"ऋग्वेदः सूक्तं १.१३२" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
तवया वयं मघवन पूर्व्ये धन इन्द्रत्वोताः सासह्याम पर्तन्यतो वनुयाम वनुष्यतः । नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते ।
अस्मिन यज्ञे वि चयेमा भरे कर्तं वाजयन्तो भरे कर्तम ॥
Line ११ ⟶ १५:
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पर्तन्यादप तं-तमिद धतं वज्रेअ तं-तमिद धतम । दूरे चत्ताय छन्त्सद गहनं यदिनक्षत ।
अस्माकं शत्रून परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३२" इत्यस्माद् प्रतिप्राप्तम्