"ऋग्वेदः सूक्तं १.१३२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवयात्वया वयं मघवन पूर्व्येमघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पर्तन्यतोपृतन्यतो वनुयाम वनुष्यतः ।
नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते ।
अस्मिन यज्ञेअस्मिन्यज्ञे वि चयेमा भरे कर्तंकृतं वाजयन्तो भरे कर्तम ॥कृतम् ॥१॥
सवर्जेषेस्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः सवस्मिन्नञ्जसिक्राणस्यस्वस्मिन्नञ्जसि सवस्मिन्नञ्जसिक्राणस्य । अहन्निन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यःस्वस्मिन्नञ्जसि
अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः ।
अस्मत्रा ते सध्र्यक सन्तुसध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥२॥
तत तु परयः परत्नथा ते शुशुक्वनं यस्मिन यज्ञे वारमक्र्ण्वत कषयं रतस्य वारसि कषयम । वि तद वोचेरध दवितान्तः पश्यन्ति रश्मिभिः ।
तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम् ।
स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥
वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः ।
नू इत्था ते पूर्वथा च परवाच्यं यदङगिरोभ्यो.अव्र्णोरप वरजमिन्द्र शिक्षन्नप वरजम । ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥३॥
सुन्वद्भ्यो रन्धया कं चिदव्रतं हर्णायन्तं चिदव्रतम ॥
नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् ।
सं यज्जनान करतुभिः शूर ईक्षयद धने हिते तरुषन्त शरवस्यवः पर यक्षन्त शरवस्यवः । तस्मा आयुः परजावदिद बाधे अर्चन्त्योजसा ।
ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
इन्द्र ओक्यं दिधिषन्त धीतयो देवानछा न धीतयः ॥
सुन्वद्भ्यो रन्धया कं चिदव्रतं हर्णायन्तंहृणायन्तं चिदव्रतम ॥चिदव्रतम् ॥४॥
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पर्तन्यादप तं-तमिद धतं वज्रेअ तं-तमिद धतम । दूरे चत्ताय छन्त्सद गहनं यदिनक्षत ।
सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः ।
अस्माकं शत्रून परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥
तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा ।
इन्द्र ओक्यं दिधिषन्त धीतयो देवानछादेवाँ अच्छा न धीतयः ॥५॥
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् ।
दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत् ।
अस्माकं शत्रून परिशत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥६॥
 
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३२" इत्यस्माद् प्रतिप्राप्तम्