"महाभारतम्-01-आदिपर्व-142" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १८:
शिष्यपरीक्षायां युधिष्ठिरा दीनां निराकरणम्।। 8 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>`वैशंपायन उवाच।</B> <td> 1-142-1x </p></tr>
 
'''`वैशंपायन उवाच।''' <td> 1-142-1x
 
</tr>
<tr><td>
<tr><td><p> प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह।<BR>पौत्रानादाय तान्सर्वान्वसूनि विविधानि च।। <td> 1-142-1a<BR>1-142-1b </p></tr>
 
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह।<BR>पौत्रानादाय तान्सर्वान्वसूनि विविधानि च।। <td> 1-142-1a<BR>1-142-1b
 
</tr>
<tr><td>
<tr><td><p> शिष्य इति ददौ राजन्द्रोणाय विधिपूर्वकम्।<BR>तदा द्रोणोऽब्रवीद्वाक्यं भीष्मं बुद्धिमतां वरम्।। <td> 1-142-2a<BR>1-142-2b </p></tr>
 
शिष्य इति ददौ राजन्द्रोणाय विधिपूर्वकम्।<BR>तदा द्रोणोऽब्रवीद्वाक्यं भीष्मं बुद्धिमतां वरम्।। <td> 1-142-2a<BR>1-142-2b
 
</tr>
<tr><td>
<tr><td><p> कृपस्तिष्ठति चाचार्यः शस्त्रज्ञः प्राज्ञसंमतः।<BR>मयि तिष्ठति चेद्विप्रो वैमनस्यं गमिष्यति।। <td> 1-142-3a<BR>1-142-3b </p></tr>
 
कृपस्तिष्ठति चाचार्यः शस्त्रज्ञः प्राज्ञसंमतः।<BR>मयि तिष्ठति चेद्विप्रो वैमनस्यं गमिष्यति।। <td> 1-142-3a<BR>1-142-3b
 
</tr>
<tr><td>
<tr><td><p> युष्मान्किंचिच्च याचित्वा धनं संगृह्य हर्षितः।<BR>स्वमाश्रमपदं राजन्गमिष्यामि यथागतम्।। <td> 1-142-4a<BR>1-142-4b </p></tr>
 
युष्मान्किंचिच्च याचित्वा धनं संगृह्य हर्षितः।<BR>स्वमाश्रमपदं राजन्गमिष्यामि यथागतम्।। <td> 1-142-4a<BR>1-142-4b
 
</tr>
<tr><td>
<tr><td><p> एवमुक्ते तु विप्रेन्द्रं भीष्मः प्रहरतां वरः।<BR>अब्रवीद्द्रोणमाचार्यमुख्यं शस्त्रविदां वरम्।। <td> 1-142-5a<BR>1-142-5b </p></tr>
 
एवमुक्ते तु विप्रेन्द्रं भीष्मः प्रहरतां वरः।<BR>अब्रवीद्द्रोणमाचार्यमुख्यं शस्त्रविदां वरम्।। <td> 1-142-5a<BR>1-142-5b
 
</tr>
<tr><td>
<tr><td><p> कृपस्तिष्ठतु पूज्यश्च भर्तव्यश्च मया सदा।<BR>त्वं गुरुर्भव पौत्राणामाचार्यस्त्वं मतो मम।<BR>प्रतिगृह्णीष्व पुत्रांस्त्वमस्त्रज्ञान्कुरु वै सदा।।' <td> 1-142-6a<BR>1-142-6b<BR>1-142-6c </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-142-7x </p></tr>
कृपस्तिष्ठतु पूज्यश्च भर्तव्यश्च मया सदा।<BR>त्वं गुरुर्भव पौत्राणामाचार्यस्त्वं मतो मम।<BR>प्रतिगृह्णीष्व पुत्रांस्त्वमस्त्रज्ञान्कुरु वै सदा।।' <td> 1-142-6a<BR>1-142-6b<BR>1-142-6c
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-142-7x
 
</tr>
<tr><td>
<tr><td><p> ततः संपूजितो द्रोणो भीष्मेण द्विपदां वरः।<BR>विशश्राम महातेजाः पूजितः कुरुवेश्मनि।। <td> 1-142-7a<BR>1-142-7b </p></tr>
 
ततः संपूजितो द्रोणो भीष्मेण द्विपदां वरः।<BR>विशश्राम महातेजाः पूजितः कुरुवेश्मनि।। <td> 1-142-7a<BR>1-142-7b
 
</tr>
<tr><td>
<tr><td><p> विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान्।<BR>शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च।। <td> 1-142-8a<BR>1-142-8b </p></tr>
 
विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान्।<BR>शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च।। <td> 1-142-8a<BR>1-142-8b
 
</tr>
<tr><td>
<tr><td><p> गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम्।<BR>भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः।। <td> 1-142-9a<BR>1-142-9b </p></tr>
 
गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम्।<BR>भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः।। <td> 1-142-9a<BR>1-142-9b
 
</tr>
<tr><td>
<tr><td><p> स ताञ्शिष्यान्महेष्वासः प्रतिजग्राह कौरवान्।<BR>पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः।। <td> 1-142-10a<BR>1-142-10b </p></tr>
 
स ताञ्शिष्यान्महेष्वासः प्रतिजग्राह कौरवान्।<BR>पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः।। <td> 1-142-10a<BR>1-142-10b
 
</tr>
<tr><td>
<tr><td><p> प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत्।<BR>रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा।। <td> 1-142-11a<BR>1-142-11b </p></tr>
 
<tr><td><p> <B>द्रोण उवाच।</B> <td> 1-142-12x </p></tr>
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत्।<BR>रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा।। <td> 1-142-11a<BR>1-142-11b
 
</tr>
<tr><td>
 
'''द्रोण उवाच।''' <td> 1-142-12x
 
</tr>
<tr><td>
<tr><td><p> कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते।<BR>कृतास्त्रैस्तत्प्रदेयं मे तदेतद्वदतानघाः।। <td> 1-142-12a<BR>1-142-12b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-142-13x </p></tr>
कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते।<BR>कृतास्त्रैस्तत्प्रदेयं मे तदेतद्वदतानघाः।। <td> 1-142-12a<BR>1-142-12b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-142-13x
 
</tr>
<tr><td>
<tr><td><p> तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशांपते।<BR>अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तप।। <td> 1-142-13a<BR>1-142-13b </p></tr>
 
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशांपते।<BR>अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तप।। <td> 1-142-13a<BR>1-142-13b
 
</tr>
<tr><td>
<tr><td><p> ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः।<BR>प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा।। <td> 1-142-14a<BR>1-142-14b </p></tr>
 
ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः।<BR>प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा।। <td> 1-142-14a<BR>1-142-14b
 
</tr>
<tr><td>
<tr><td><p> `अश्वत्थामानमाहूय द्रोणो वचनमब्रवीत्।<BR>सखायं विद्धि ते पार्थं मया दत्तः प्रगृह्यताम्।। <td> 1-142-15a<BR>1-142-15b </p></tr>
 
`अश्वत्थामानमाहूय द्रोणो वचनमब्रवीत्।<BR>सखायं विद्धि ते पार्थं मया दत्तः प्रगृह्यताम्।। <td> 1-142-15a<BR>1-142-15b
 
</tr>
<tr><td>
<tr><td><p> साधुसाध्विति तं पार्थः परिष्वज्येदमब्रवीत्।<BR>अद्यप्रभृति विप्रेन्द्र परवानस्मि धर्मतः।। <td> 1-142-16a<BR>1-142-16b </p></tr>
 
साधुसाध्विति तं पार्थः परिष्वज्येदमब्रवीत्।<BR>अद्यप्रभृति विप्रेन्द्र परवानस्मि धर्मतः।। <td> 1-142-16a<BR>1-142-16b
 
</tr>
<tr><td>
<tr><td><p> शिष्योऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम।<BR>इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः'।। <td> 1-142-17a<BR>1-142-17b </p></tr>
 
शिष्योऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम।<BR>इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः'।। <td> 1-142-17a<BR>1-142-17b
 
</tr>
<tr><td>
<tr><td><p> ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च।<BR>ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान्।। <td> 1-142-18a<BR>1-142-18b </p></tr>
 
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च।<BR>ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान्।। <td> 1-142-18a<BR>1-142-18b
 
</tr>
<tr><td>
<tr><td><p> राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ।<BR>अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम्।। <td> 1-142-19a<BR>1-142-19b </p></tr>
 
राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ।<BR>अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम्।। <td> 1-142-19a<BR>1-142-19b
 
</tr>
<tr><td>
<tr><td><p> वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः।<BR>सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा।। <td> 1-142-20a<BR>1-142-20b </p></tr>
 
वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः।<BR>सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा।। <td> 1-142-20a<BR>1-142-20b
 
</tr>
<tr><td>
<tr><td><p> स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः।<BR>दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान्।। <td> 1-142-21a<BR>1-142-21b </p></tr>
 
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः।<BR>दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान्।। <td> 1-142-21a<BR>1-142-21b
 
</tr>
<tr><td>
<tr><td><p> अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया।<BR>शिक्षाभुजवलोद्योगैस्तेषु सर्वेषु पाण्डवः।। <td> 1-142-22a<BR>1-142-22b </p></tr>
 
अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया।<BR>शिक्षाभुजवलोद्योगैस्तेषु सर्वेषु पाण्डवः।। <td> 1-142-22a<BR>1-142-22b
 
</tr>
<tr><td>
<tr><td><p> अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः।<BR>तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्टवेषु च।। <td> 1-142-23a<BR>1-142-23b </p></tr>
 
अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः।<BR>तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्टवेषु च।। <td> 1-142-23a<BR>1-142-23b
 
</tr>
<tr><td>
<tr><td><p> सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः।<BR>ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत।। <td> 1-142-24a<BR>1-142-24b </p></tr>
 
सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः।<BR>ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत।। <td> 1-142-24a<BR>1-142-24b
 
</tr>
<tr><td>
<tr><td><p> एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत्।<BR>कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात्।। <td> 1-142-25a<BR>1-142-25b </p></tr>
 
एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत्।<BR>कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात्।। <td> 1-142-25a<BR>1-142-25b
 
</tr>
<tr><td>
<tr><td><p> पुत्राय च ददौ कुम्भमविलम्बनकारणात्।<BR>यावत्ते नोपगच्छ्ति तावदस्मै परां क्रियाम्।। <td> 1-142-26a<BR>1-142-26b </p></tr>
 
पुत्राय च ददौ कुम्भमविलम्बनकारणात्।<BR>यावत्ते नोपगच्छ्ति तावदस्मै परां क्रियाम्।। <td> 1-142-26a<BR>1-142-26b
 
</tr>
<tr><td>
<tr><td><p> द्रोण आचष्ट पुत्राय कर्म तज्जिष्णुरौहत।<BR>ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम्।। <td> 1-142-27a<BR>1-142-27b </p></tr>
 
द्रोण आचष्ट पुत्राय कर्म तज्जिष्णुरौहत।<BR>ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम्।। <td> 1-142-27a<BR>1-142-27b
 
</tr>
<tr><td>
<tr><td><p> सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः।<BR>आचार्यपुत्रात्तस्मात्तु विशेषोपचयेऽपृथक्।। <td> 1-142-28a<BR>1-142-28b </p></tr>
 
सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः।<BR>आचार्यपुत्रात्तस्मात्तु विशेषोपचयेऽपृथक्।। <td> 1-142-28a<BR>1-142-28b
 
</tr>
<tr><td>
<tr><td><p> न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः।<BR>अर्जुनः परमं यत्नमातिष्ठद्गुरुपूजने।। <td> 1-142-29a<BR>1-142-29b </p></tr>
 
न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः।<BR>अर्जुनः परमं यत्नमातिष्ठद्गुरुपूजने।। <td> 1-142-29a<BR>1-142-29b
 
</tr>
<tr><td>
<tr><td><p> अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्।<BR>तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम्।। <td> 1-142-30a<BR>1-142-30b </p></tr>
 
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्।<BR>तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम्।। <td> 1-142-30a<BR>1-142-30b
 
</tr>
<tr><td>
<tr><td><p> आहूय वचनं द्रोणो रहः सूदमभाषत।<BR>अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन।<BR>न चाख्येयमिदं चापि मद्वाक्यं विजयेत्वया।। <td> 1-142-31a<BR>1-142-31b<BR>1-142-31c </p></tr>
 
आहूय वचनं द्रोणो रहः सूदमभाषत।<BR>अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन।<BR>न चाख्येयमिदं चापि मद्वाक्यं विजयेत्वया।। <td> 1-142-31a<BR>1-142-31b<BR>1-142-31c
 
</tr>
<tr><td>
<tr><td><p> ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने।<BR>तेन तत्र प्रदीपः स दीप्यमानो विलोपितः।। <td> 1-142-32a<BR>1-142-32b </p></tr>
 
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने।<BR>तेन तत्र प्रदीपः स दीप्यमानो विलोपितः।। <td> 1-142-32a<BR>1-142-32b
 
</tr>
<tr><td>
<tr><td><p> भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते।<BR>हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात्।। <td> 1-142-33a<BR>1-142-33b </p></tr>
 
भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते।<BR>हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात्।। <td> 1-142-33a<BR>1-142-33b
 
</tr>
<tr><td>
<tr><td><p> तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः।<BR>योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः।। <td> 1-142-34a<BR>1-142-34b </p></tr>
 
तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः।<BR>योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः।। <td> 1-142-34a<BR>1-142-34b
 
</tr>
<tr><td>
<tr><td><p> तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत।<BR>उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्।। <td> 1-142-35a<BR>1-142-35b </p></tr>
 
<tr><td><p> <B>द्रोण उवाच।</B> <td> 1-142-36x </p></tr>
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत।<BR>उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्।। <td> 1-142-35a<BR>1-142-35b
 
</tr>
<tr><td>
 
'''द्रोण उवाच।''' <td> 1-142-36x
 
</tr>
<tr><td>
<tr><td><p> प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः।<BR>त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते।। <td> 1-142-36a<BR>1-142-36b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-142-37x </p></tr>
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः।<BR>त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते।। <td> 1-142-36a<BR>1-142-36b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-142-37x
 
</tr>
<tr><td>
<tr><td><p> ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च।<BR>रथेषु भूमावपि च रणशिक्षामशिक्षयत्।। <td> 1-142-37a<BR>1-142-37b </p></tr>
 
ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च।<BR>रथेषु भूमावपि च रणशिक्षामशिक्षयत्।। <td> 1-142-37a<BR>1-142-37b
 
</tr>
<tr><td>
<tr><td><p> गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु।<BR>द्रोणः संकीर्णयुद्धे च शिक्षयामास कौरवान्।। <td> 1-142-38a<BR>1-142-38b </p></tr>
 
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु।<BR>द्रोणः संकीर्णयुद्धे च शिक्षयामास कौरवान्।। <td> 1-142-38a<BR>1-142-38b
 
</tr>
<tr><td>
<tr><td><p> तस्य तत्कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः।<BR>सजानो राजपुत्राश्च समाजग्मुः सहस्रशः।। <td> 1-142-39a<BR>1-142-39b </p></tr>
 
तस्य तत्कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः।<BR>सजानो राजपुत्राश्च समाजग्मुः सहस्रशः।। <td> 1-142-39a<BR>1-142-39b
 
</tr>
<tr><td>
<tr><td><p> `तान्सर्वाञ्शिक्षयामास द्रोणः शस्त्रभृतां वरः।'<BR>ततो निषादराजस्य हिरण्यधनुषः सुतः।<BR>एकलव्यो महाराज द्रोणमभ्याजगाम ह।। <td> 1-142-40a<BR>1-142-40b<BR>1-142-40c </p></tr>
 
`तान्सर्वाञ्शिक्षयामास द्रोणः शस्त्रभृतां वरः।'<BR>ततो निषादराजस्य हिरण्यधनुषः सुतः।<BR>एकलव्यो महाराज द्रोणमभ्याजगाम ह।। <td> 1-142-40a<BR>1-142-40b<BR>1-142-40c
 
</tr>
<tr><td>
<tr><td><p> न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्।<BR>शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया।। <td> 1-142-41a<BR>1-142-41b </p></tr>
 
<tr><td><p> <B>`द्रोण उवाच।</B> <td> 1-142-42x </p></tr>
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्।<BR>शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया।। <td> 1-142-41a<BR>1-142-41b
 
</tr>
<tr><td>
 
'''`द्रोण उवाच।''' <td> 1-142-42x
 
</tr>
<tr><td>
<tr><td><p> शिष्योऽसि मम नैषादे प्रयोगे बलत्तरः।<BR>निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः।। <td> 1-142-42a<BR>1-142-42b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।'</B> <td> 1-142-43x </p></tr>
शिष्योऽसि मम नैषादे प्रयोगे बलत्तरः।<BR>निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः।। <td> 1-142-42a<BR>1-142-42b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।'''' <td> 1-142-43x
 
</tr>
<tr><td>
<tr><td><p> स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः।<BR>अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम्।। <td> 1-142-43a<BR>1-142-43b </p></tr>
 
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः।<BR>अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम्।। <td> 1-142-43a<BR>1-142-43b
 
</tr>
<tr><td>
<tr><td><p> तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा।<BR>इष्वस्त्रे योगमातस्थे परं नियममास्थितः।। <td> 1-142-44a<BR>1-142-44b </p></tr>
 
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा।<BR>इष्वस्त्रे योगमातस्थे परं नियममास्थितः।। <td> 1-142-44a<BR>1-142-44b
 
</tr>
<tr><td>
<tr><td><p> परया श्रद्धयोपेतो योगेन परमेण च।<BR>विमोक्षादानसन्धाने लघुत्वं परमाप सः।। <td> 1-142-45a<BR>1-142-45b </p></tr>
 
परया श्रद्धयोपेतो योगेन परमेण च।<BR>विमोक्षादानसन्धाने लघुत्वं परमाप सः।। <td> 1-142-45a<BR>1-142-45b
 
</tr>
<tr><td>
<tr><td><p> `लाघवं चास्त्रयोगं च नचिरात्प्रत्यपद्यत।'<BR>अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः।<BR>रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः।। <td> 1-142-46a<BR>1-142-46b<BR>1-142-46c </p></tr>
 
`लाघवं चास्त्रयोगं च नचिरात्प्रत्यपद्यत।'<BR>अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः।<BR>रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः।। <td> 1-142-46a<BR>1-142-46b<BR>1-142-46c
 
</tr>
<tr><td>
<tr><td><p> तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया।<BR>राजन्ननुजगामैकः श्वानमादाय पाण्डवान्।। <td> 1-142-47a<BR>1-142-47b </p></tr>
 
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया।<BR>राजन्ननुजगामैकः श्वानमादाय पाण्डवान्।। <td> 1-142-47a<BR>1-142-47b
 
</tr>
<tr><td>
<tr><td><p> तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया।<BR>श्वाचरन्स पथा क्रीडन्नैषादिं प्रति जग्मिवान्।। <td> 1-142-48a<BR>1-142-48b </p></tr>
 
तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया।<BR>श्वाचरन्स पथा क्रीडन्नैषादिं प्रति जग्मिवान्।। <td> 1-142-48a<BR>1-142-48b
 
</tr>
<tr><td>
<tr><td><p> स कृष्णमलदिग्धाङ्गं कृष्णाजिनजटाघरम्।<BR>नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके।। <td> 1-142-49a<BR>1-142-49b </p></tr>
 
स कृष्णमलदिग्धाङ्गं कृष्णाजिनजटाघरम्।<BR>नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके।। <td> 1-142-49a<BR>1-142-49b
 
</tr>
<tr><td>
<tr><td><p> तदा तस्याथ भषतः शुनः सप्त शरान्मुखे।<BR>लाघवं दर्शन्नस्त्रे मुमोच युगपद्यथा।। <td> 1-142-50a<BR>1-142-50b </p></tr>
 
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे।<BR>लाघवं दर्शन्नस्त्रे मुमोच युगपद्यथा।। <td> 1-142-50a<BR>1-142-50b
 
</tr>
<tr><td>
<tr><td><p> स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह।<BR>तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः।। <td> 1-142-51a<BR>1-142-51b </p></tr>
 
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह।<BR>तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः।। <td> 1-142-51a<BR>1-142-51b
 
</tr>
<tr><td>
<tr><td><p> लाघवं शब्धवेधित्वं दृष्ट्वा तत्परमं तदा।<BR>प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः।। <td> 1-142-52a<BR>1-142-52b </p></tr>
 
लाघवं शब्धवेधित्वं दृष्ट्वा तत्परमं तदा।<BR>प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः।। <td> 1-142-52a<BR>1-142-52b
 
</tr>
<tr><td>
<tr><td><p> तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्।<BR>ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्।। <td> 1-142-53a<BR>1-142-53b </p></tr>
 
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्।<BR>ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्।। <td> 1-142-53a<BR>1-142-53b
 
</tr>
<tr><td>
<tr><td><p> न चैनमभ्यजानंस्ते तदा विकृतदर्शनम्।<BR>तथैनं परिपप्रच्छ्रुः को भवान्कस्य वेत्युत।। <td> 1-142-54a<BR>1-142-54b </p></tr>
 
<tr><td><p> <B>एकलव्य उवाच।</B> <td> 1-142-55x </p></tr>
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम्।<BR>तथैनं परिपप्रच्छ्रुः को भवान्कस्य वेत्युत।। <td> 1-142-54a<BR>1-142-54b
 
</tr>
<tr><td>
 
'''एकलव्य उवाच।''' <td> 1-142-55x
 
</tr>
<tr><td>
<tr><td><p> निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्।<BR>द्रोणशिष्यं च मां वित्त धुर्वेदकृतश्रमम्।। <td> 1-142-55a<BR>1-142-55b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-142-56x </p></tr>
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्।<BR>द्रोणशिष्यं च मां वित्त धुर्वेदकृतश्रमम्।। <td> 1-142-55a<BR>1-142-55b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-142-56x
 
</tr>
<tr><td>
<tr><td><p> ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः।<BR>यथा वृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम्।। <td> 1-142-56a<BR>1-142-56b </p></tr>
 
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः।<BR>यथा वृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम्।। <td> 1-142-56a<BR>1-142-56b
 
</tr>
<tr><td>
<tr><td><p> कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्।<BR>रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत्।। <td> 1-142-57a<BR>1-142-57b </p></tr>
 
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्।<BR>रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत्।। <td> 1-142-57a<BR>1-142-57b
 
</tr>
<tr><td>
<tr><td><p> नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः।<BR>भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति।। <td> 1-142-58a<BR>1-142-58b </p></tr>
 
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः।<BR>भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति।। <td> 1-142-58a<BR>1-142-58b
 
</tr>
<tr><td>
<tr><td><p> अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्।<BR>अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः। <td> 1-142-59a<BR>1-142-59b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-142-60x </p></tr>
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्।<BR>अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः। <td> 1-142-59a<BR>1-142-59b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-142-60x
 
</tr>
<tr><td>
<tr><td><p> मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम्।<BR>सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्।। <td> 1-142-60a<BR>1-142-60b </p></tr>
 
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम्।<BR>सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्।। <td> 1-142-60a<BR>1-142-60b
 
</tr>
<tr><td>
<tr><td><p> ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्।<BR>एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्।। <td> 1-142-61a<BR>1-142-61b </p></tr>
 
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्।<BR>एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्।। <td> 1-142-61a<BR>1-142-61b
 
</tr>
<tr><td>
<tr><td><p> एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्।<BR>अभिगम्योपसंगृह्य जगाम शिरसा महीम्।। <td> 1-142-62a<BR>1-142-62b </p></tr>
 
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्।<BR>अभिगम्योपसंगृह्य जगाम शिरसा महीम्।। <td> 1-142-62a<BR>1-142-62b
 
</tr>
<tr><td>
<tr><td><p> पूजयित्वा ततो द्रोणं विधिवत्स निषादजः।<BR>निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः।। <td> 1-142-63a<BR>1-142-63b </p></tr>
 
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः।<BR>निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः।। <td> 1-142-63a<BR>1-142-63b
 
</tr>
<tr><td>
<tr><td><p> ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः।<BR>यदि शिष्योऽसि मे वीर वेतनं दीयतां मम।। <td> 1-142-64a<BR>1-142-64b </p></tr>
 
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः।<BR>यदि शिष्योऽसि मे वीर वेतनं दीयतां मम।। <td> 1-142-64a<BR>1-142-64b
 
</tr>
<tr><td>
<tr><td><p> एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्।<BR>किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः।। <td> 1-142-65a<BR>1-142-65b </p></tr>
 
<tr><td><p> न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम। <td> 1-142-66a </p></tr>
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्।<BR>किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः।। <td> 1-142-65a<BR>1-142-65b
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-142-66x </p></tr>
 
<tr><td><p> तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति।। <td> 1-142-66b </p></tr>
</tr>
<tr><td>
 
न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम। <td> 1-142-66a
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-142-66x
 
</tr>
<tr><td>
 
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति।। <td> 1-142-66b
 
</tr>
<tr><td>
<tr><td><p> एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्।<BR>प्रतिज्ञामात्मनो रक्षन्सत्ये च नियतः सदा।। <td> 1-142-67a<BR>1-142-67b </p></tr>
 
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्।<BR>प्रतिज्ञामात्मनो रक्षन्सत्ये च नियतः सदा।। <td> 1-142-67a<BR>1-142-67b
 
</tr>
<tr><td>
<tr><td><p> तथैव हृष्टवदनस्तथैवादीनमानसः।<BR>छित्त्वाऽविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः।। <td> 1-142-68a<BR>1-142-68b </p></tr>
 
तथैव हृष्टवदनस्तथैवादीनमानसः।<BR>छित्त्वाऽविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः।। <td> 1-142-68a<BR>1-142-68b
 
</tr>
<tr><td>
<tr><td><p> ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत।<BR>न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप।। <td> 1-142-69a<BR>1-142-69b </p></tr>
 
ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत।<BR>न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप।। <td> 1-142-69a<BR>1-142-69b
 
</tr>
<tr><td>
<tr><td><p> ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः।<BR>द्रोणश्च सत्यवागासीन्नान्योऽभिभविताऽर्जुनं।। <td> 1-142-70a<BR>1-142-70b </p></tr>
 
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः।<BR>द्रोणश्च सत्यवागासीन्नान्योऽभिभविताऽर्जुनं।। <td> 1-142-70a<BR>1-142-70b
 
</tr>
<tr><td>
<tr><td><p> द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः।<BR>दुर्योधनश्च भीमश्च सदा संरब्धणानसौ।। <td> 1-142-71a<BR>1-142-71b </p></tr>
 
द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः।<BR>दुर्योधनश्च भीमश्च सदा संरब्धणानसौ।। <td> 1-142-71a<BR>1-142-71b
 
</tr>
<tr><td>
<tr><td><p> अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्।<BR>तथाऽतिपुरुषानन्यान्त्सारुकौ यमजावुभौ।। <td> 1-142-72a<BR>1-142-72b </p></tr>
 
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्।<BR>तथाऽतिपुरुषानन्यान्त्सारुकौ यमजावुभौ।। <td> 1-142-72a<BR>1-142-72b
 
</tr>
<tr><td>
<tr><td><p> युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः।<BR>प्रथितः सागरान्तायां रथयूथपयूथपः।। <td> 1-142-73a<BR>1-142-73b </p></tr>
 
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः।<BR>प्रथितः सागरान्तायां रथयूथपयूथपः।। <td> 1-142-73a<BR>1-142-73b
 
</tr>
<tr><td>
<tr><td><p> बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः।<BR>अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः।। <td> 1-142-74a<BR>1-142-74b </p></tr>
 
बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः।<BR>अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः।। <td> 1-142-74a<BR>1-142-74b
 
</tr>
<tr><td>
<tr><td><p> तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्।<BR>एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः।। <td> 1-142-75a<BR>1-142-75b </p></tr>
 
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्।<BR>एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः।। <td> 1-142-75a<BR>1-142-75b
 
</tr>
<tr><td>
<tr><td><p> प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्।<BR>धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम्।। <td> 1-142-76a<BR>1-142-76b </p></tr>
 
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्।<BR>धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम्।। <td> 1-142-76a<BR>1-142-76b
 
</tr>
<tr><td>
<tr><td><p> तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान्।<BR>द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः।। <td> 1-142-77a<BR>1-142-77b </p></tr>
 
तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान्।<BR>द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः।। <td> 1-142-77a<BR>1-142-77b
 
</tr>
<tr><td>
<tr><td><p> कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्।<BR>अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्।। <td> 1-142-78a<BR>1-142-78b </p></tr>
 
<tr><td><p> <B>द्रोण उवाच।</B> <td> 1-142-79x </p></tr>
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्।<BR>अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्।। <td> 1-142-78a<BR>1-142-78b
 
</tr>
<tr><td>
 
'''द्रोण उवाच।''' <td> 1-142-79x
 
</tr>
<tr><td>
<tr><td><p> शीघ्रं भन्तः सर्वेऽपि धनूंष्यादाय सर्वशः।<BR>भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतः।। <td> 1-142-79a<BR>1-142-79b </p></tr>
 
शीघ्रं भन्तः सर्वेऽपि धनूंष्यादाय सर्वशः।<BR>भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतः।। <td> 1-142-79a<BR>1-142-79b
 
</tr>
<tr><td>
<tr><td><p> मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम्।<BR>एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः।। <td> 1-142-80a<BR>1-142-80b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-142-81x </p></tr>
मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम्।<BR>एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः।। <td> 1-142-80a<BR>1-142-80b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-142-81x
 
</tr>
<tr><td>
<tr><td><p> ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः।<BR>संधत्स्व बामं दुर्धर्ष मद्वाक्यान्ते विमुञ्चतम्।। <td> 1-142-81a<BR>1-142-81b </p></tr>
 
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः।<BR>संधत्स्व बामं दुर्धर्ष मद्वाक्यान्ते विमुञ्चतम्।। <td> 1-142-81a<BR>1-142-81b
 
</tr>
<tr><td>
<tr><td><p> ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः।<BR>तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः।। <td> 1-142-82a<BR>1-142-82b </p></tr>
 
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः।<BR>तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः।। <td> 1-142-82a<BR>1-142-82b
 
</tr>
<tr><td>
<tr><td><p> ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्।<BR>स मुहूर्तादुवाचेदं वचनं भरतर्षभ।। <td> 1-142-83a<BR>1-142-83b </p></tr>
 
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्।<BR>स मुहूर्तादुवाचेदं वचनं भरतर्षभ।। <td> 1-142-83a<BR>1-142-83b
 
</tr>
<tr><td>
<tr><td><p> पश्यसि त्वं द्रुमाग्रस्थं भासं नरवरात्मज।<BR>पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः।। <td> 1-142-84a<BR>1-142-84b </p></tr>
 
पश्यसि त्वं द्रुमाग्रस्थं भासं नरवरात्मज।<BR>पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः।। <td> 1-142-84a<BR>1-142-84b
 
</tr>
<tr><td>
<tr><td><p> स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत।<BR>अथ वृक्षमिमं मां वा भ्रातॄन्वाऽपि प्रपश्यसि।। <td> 1-142-85a<BR>1-142-85b </p></tr>
 
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत।<BR>अथ वृक्षमिमं मां वा भ्रातॄन्वाऽपि प्रपश्यसि।। <td> 1-142-85a<BR>1-142-85b
 
</tr>
<tr><td>
<tr><td><p> तमुवाच स कौन्तेयः पश्याम्येनं नवस्पतिम्।<BR>भन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः।। <td> 1-142-86a<BR>1-142-86b </p></tr>
 
तमुवाच स कौन्तेयः पश्याम्येनं नवस्पतिम्।<BR>भन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः।। <td> 1-142-86a<BR>1-142-86b
 
</tr>
<tr><td>
<tr><td><p> तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव।<BR>नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्।। <td> 1-142-87a<BR>1-142-87b </p></tr>
 
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव।<BR>नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्।। <td> 1-142-87a<BR>1-142-87b
 
</tr>
<tr><td>
<tr><td><p> ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः।<BR>तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत।। <td> 1-142-88a<BR>1-142-88b </p></tr>
 
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः।<BR>तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत।। <td> 1-142-88a<BR>1-142-88b
 
</tr>
<tr><td>
<tr><td><p> अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्।<BR>यदा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः।। <td> 1-142-89a<BR>1-142-89b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः।। 142 ।। <td> </p></tr></table>
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्।<BR>यदा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः।। <td> 1-142-89a<BR>1-142-89b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः।। 142 ।। <td>
 
</tr></table>
= =
1-142-12 यत्प्रदेयं मे इति पाठान्तरम्।।
Line २३९ ⟶ ६५९:
| next = [[महाभारतम्-01-आदिपर्व-143|आदिपर्व-143]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-142" इत्यस्माद् प्रतिप्राप्तम्