"महाभारतम्-01-आदिपर्व-137" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १५:
दुर्योधनेन प्रमाणकोट्यां पातनं, सर्पैर्दंशनं, विषमिश्रभक्ष्यदानम्।। 4 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-137-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-137-1x
 
</tr>
<tr><td>
<tr><td><p> ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः।<BR>ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा।। <td> 1-137-1a<BR>1-137-1b </p></tr>
 
ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः।<BR>ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा।। <td> 1-137-1a<BR>1-137-1b
 
</tr>
<tr><td>
<tr><td><p> `पुरोहितसहायास्ते यथान्यायमकुर्वत।'<BR>कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः।<BR>रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा।। <td> 1-137-2a<BR>1-137-2b<BR>1-137-2c </p></tr>
 
`पुरोहितसहायास्ते यथान्यायमकुर्वत।'<BR>कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः।<BR>रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा।। <td> 1-137-2a<BR>1-137-2b<BR>1-137-2c
 
</tr>
<tr><td>
<tr><td><p> कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्।<BR>आदाय विविशुः सर्वे पुरं वारणसाह्वयम्।। <td> 1-137-3a<BR>1-137-3b </p></tr>
 
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्।<BR>आदाय विविशुः सर्वे पुरं वारणसाह्वयम्।। <td> 1-137-3a<BR>1-137-3b
 
</tr>
<tr><td>
<tr><td><p> सततं स्मानुशोचन्तस्तमेव भरतर्षभम्।<BR>पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्।। <td> 1-137-4a<BR>1-137-4b </p></tr>
 
सततं स्मानुशोचन्तस्तमेव भरतर्षभम्।<BR>पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्।। <td> 1-137-4a<BR>1-137-4b
 
</tr>
<tr><td>
<tr><td><p> श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्।<BR>संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्।। <td> 1-137-5a<BR>1-137-5b </p></tr>
 
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्।<BR>संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्।। <td> 1-137-5a<BR>1-137-5b
 
</tr>
<tr><td>
<tr><td><p> अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः।<BR>श्वःश्वः पापिष्ठदिवसाः पृथिवी गतयौवना।। <td> 1-137-6a<BR>1-137-6b </p></tr>
 
अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः।<BR>श्वःश्वः पापिष्ठदिवसाः पृथिवी गतयौवना।। <td> 1-137-6a<BR>1-137-6b
 
</tr>
<tr><td>
<tr><td><p> बहुमायासमाकीर्णो नानादोषसमाकुलः।<BR>लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति।। <td> 1-137-7a<BR>1-137-7b </p></tr>
 
बहुमायासमाकीर्णो नानादोषसमाकुलः।<BR>लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति।। <td> 1-137-7a<BR>1-137-7b
 
</tr>
<tr><td>
<tr><td><p> कुरूणामनयाच्चापि पृथिवी न भविष्यति।<BR>गच्छ त्वं योगमास्थाय युक्ता वस तपोवने।। <td> 1-137-8a<BR>1-137-8b </p></tr>
 
कुरूणामनयाच्चापि पृथिवी न भविष्यति।<BR>गच्छ त्वं योगमास्थाय युक्ता वस तपोवने।। <td> 1-137-8a<BR>1-137-8b
 
</tr>
<tr><td>
<tr><td><p> माद्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः।<BR>तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्।। <td> 1-137-9a<BR>1-137-9b </p></tr>
 
माद्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः।<BR>तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्।। <td> 1-137-9a<BR>1-137-9b
 
</tr>
<tr><td>
<tr><td><p> अम्बिक तव पौत्रस्य दुर्नयात्किल भारताः।<BR>सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम्।। <td> 1-137-10a<BR>1-137-10b </p></tr>
 
अम्बिक तव पौत्रस्य दुर्नयात्किल भारताः।<BR>सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम्।। <td> 1-137-10a<BR>1-137-10b
 
</tr>
<tr><td>
<tr><td><p> तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्।<BR>वनमादाय भद्रं ते गच्छावो यदि मन्यसे।। <td> 1-137-11a<BR>1-137-11b </p></tr>
 
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्।<BR>वनमादाय भद्रं ते गच्छावो यदि मन्यसे।। <td> 1-137-11a<BR>1-137-11b
 
</tr>
<tr><td>
<tr><td><p> तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता।<BR>वनं ययौ सत्यवती स्नुषाभ्यां सह भारत।। <td> 1-137-12a<BR>1-137-12b </p></tr>
 
तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता।<BR>वनं ययौ सत्यवती स्नुषाभ्यां सह भारत।। <td> 1-137-12a<BR>1-137-12b
 
</tr>
<tr><td>
<tr><td><p> ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम।।<BR>देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा।। <td> 1-137-13a<BR>1-137-13b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-137-14x </p></tr>
ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम।।<BR>देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा।। <td> 1-137-13a<BR>1-137-13b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-137-14x
 
</tr>
<tr><td>
<tr><td><p> अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा।<BR>संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि।। <td> 1-137-14a<BR>1-137-14b </p></tr>
 
अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा।<BR>संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि।। <td> 1-137-14a<BR>1-137-14b
 
</tr>
<tr><td>
<tr><td><p> धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्।<BR>बालक्रीडासु सर्वासु विशिष्टास्तेजसाऽभवन्।। <td> 1-137-15a<BR>1-137-15b </p></tr>
 
धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्।<BR>बालक्रीडासु सर्वासु विशिष्टास्तेजसाऽभवन्।। <td> 1-137-15a<BR>1-137-15b
 
</tr>
<tr><td>
<tr><td><p> जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे।<BR>धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति।। <td> 1-137-16a<BR>1-137-16b </p></tr>
 
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे।<BR>धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति।। <td> 1-137-16a<BR>1-137-16b
 
</tr>
<tr><td>
<tr><td><p> हर्षात्प्रक्रीडमानांस्तान् गृह्य राजन्निलीयते।<BR>शिरःसु विनिगृह्यैतान्योजयामास पाण्डवैः।। <td> 1-137-17a<BR>1-137-17b </p></tr>
 
हर्षात्प्रक्रीडमानांस्तान् गृह्य राजन्निलीयते।<BR>शिरःसु विनिगृह्यैतान्योजयामास पाण्डवैः।। <td> 1-137-17a<BR>1-137-17b
 
</tr>
<tr><td>
<tr><td><p> शतमेकोत्तरं तेषां कुमाराणां महौजसाम्।<BR>एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः।। <td> 1-137-18a<BR>1-137-18b </p></tr>
 
शतमेकोत्तरं तेषां कुमाराणां महौजसाम्।<BR>एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः।। <td> 1-137-18a<BR>1-137-18b
 
</tr>
<tr><td>
<tr><td><p> कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली।<BR>चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान्।। <td> 1-137-19a<BR>1-137-19b </p></tr>
 
कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली।<BR>चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान्।। <td> 1-137-19a<BR>1-137-19b
 
</tr>
<tr><td>
<tr><td><p> दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः।<BR>आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति।। <td> 1-137-20a<BR>1-137-20b </p></tr>
 
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः।<BR>आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति।। <td> 1-137-20a<BR>1-137-20b
 
</tr>
<tr><td>
<tr><td><p> फलानि वृक्षमारुह्य विचिन्वन्ति च ये तदा।<BR>तदा पादप्रहारेण भीमः कम्पयते द्रुमान्।। <td> 1-137-21a<BR>1-137-21b </p></tr>
 
फलानि वृक्षमारुह्य विचिन्वन्ति च ये तदा।<BR>तदा पादप्रहारेण भीमः कम्पयते द्रुमान्।। <td> 1-137-21a<BR>1-137-21b
 
</tr>
<tr><td>
<tr><td><p> प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः।<BR>सफलाः प्रपतन्ति स्म द्रुमात्स्रस्ताः कुमारकाः।। <td> 1-137-22a<BR>1-137-22b </p></tr>
 
प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः।<BR>सफलाः प्रपतन्ति स्म द्रुमात्स्रस्ताः कुमारकाः।। <td> 1-137-22a<BR>1-137-22b
 
</tr>
<tr><td>
<tr><td><p> `केचिद्भग्नशिरोरस्काः केचिद्भग्नकटीमुखाः।<BR>निपेतुर्भ्रातरः सर्वे भीमसेनभुजार्दिताः।।' <td> 1-137-23a<BR>1-137-23b </p></tr>
 
`केचिद्भग्नशिरोरस्काः केचिद्भग्नकटीमुखाः।<BR>निपेतुर्भ्रातरः सर्वे भीमसेनभुजार्दिताः।।' <td> 1-137-23a<BR>1-137-23b
 
</tr>
<tr><td>
<tr><td><p> न ते नियुद्धे न जवे न योग्यासु कदाचन।<BR>कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्।। <td> 1-137-24a<BR>1-137-24b </p></tr>
 
न ते नियुद्धे न जवे न योग्यासु कदाचन।<BR>कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्।। <td> 1-137-24a<BR>1-137-24b
 
</tr>
<tr><td>
<tr><td><p> एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः।<BR>अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा।। <td> 1-137-25a<BR>1-137-25b </p></tr>
 
एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः।<BR>अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा।। <td> 1-137-25a<BR>1-137-25b
 
</tr>
<tr><td>
<tr><td><p> ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्।<BR>भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्।। <td> 1-137-26a<BR>1-137-26b </p></tr>
 
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्।<BR>भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्।। <td> 1-137-26a<BR>1-137-26b
 
</tr>
<tr><td>
<tr><td><p> तस्य धर्मादपेतस्य पापानि परिपश्यतः।<BR>मोहादैश्वर्यलोभाच्च पापा मतिरजायत।। <td> 1-137-27a<BR>1-137-27b </p></tr>
 
तस्य धर्मादपेतस्य पापानि परिपश्यतः।<BR>मोहादैश्वर्यलोभाच्च पापा मतिरजायत।। <td> 1-137-27a<BR>1-137-27b
 
</tr>
<tr><td>
<tr><td><p> अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः।<BR>मध्यमः कुन्तिपुत्राणां निकृत्या सन्निगृह्यतां।। <td> 1-137-28a<BR>1-137-28b </p></tr>
 
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः।<BR>मध्यमः कुन्तिपुत्राणां निकृत्या सन्निगृह्यतां।। <td> 1-137-28a<BR>1-137-28b
 
</tr>
<tr><td>
<tr><td><p> प्राणवान्विक्रमी चैव शौर्येण महताऽन्वितः।<BR>स्पर्धते चापि सहितानस्मानेको वृकोदरः।। <td> 1-137-29a<BR>1-137-29b </p></tr>
 
प्राणवान्विक्रमी चैव शौर्येण महताऽन्वितः।<BR>स्पर्धते चापि सहितानस्मानेको वृकोदरः।। <td> 1-137-29a<BR>1-137-29b
 
</tr>
<tr><td>
<tr><td><p> तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे।<BR>अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्।। <td> 1-137-30a<BR>1-137-30b </p></tr>
 
तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे।<BR>अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्।। <td> 1-137-30a<BR>1-137-30b
 
</tr>
<tr><td>
<tr><td><p> प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम्।<BR>एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा।<BR>नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः।। <td> 1-137-31a<BR>1-137-31b<BR>1-137-31c </p></tr>
 
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम्।<BR>एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा।<BR>नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः।। <td> 1-137-31a<BR>1-137-31b<BR>1-137-31c
 
</tr>
<tr><td>
<tr><td><p> ततो जलविहारार्थं कारयामास भारत।<BR>चैलकम्बलवेश्मानि विचित्राणि महान्ति च।। <td> 1-137-32a<BR>1-137-32b </p></tr>
 
ततो जलविहारार्थं कारयामास भारत।<BR>चैलकम्बलवेश्मानि विचित्राणि महान्ति च।। <td> 1-137-32a<BR>1-137-32b
 
</tr>
<tr><td>
<tr><td><p> सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च।<BR>तत्र संजनयामास नानागाराण्यनेकशः।। <td> 1-137-33a<BR>1-137-33b </p></tr>
 
सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च।<BR>तत्र संजनयामास नानागाराण्यनेकशः।। <td> 1-137-33a<BR>1-137-33b
 
</tr>
<tr><td>
<tr><td><p> उदकक्रीडनं नाम कारयामास भारत।<BR>प्रमाणकोट्यां तं देशं स्थलं किंचिदुपेत्यह।। <td> 1-137-34a<BR>1-137-34b </p></tr>
 
उदकक्रीडनं नाम कारयामास भारत।<BR>प्रमाणकोट्यां तं देशं स्थलं किंचिदुपेत्यह।। <td> 1-137-34a<BR>1-137-34b
 
</tr>
<tr><td>
<tr><td><p> `क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः।<BR>सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः।। <td> 1-137-35a<BR>1-137-35b </p></tr>
 
`क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः।<BR>सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः।। <td> 1-137-35a<BR>1-137-35b
 
</tr>
<tr><td>
<tr><td><p> दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः।<BR>विहारावसथेष्वेव वीरा वासमरोचयन्।। <td> 1-137-36a<BR>1-137-36b </p></tr>
 
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः।<BR>विहारावसथेष्वेव वीरा वासमरोचयन्।। <td> 1-137-36a<BR>1-137-36b
 
</tr>
<tr><td>
<tr><td><p> खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा।<BR>वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः।। <td> 1-137-37a<BR>1-137-37b </p></tr>
 
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा।<BR>वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः।। <td> 1-137-37a<BR>1-137-37b
 
</tr>
<tr><td>
<tr><td><p> प्रमाणकोट्यां वासार्थं सुष्वापारुह्य तत्स्थलम्।<BR>शीतं वासं समासाद्य शान्तो मदविमोहितः।। <td> 1-137-38a<BR>1-137-38b </p></tr>
 
प्रमाणकोट्यां वासार्थं सुष्वापारुह्य तत्स्थलम्।<BR>शीतं वासं समासाद्य शान्तो मदविमोहितः।। <td> 1-137-38a<BR>1-137-38b
 
</tr>
<tr><td>
<tr><td><p> निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतवत्क्षितौ।<BR>ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः।। <td> 1-137-39a<BR>1-137-39b </p></tr>
 
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतवत्क्षितौ।<BR>ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः।। <td> 1-137-39a<BR>1-137-39b
 
</tr>
<tr><td>
<tr><td><p> प्रमाणकोट्यां संसुप्तं गङ्गायां प्राक्षिपज्जले।<BR>ततः प्रबुद्धः कौन्तेयः सर्वान्संछिद्य बन्धनान्।। <td> 1-137-40a<BR>1-137-40b </p></tr>
 
प्रमाणकोट्यां संसुप्तं गङ्गायां प्राक्षिपज्जले।<BR>ततः प्रबुद्धः कौन्तेयः सर्वान्संछिद्य बन्धनान्।। <td> 1-137-40a<BR>1-137-40b
 
</tr>
<tr><td>
<tr><td><p> उदतिष्ठद्बलाद्भूयो भीमः प्रहरतां वरः।<BR>स विमुक्तो महातेजा नाज्ञासीत्तेन तत्कृतम्।। <td> 1-137-41a<BR>1-137-41b </p></tr>
 
उदतिष्ठद्बलाद्भूयो भीमः प्रहरतां वरः।<BR>स विमुक्तो महातेजा नाज्ञासीत्तेन तत्कृतम्।। <td> 1-137-41a<BR>1-137-41b
 
</tr>
<tr><td>
<tr><td><p> पुनर्निद्रावशं प्राप्तस्तत्रैव प्रास्वपद्बली।<BR>अर्धरात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्जवाः।<BR>दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात्।। <td> 1-137-42a<BR>1-137-42b<BR>1-137-42c </p></tr>
 
पुनर्निद्रावशं प्राप्तस्तत्रैव प्रास्वपद्बली।<BR>अर्धरात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्जवाः।<BR>दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात्।। <td> 1-137-42a<BR>1-137-42b<BR>1-137-42c
 
</tr>
<tr><td>
<tr><td><p> सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः।<BR>कुपितैर्दंशयामास सर्वेष्वेवाङ्गसन्धिषु।। <td> 1-137-43a<BR>1-137-43b </p></tr>
 
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः।<BR>कुपितैर्दंशयामास सर्वेष्वेवाङ्गसन्धिषु।। <td> 1-137-43a<BR>1-137-43b
 
</tr>
<tr><td>
<tr><td><p> दंष्ट्राश्च दंष्ट्रिणां मर्मस्वपि तेन निपातिताः।<BR>त्वचं न चास्य बिभिदुः सारत्वात्पृथुपक्षसः।। <td> 1-137-44a<BR>1-137-44b </p></tr>
 
दंष्ट्राश्च दंष्ट्रिणां मर्मस्वपि तेन निपातिताः।<BR>त्वचं न चास्य बिभिदुः सारत्वात्पृथुपक्षसः।। <td> 1-137-44a<BR>1-137-44b
 
</tr>
<tr><td>
<tr><td><p> प्रबुद्धो भीसेनस्तान्सर्वान्सर्पानपोथयत्।<BR>सारथिं चास्य दयितमपहस्तेन जघ्निवान्।। <td> 1-137-45a<BR>1-137-45b </p></tr>
 
प्रबुद्धो भीसेनस्तान्सर्वान्सर्पानपोथयत्।<BR>सारथिं चास्य दयितमपहस्तेन जघ्निवान्।। <td> 1-137-45a<BR>1-137-45b
 
</tr>
<tr><td>
<tr><td><p> तथान्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः।<BR>वलनेन सहामन्त्र्य सौबलस्य मते स्थितः।। <td> 1-137-46a<BR>1-137-46b </p></tr>
 
तथान्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः।<BR>वलनेन सहामन्त्र्य सौबलस्य मते स्थितः।। <td> 1-137-46a<BR>1-137-46b
 
</tr>
<tr><td>
<tr><td><p> भोजने भीमसेनस्य ततः प्राक्षेपयद्विषम्।<BR>कालकूटं विषं तीक्ष्णं संभृतं रोमहर्षणम्।। <td> 1-137-47a<BR>1-137-47b </p></tr>
 
भोजने भीमसेनस्य ततः प्राक्षेपयद्विषम्।<BR>कालकूटं विषं तीक्ष्णं संभृतं रोमहर्षणम्।। <td> 1-137-47a<BR>1-137-47b
 
</tr>
<tr><td>
<tr><td><p> तच्चापि भुक्त्वाऽजरदॉयदविकारो वृकोदरः।<BR>विकारं नाभ्यजनयत्सुतीक्ष्णमपि तद्विषम्।। <td> 1-137-48a<BR>1-137-48b </p></tr>
 
तच्चापि भुक्त्वाऽजरदॉयदविकारो वृकोदरः।<BR>विकारं नाभ्यजनयत्सुतीक्ष्णमपि तद्विषम्।। <td> 1-137-48a<BR>1-137-48b
 
</tr>
<tr><td>
<tr><td><p> भीमसंहननो भीमस्त्समादजरयद्विषम्।<BR>ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम्।। <td> 1-137-49a<BR>1-137-49b </p></tr>
 
भीमसंहननो भीमस्त्समादजरयद्विषम्।<BR>ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम्।। <td> 1-137-49a<BR>1-137-49b
 
</tr>
<tr><td>
<tr><td><p> सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत्।<BR>चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः।। <td> 1-137-50a<BR>1-137-50b </p></tr>
 
सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत्।<BR>चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः।। <td> 1-137-50a<BR>1-137-50b
 
</tr>
<tr><td>
<tr><td><p> एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः।<BR>अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्।। <td> 1-137-51a<BR>1-137-51b </p></tr>
 
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः।<BR>अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्।। <td> 1-137-51a<BR>1-137-51b
 
</tr>
<tr><td>
<tr><td><p> वैश्या पुत्रस्तदाचष्ट पार्थानां हितकाम्यया।<BR>पाण्डवा ह्यपि तत्सर्वं प्रत्यजानन्नरिन्दमाः।<BR>उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः।।' <td> 1-137-52a<BR>1-137-52b<BR>1-137-52c </p></tr></table>
 
<tr><td><p> ।। इति श्रीमन्महाभाऱते आदिपर्वणि संभवपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः।। 137 ।। <td> </p></tr>
वैश्या पुत्रस्तदाचष्ट पार्थानां हितकाम्यया।<BR>पाण्डवा ह्यपि तत्सर्वं प्रत्यजानन्नरिन्दमाः।<BR>उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः।।' <td> 1-137-52a<BR>1-137-52b<BR>1-137-52c
 
</tr></table>
<tr><td>
 
।। इति श्रीमन्महाभाऱते आदिपर्वणि संभवपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः।। 137 ।। <td>
 
</tr>
1-137-6 श्वःश्वः पूर्वपूर्वदिनापेक्षया उत्तरमुत्तरं पापिष्ठण्। गतयौवना सम्यक्फलसून्या।।
1-137-8 योगं चित्तवृत्तिनिरोधं प्रयाणोद्योगंवा। युक्ता समाहिता।।
Line १३९ ⟶ ३५९:
| next = [[महाभारतम्-01-आदिपर्व-138|आदिपर्व-138]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-137" इत्यस्माद् प्रतिप्राप्तम्