"महाभारतम्-01-आदिपर्व-143" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १४:
अर्जुनस्य ब्रह्मशिरोस्त्रलाभः।। 4 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-143-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-143-1x
 
</tr>
<tr><td>
<tr><td><p> ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत।<BR>त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्।। <td> 1-143-1a<BR>1-143-1b </p></tr>
 
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत।<BR>त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्।। <td> 1-143-1a<BR>1-143-1b
 
</tr>
<tr><td>
<tr><td><p> मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः।<BR>वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्।। <td> 1-143-2a<BR>1-143-2b </p></tr>
 
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः।<BR>वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्।। <td> 1-143-2a<BR>1-143-2b
 
</tr>
<tr><td>
<tr><td><p> एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः।<BR>तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः।। <td> 1-143-3a<BR>1-143-3b </p></tr>
 
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः।<BR>तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः।। <td> 1-143-3a<BR>1-143-3b
 
</tr>
<tr><td>
<tr><td><p> मुहूर्तादिव तं द्रोणस्तथैव समभाषत।<BR>पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन।। <td> 1-143-4a<BR>1-143-4b </p></tr>
 
मुहूर्तादिव तं द्रोणस्तथैव समभाषत।<BR>पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन।। <td> 1-143-4a<BR>1-143-4b
 
</tr>
<tr><td>
<tr><td><p> पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत।<BR>न तु वृक्षं भवन्तं वा पश्यामीति च भारत।। <td> 1-143-5a<BR>1-143-5b </p></tr>
 
पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत।<BR>न तु वृक्षं भवन्तं वा पश्यामीति च भारत।। <td> 1-143-5a<BR>1-143-5b
 
</tr>
<tr><td>
<tr><td><p> ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः।<BR>प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्।। <td> 1-143-6a<BR>1-143-6b </p></tr>
 
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः।<BR>प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्।। <td> 1-143-6a<BR>1-143-6b
 
</tr>
<tr><td>
<tr><td><p> भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः।<BR>शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्।। <td> 1-143-7a<BR>1-143-7b </p></tr>
 
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः।<BR>शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्।। <td> 1-143-7a<BR>1-143-7b
 
</tr>
<tr><td>
<tr><td><p> अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः।<BR>मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्।। <td> 1-143-8a<BR>1-143-8b </p></tr>
 
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः।<BR>मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्।। <td> 1-143-8a<BR>1-143-8b
 
</tr>
<tr><td>
<tr><td><p> ततस्तस्य गस्थस्य क्षुरेण निशितेन च।<BR>शिर उत्कृत्य तरसा पातयामास पाण्डवः।। <td> 1-143-9a<BR>1-143-9b </p></tr>
 
ततस्तस्य गस्थस्य क्षुरेण निशितेन च।<BR>शिर उत्कृत्य तरसा पातयामास पाण्डवः।। <td> 1-143-9a<BR>1-143-9b
 
</tr>
<tr><td>
<tr><td><p> तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्।<BR>मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्।। <td> 1-143-10a<BR>1-143-10b </p></tr>
 
तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्।<BR>मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्।। <td> 1-143-10a<BR>1-143-10b
 
</tr>
<tr><td>
<tr><td><p> कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः।<BR>जगाम गङ्गामभितो मज्जितुं भरतर्षभ।। <td> 1-143-11a<BR>1-143-11b </p></tr>
 
कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः।<BR>जगाम गङ्गामभितो मज्जितुं भरतर्षभ।। <td> 1-143-11a<BR>1-143-11b
 
</tr>
<tr><td>
<tr><td><p> अवगाढमथो द्रोणं सलिले सलिलेचरः।<BR>ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः।। <td> 1-143-12a<BR>1-143-12b </p></tr>
 
अवगाढमथो द्रोणं सलिले सलिलेचरः।<BR>ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः।। <td> 1-143-12a<BR>1-143-12b
 
</tr>
<tr><td>
<tr><td><p> स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्।<BR>ग्राहं हत्वा तु मोक्ष्यध्वं मामिति त्वरयन्निव।। <td> 1-143-13a<BR>1-143-13b </p></tr>
 
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्।<BR>ग्राहं हत्वा तु मोक्ष्यध्वं मामिति त्वरयन्निव।। <td> 1-143-13a<BR>1-143-13b
 
</tr>
<tr><td>
<tr><td><p> तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः।<BR>अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्।। <td> 1-143-14a<BR>1-143-14b </p></tr>
 
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः।<BR>अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्।। <td> 1-143-14a<BR>1-143-14b
 
</tr>
<tr><td>
<tr><td><p> इतरे त्वथ संमूढास्तत्रपत्र प्रपेदिरे।<BR>तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्।। <td> 1-143-15a<BR>1-143-15b </p></tr>
 
इतरे त्वथ संमूढास्तत्रपत्र प्रपेदिरे।<BR>तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्।। <td> 1-143-15a<BR>1-143-15b
 
</tr>
<tr><td>
<tr><td><p> विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।<BR>स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः।। <td> 1-143-16a<BR>1-143-16b </p></tr>
 
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।<BR>स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः।। <td> 1-143-16a<BR>1-143-16b
 
</tr>
<tr><td>
<tr><td><p> ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः।<BR>`सर्वक्रियाभ्यनुज्ञानात्तथा शिष्यान्समानयत्।। <td> 1-143-17a<BR>1-143-17b </p></tr>
 
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः।<BR>`सर्वक्रियाभ्यनुज्ञानात्तथा शिष्यान्समानयत्।। <td> 1-143-17a<BR>1-143-17b
 
</tr>
<tr><td>
<tr><td><p> दुर्योधनं चित्रसेनं दुःशासनविविंशती।<BR>अर्जुनं च समानीय ह्यश्वत्थामानमेव च।। <td> 1-143-18a<BR>1-143-18b </p></tr>
 
दुर्योधनं चित्रसेनं दुःशासनविविंशती।<BR>अर्जुनं च समानीय ह्यश्वत्थामानमेव च।। <td> 1-143-18a<BR>1-143-18b
 
</tr>
<tr><td>
<tr><td><p> शिशुकं मृण्मयं कृत्वा द्रोणो गङ्गाजले ततः।<BR>शिष्याणां पश्यतां चैव क्षिपति स्म महाभुजः।। <td> 1-143-19a<BR>1-143-19b </p></tr>
 
शिशुकं मृण्मयं कृत्वा द्रोणो गङ्गाजले ततः।<BR>शिष्याणां पश्यतां चैव क्षिपति स्म महाभुजः।। <td> 1-143-19a<BR>1-143-19b
 
</tr>
<tr><td>
<tr><td><p> चक्षुषी वाससा चैव बद्ध्वा प्रादाच्छरासनम्।<BR>शिशुकं विद्ध्यतेमं वै जलस्थं बद्धचक्षुषः।। <td> 1-143-20a<BR>1-143-20b </p></tr>
 
चक्षुषी वाससा चैव बद्ध्वा प्रादाच्छरासनम्।<BR>शिशुकं विद्ध्यतेमं वै जलस्थं बद्धचक्षुषः।। <td> 1-143-20a<BR>1-143-20b
 
</tr>
<tr><td>
<tr><td><p> तत्क्षणेनैव बीभत्सुरावापैर्दशभिर्वशी।<BR>पञ्चकैरनुविव्याध मग्नं शिशुकमम्भसि।। <td> 1-143-21a<BR>1-143-21b </p></tr>
 
तत्क्षणेनैव बीभत्सुरावापैर्दशभिर्वशी।<BR>पञ्चकैरनुविव्याध मग्नं शिशुकमम्भसि।। <td> 1-143-21a<BR>1-143-21b
 
</tr>
<tr><td>
<tr><td><p> ताः स दृष्ट्वा क्रियाः सर्वा द्रोणोऽमन्यत पाण्डवम्।<BR>विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।'<BR>तथाब्रवीन्महात्मानं भारद्वाजो महारथम्।। <td> 1-143-22a<BR>1-143-22b<BR>1-143-22c </p></tr>
 
ताः स दृष्ट्वा क्रियाः सर्वा द्रोणोऽमन्यत पाण्डवम्।<BR>विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।'<BR>तथाब्रवीन्महात्मानं भारद्वाजो महारथम्।। <td> 1-143-22a<BR>1-143-22b<BR>1-143-22c
 
</tr>
<tr><td>
<tr><td><p> गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्।<BR>अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्।। <td> 1-143-23a<BR>1-143-23b </p></tr>
 
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्।<BR>अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्।। <td> 1-143-23a<BR>1-143-23b
 
</tr>
<tr><td>
<tr><td><p> न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन।<BR>जगद्विनिर्दहेदेतदल्पतेजसि पातितम्।। <td> 1-143-24a<BR>1-143-24b </p></tr>
 
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन।<BR>जगद्विनिर्दहेदेतदल्पतेजसि पातितम्।। <td> 1-143-24a<BR>1-143-24b
 
</tr>
<tr><td>
<tr><td><p> असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते।<BR>तद्धारयेथाः प्रयतः शृणु चेदं वचो मम।। <td> 1-143-25a<BR>1-143-25b </p></tr>
 
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते।<BR>तद्धारयेथाः प्रयतः शृणु चेदं वचो मम।। <td> 1-143-25a<BR>1-143-25b
 
</tr>
<tr><td>
<tr><td><p> बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन।<BR>तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे।। <td> 1-143-26a<BR>1-143-26b </p></tr>
 
बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन।<BR>तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे।। <td> 1-143-26a<BR>1-143-26b
 
</tr>
<tr><td>
<tr><td><p> तथेति संप्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः।<BR>जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः।<BR>भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः।। <td> 1-143-27a<BR>1-143-27b<BR>1-143-27c </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः।। 143 ।। <td> </p></tr></table>
तथेति संप्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः।<BR>जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः।<BR>भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः।। <td> 1-143-27a<BR>1-143-27b<BR>1-143-27c
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः।। 143 ।। <td>
 
</tr></table>
= =
1-143-12 अवगाढं जलावगाहिनम्।।
Line ८० ⟶ १९६:
| next = [[महाभारतम्-01-आदिपर्व-144|आदिपर्व-144]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-143" इत्यस्माद् प्रतिप्राप्तम्