक्षं मातरं पितुः।। <td> 1-128-28a<BR>1-128-28b </p></tr>
 
स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः।'<BR>श्वेतकेतोः किल पुरा समक्षं मातरं पितुः।। <td> 1-128-28a<BR>1-128-28b
 
</tr>
<tr><td>
<tr><td><p> जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत्।<BR>ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा।। <td> 1-128-29a<BR>1-128-29b </p></tr>
 
जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत्।<BR>ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा।। <td> 1-128-29a<BR>1-128-29b
 
</tr>
<tr><td>
<tr><td><p> मातरं तां तथा दृष्ट्वा नीयमानां बलादिव।<BR>`तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे।। <td> 1-128-30a<BR>1-128-30b </p></tr>
 
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव।<BR>`तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे।। <td> 1-128-30a<BR>1-128-30b
 
</tr>
<tr><td>
<tr><td><p> संगृह्य मातरं हस्ते श्वेतकेतुरभाषत।<BR>दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम्।। <td> 1-128-31a<BR>1-128-31b </p></tr>
 
संगृह्य मातरं हस्ते श्वेतकेतुरभाषत।<BR>दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम्।। <td> 1-128-31a<BR>1-128-31b
 
</tr>
<tr><td>
<tr><td><p> स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः।<BR>शापानुग्रहयोः शक्तः तूष्णींभूतो महाव्रतः।। <td> 1-128-32a<BR>1-128-32b </p></tr>
 
स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः।<BR>शापानुग्रहयोः शक्तः तूष्णींभूतो महाव्रतः।। <td> 1-128-32a<BR>1-128-32b
 
</tr>
<tr><td>
<tr><td><p> तस्य पत्नी दमोपेता मम माता विशेषतः।<BR>पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम्।। <td> 1-128-33a<BR>1-128-33b </p></tr>
 
<tr><td><p> अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै।। <td> 1-128-34a </p></tr>
तस्य पत्नी दमोपेता मम माता विशेषतः।<BR>पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम्।। <td> 1-128-33a<BR>1-128-33b
 
</tr>
<tr><td>
 
अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै।। <td> 1-128-34a
 
</tr>
<tr><td>
<tr><td><p> एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः।<BR>प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः।। <td> 1-128-35a<BR>1-128-35b </p></tr>
 
<tr><td><p> <B>ब्राह्मण उवाच।</B> <td> 1-128-36x </p></tr>
एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः।<BR>प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः।। <td> 1-128-35a<BR>1-128-35b
 
</tr>
<tr><td>
 
'''ब्राह्मण उवाच।''' <td> 1-128-36x
 
</tr>
<tr><td>
<tr><td><p> अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः।<BR>पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप।। <td> 1-128-36a<BR>1-128-36b </p></tr>
 
अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः।<BR>पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप।। <td> 1-128-36a<BR>1-128-36b
 
</tr>
<tr><td>
<tr><td><p> ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः।<BR>मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम्।। <td> 1-128-37a<BR>1-128-37b </p></tr>
 
ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः।<BR>मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम्।। <td> 1-128-37a<BR>1-128-37b
 
</tr>
<tr><td>
<tr><td><p> प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः।<BR>एकया प्रजया प्रीतो मातरं ते ददाम्यहम्।। <td> 1-128-38a<BR>1-128-38b </p></tr>
 
प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः।<BR>एकया प्रजया प्रीतो मातरं ते ददाम्यहम्।। <td> 1-128-38a<BR>1-128-38b
 
</tr>
<tr><td>
<tr><td><p> एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान्।'<BR>क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह।। <td> 1-128-39a<BR>1-128-39b </p></tr>
 
एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान्।'<BR>क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह।। <td> 1-128-39a<BR>1-128-39b
 
</tr>
<tr><td>
<tr><td><p> मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः।<BR>अनावृता हि सर्वेषां वर्णानामङ्गना भुवि।। <td> 1-128-40a<BR>1-128-40b </p></tr>
 
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः।<BR>अनावृता हि सर्वेषां वर्णानामङ्गना भुवि।। <td> 1-128-40a<BR>1-128-40b
 
</tr>
<tr><td>
<tr><td><p> यथा गावः स्थिताः पुत्र स्वेस्वे वर्णे तथा प्रजाः।<BR>`तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित्।। <td> 1-128-41a<BR>1-128-41b </p></tr>
 
यथा गावः स्थिताः पुत्र स्वेस्वे वर्णे तथा प्रजाः।<BR>`तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित्।। <td> 1-128-41a<BR>1-128-41b
 
</tr>
<tr><td>
<tr><td><p> ऋतुकाले तु संप्राप्ते भर्तारं न जहुस्तदा।'<BR>ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे।। <td> 1-128-42a<BR>1-128-42b </p></tr>
 
ऋतुकाले तु संप्राप्ते भर्तारं न जहुस्तदा।'<BR>ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे।। <td> 1-128-42a<BR>1-128-42b
 
</tr>
<tr><td>
<tr><td><p> चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि।<BR>मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु।। <td> 1-128-43a<BR>1-128-43b </p></tr>
 
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि।<BR>मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु।। <td> 1-128-43a<BR>1-128-43b
 
</tr>
<tr><td>
<tr><td><p> तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम्।<BR>व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम्।। <td> 1-128-44a<BR>1-128-44b </p></tr>
 
तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम्।<BR>व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम्।। <td> 1-128-44a<BR>1-128-44b
 
</tr>
<tr><td>
<tr><td><p> भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम्।<BR>`अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः।। <td> 1-128-45a<BR>1-128-45b </p></tr>
 
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम्।<BR>`अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः।। <td> 1-128-45a<BR>1-128-45b
 
</tr>
<tr><td>
<tr><td><p> उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि।<BR>पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः।।' <td> 1-128-46a<BR>1-128-46b </p></tr>
 
उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि।<BR>पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः।।' <td> 1-128-46a<BR>1-128-46b
 
</tr>
<tr><td>
<tr><td><p> भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम्।<BR>पतिव्रतामेतदेव भविता पातकं भुवि।। <td> 1-128-47a<BR>1-128-47b </p></tr>
 
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम्।<BR>पतिव्रतामेतदेव भविता पातकं भुवि।। <td> 1-128-47a<BR>1-128-47b
 
</tr>
<tr><td>
<tr><td><p> नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात्।<BR>न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात्।<BR>इति तेन पुरा भीरु मर्यादा स्थापिता बलात्।। <td> 1-128-48a<BR>1-128-48b<BR>1-128-48c </p></tr>
 
नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात्।<BR>न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात्।<BR>इति तेन पुरा भीरु मर्यादा स्थापिता बलात्।। <td> 1-128-48a<BR>1-128-48b<BR>1-128-48c
 
</tr>
<tr><td>
<tr><td><p> उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना।<BR>सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि।। <td> 1-128-49a<BR>1-128-49b </p></tr>
 
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना।<BR>सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि।। <td> 1-128-49a<BR>1-128-49b
 
</tr>
<tr><td>
<tr><td><p> मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम्।<BR>तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी।। <td> 1-128-50a<BR>1-128-50b </p></tr>
 
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम्।<BR>तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी।। <td> 1-128-50a<BR>1-128-50b
 
</tr>
<tr><td>
<tr><td><p> एवं कृतवती सापि भर्तुः प्रियचिकीर्षया।<BR>अस्माकमपि ते जन्म विदितं कमलेक्षणे।। <td> 1-128-51a<BR>1-128-51b </p></tr>
 
एवं कृतवती सापि भर्तुः प्रियचिकीर्षया।<BR>अस्माकमपि ते जन्म विदितं कमलेक्षणे।। <td> 1-128-51a<BR>1-128-51b
 
</tr>
<tr><td>
<tr><td><p> कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये।<BR>अत एतानि सर्वाणि कारणानि समीक्ष्य वै।। <td> 1-128-52a<BR>1-128-52b </p></tr>
 
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये।<BR>अत एतानि सर्वाणि कारणानि समीक्ष्य वै।। <td> 1-128-52a<BR>1-128-52b
 
</tr>
<tr><td>
<tr><td><p> ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते।<BR>ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते।। <td> 1-128-53a<BR>1-128-53b </p></tr>
 
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते।<BR>ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते।। <td> 1-128-53a<BR>1-128-53b
 
</tr>
<tr><td>
<tr><td><p> नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः।<BR>शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति।। <td> 1-128-54a<BR>1-128-54b </p></tr>
 
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः।<BR>शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति।। <td> 1-128-54a<BR>1-128-54b
 
</tr>
<tr><td>
<tr><td><p> धर्ममेवं जनाः सन्तः पुराणं परिचक्षते।<BR>भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा।। <td> 1-128-55a<BR>1-128-55b </p></tr>
 
धर्ममेवं जनाः सन्तः पुराणं परिचक्षते।<BR>भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा।। <td> 1-128-55a<BR>1-128-55b
 
</tr>
<tr><td>
<tr><td><p> यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः।<BR>विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम्।। <td> 1-128-56a<BR>1-128-56b </p></tr>
 
यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः।<BR>विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम्।। <td> 1-128-56a<BR>1-128-56b
 
</tr>
<tr><td>
<tr><td><p> यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः।<BR>अयं रक्ताङ्गुलिनखः पद्मपत्रनिभः शुभे।। <td> 1-128-57a<BR>1-128-57b </p></tr>
 
यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः।<BR>अयं रक्ताङ्गुलिनखः पद्मपत्रनिभः शुभे।। <td> 1-128-57a<BR>1-128-57b
 
</tr>
<tr><td>
<tr><td><p> प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः।<BR>मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात्।। <td> 1-128-58a<BR>1-128-58b </p></tr>
 
प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः।<BR>मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात्।। <td> 1-128-58a<BR>1-128-58b
 
</tr>
<tr><td>
<tr><td><p> पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि।<BR>त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम्।। <td> 1-128-59a<BR>1-128-59b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-128-60x </p></tr>
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि।<BR>त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम्।। <td> 1-128-59a<BR>1-128-59b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-128-60x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम्।<BR>प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता।। <td> 1-128-60a<BR>1-128-60b </p></tr>
 
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम्।<BR>प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता।। <td> 1-128-60a<BR>1-128-60b
 
</tr>
<tr><td>
<tr><td><p> `अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम।<BR>यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ।<BR>शृणु चेदं महाबाहो मम प्रीतिकरं चः।।' <td> 1-128-61a<BR>1-128-61b<BR>1-128-61c </p></tr>
 
`अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम।<BR>यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ।<BR>शृणु चेदं महाबाहो मम प्रीतिकरं चः।।' <td> 1-128-61a<BR>1-128-61b<BR>1-128-61c
 
</tr>
<tr><td>
<tr><td><p> पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने।<BR>उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम्।। <td> 1-128-62a<BR>1-128-62b </p></tr>
 
पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने।<BR>उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम्।। <td> 1-128-62a<BR>1-128-62b
 
</tr>
<tr><td>
<tr><td><p> निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः।<BR>तमहं संशितात्मानं सर्वयत्नैरतोषयम्।। <td> 1-128-63a<BR>1-128-63b </p></tr>
 
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः।<BR>तमहं संशितात्मानं सर्वयत्नैरतोषयम्।। <td> 1-128-63a<BR>1-128-63b
 
</tr>
<tr><td>
<tr><td><p> स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम्।<BR>मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम्।। <td> 1-128-64a<BR>1-128-64b </p></tr>
 
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम्।<BR>मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम्।। <td> 1-128-64a<BR>1-128-64b
 
</tr>
<tr><td>
<tr><td><p> यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।<BR>अकामो वा सकामो वा वशं ते समुपैष्यति।। <td> 1-128-65a<BR>1-128-65b </p></tr>
 
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।<BR>अकामो वा सकामो वा वशं ते समुपैष्यति।। <td> 1-128-65a<BR>1-128-65b
 
</tr>
<tr><td>
<tr><td><p> तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति।<BR>इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत।। <td> 1-128-66a<BR>1-128-66b </p></tr>
 
तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति।<BR>इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत।। <td> 1-128-66a<BR>1-128-66b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः।<BR>अनुज्ञाता त्वया देवमाह्वयेयमहं नृप।। <td> 1-128-67a<BR>1-128-67b </p></tr>
 
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः।<BR>अनुज्ञाता त्वया देवमाह्वयेयमहं नृप।। <td> 1-128-67a<BR>1-128-67b
 
</tr>
<tr><td>
<tr><td><p> `यां मे विद्यां महाराज अददात्स महायशाः।<BR>तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम्।<BR>अनपत्यकृतं यस्ते शोकं वीर विनेष्यति।।' <td> 1-128-68a<BR>1-128-68b<BR>1-128-68c </p></tr></table>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः।। 128 ।। <td> </p></tr></table>
`यां मे विद्यां महाराज अददात्स महायशाः।<BR>तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम्।<BR>अनपत्यकृतं यस्ते शोकं वीर विनेष्यति।।' <td> 1-128-68a<BR>1-128-68b<BR>1-128-68c
 
</tr></table>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः।। 128 ।। <td>
 
</tr></table>
1-128-4 अनावृताः सर्वैर्द्रष्टुं योग्याः। कामचारो रतिसुखं तदर्थं विहारिण्यः पर्यटनशीलाः। स्वतन्त्रा भर्त्रादिभिरनिवार्याः।।
1-128-5 पतीन्व्युच्चरमाणानां व्यभिचरन्तीनाम्।।
Line १७२ ⟶ ४७६:
| next = [[महाभारतम्-01-आदिपर्व-129|आदिपर्व-129]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-128" इत्यस्माद् प्रतिप्राप्तम्