"महाभारतम्-01-आदिपर्व-144" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १४:
भीमदुर्योधनयोः गदायुद्धपरीक्षा।। 4 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-144-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-144-1x
 
</tr>
<tr><td>
<tr><td><p> कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत।<BR>दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्।। <td> 1-144-1a<BR>1-144-1b </p></tr>
 
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत।<BR>दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्।। <td> 1-144-1a<BR>1-144-1b
 
</tr>
<tr><td>
<tr><td><p> कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः।<BR>गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च।। <td> 1-144-2a<BR>1-144-2b </p></tr>
 
कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः।<BR>गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च।। <td> 1-144-2a<BR>1-144-2b
 
</tr>
<tr><td>
<tr><td><p> राजन्संप्राप्तविद्यास्ते कुमाराः कुरुसत्तम।<BR>ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव।। <td> 1-144-3a<BR>1-144-3b </p></tr>
 
<tr><td><p> ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना। <td> 1-144-4a </p></tr>
राजन्संप्राप्तविद्यास्ते कुमाराः कुरुसत्तम।<BR>ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव।। <td> 1-144-3a<BR>1-144-3b
<tr><td><p> <B>धृतराष्ट्र उवाच।</B> <td> 1-144-4x </p></tr>
 
<tr><td><p> भारद्वाज महत्कर्म कृतं ते द्विजसत्तम।। <td> 1-144-4b </p></tr>
</tr>
<tr><td>
 
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना। <td> 1-144-4a
 
</tr>
<tr><td>
 
'''धृतराष्ट्र उवाच।''' <td> 1-144-4x
 
</tr>
<tr><td>
 
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम।। <td> 1-144-4b
 
</tr>
<tr><td>
<tr><td><p> यदानुमन्यसे कालं यस्मिन्देशे यथायथा।<BR>तथातथा विधानाय स्वयमाज्ञापयस्व माम्।। <td> 1-144-5a<BR>1-144-5b </p></tr>
 
यदानुमन्यसे कालं यस्मिन्देशे यथायथा।<BR>तथातथा विधानाय स्वयमाज्ञापयस्व माम्।। <td> 1-144-5a<BR>1-144-5b
 
</tr>
<tr><td>
<tr><td><p> स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम्।<BR>अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्।। <td> 1-144-6a<BR>1-144-6b </p></tr>
 
स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम्।<BR>अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्।। <td> 1-144-6a<BR>1-144-6b
 
</tr>
<tr><td>
<tr><td><p> क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा।<BR>न हीदृशं प्रियं मन्ये भविता धर्मवत्सल।। <td> 1-144-7a<BR>1-144-7b </p></tr>
 
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा।<BR>न हीदृशं प्रियं मन्ये भविता धर्मवत्सल।। <td> 1-144-7a<BR>1-144-7b
 
</tr>
<tr><td>
<tr><td><p> ततो राजानमामन्त्र्य विदुरानुमतोपि हि।<BR>भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्।। <td> 1-144-8a<BR>1-144-8b </p></tr>
 
ततो राजानमामन्त्र्य विदुरानुमतोपि हि।<BR>भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्।। <td> 1-144-8a<BR>1-144-8b
 
</tr>
<tr><td>
<tr><td><p> समामवृक्षां निर्गुलमामुदक्प्रवणसंस्थिताम्।<BR>तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते।। <td> 1-144-9a<BR>1-144-9b </p></tr>
 
समामवृक्षां निर्गुलमामुदक्प्रवणसंस्थिताम्।<BR>तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते।। <td> 1-144-9a<BR>1-144-9b
 
</tr>
<tr><td>
<tr><td><p> अवघुष्टं पुरं चापि तदर्थं भरतर्षभ।<BR>रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि।। <td> 1-144-10a<BR>1-144-10b </p></tr>
 
अवघुष्टं पुरं चापि तदर्थं भरतर्षभ।<BR>रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि।। <td> 1-144-10a<BR>1-144-10b
 
</tr>
<tr><td>
<tr><td><p> प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः।<BR>रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ।। <td> 1-144-11a<BR>1-144-11b </p></tr>
 
प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः।<BR>रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ।। <td> 1-144-11a<BR>1-144-11b
 
</tr>
<tr><td>
<tr><td><p> मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः।<BR>विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः।। <td> 1-144-12a<BR>1-144-12b </p></tr>
 
मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः।<BR>विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः।। <td> 1-144-12a<BR>1-144-12b
 
</tr>
<tr><td>
<tr><td><p> तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा।<BR>`सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा।'<BR>भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्।। <td> 1-144-13a<BR>1-144-13b<BR>1-144-13c </p></tr>
 
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा।<BR>`सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा।'<BR>भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्।। <td> 1-144-13a<BR>1-144-13b<BR>1-144-13c
 
</tr>
<tr><td>
<tr><td><p> `बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च।<BR>कुरूनन्यांश्च सचिवानादाय नगराद्बहिः।। <td> 1-144-14a<BR>1-144-14b </p></tr>
 
<tr><td><p> रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः।।' <td> 1-144-15a </p></tr>
`बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च।<BR>कुरूनन्यांश्च सचिवानादाय नगराद्बहिः।। <td> 1-144-14a<BR>1-144-14b
 
</tr>
<tr><td>
 
रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः।।' <td> 1-144-15a
 
</tr>
<tr><td>
<tr><td><p> मुक्ताजालपरिक्षिप्तं वैदूर्यममिशोभितम्।<BR>शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्।। <td> 1-144-16a<BR>1-144-16b </p></tr>
 
मुक्ताजालपरिक्षिप्तं वैदूर्यममिशोभितम्।<BR>शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्।। <td> 1-144-16a<BR>1-144-16b
 
</tr>
<tr><td>
<tr><td><p> गान्धारी च महाभागा कुन्ती च जयतां वर।<BR>स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः।। <td> 1-144-17a<BR>1-144-17b </p></tr>
 
गान्धारी च महाभागा कुन्ती च जयतां वर।<BR>स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः।। <td> 1-144-17a<BR>1-144-17b
 
</tr>
<tr><td>
<tr><td><p> हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा।<BR>ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्।। <td> 1-144-18a<BR>1-144-18b </p></tr>
 
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा।<BR>ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्।। <td> 1-144-18a<BR>1-144-18b
 
</tr>
<tr><td>
<tr><td><p> दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम्।<BR>क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह।। <td> 1-144-19a<BR>1-144-19b </p></tr>
 
दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम्।<BR>क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह।। <td> 1-144-19a<BR>1-144-19b
 
</tr>
<tr><td>
<tr><td><p> प्रवादितैश्च वादित्रैर्जनकौतूहलेन च।<BR>महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा।। <td> 1-144-20a<BR>1-144-20b </p></tr>
 
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च।<BR>महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा।। <td> 1-144-20a<BR>1-144-20b
 
</tr>
<tr><td>
<tr><td><p> ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्।<BR>शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः।। <td> 1-144-21a<BR>1-144-21b </p></tr>
 
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्।<BR>शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः।। <td> 1-144-21a<BR>1-144-21b
 
</tr>
<tr><td>
<tr><td><p> रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह।<BR>नभो जलधरैर्हीनं साङ्गारक इवांशुमान्।। <td> 1-144-22a<BR>1-144-22b </p></tr>
 
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह।<BR>नभो जलधरैर्हीनं साङ्गारक इवांशुमान्।। <td> 1-144-22a<BR>1-144-22b
 
</tr>
<tr><td>
<tr><td><p> व्यासस्यानुमते चक्रे बलिं बलवतां वरः।<BR>ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम्।। <td> 1-144-23a<BR>1-144-23b </p></tr>
 
व्यासस्यानुमते चक्रे बलिं बलवतां वरः।<BR>ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम्।। <td> 1-144-23a<BR>1-144-23b
 
</tr>
<tr><td>
<tr><td><p> `सुवर्णमणिरत्नानि वस्त्राणि विविधानि च।<BR>प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च।।' <td> 1-144-24a<BR>1-144-24b </p></tr>
 
`सुवर्णमणिरत्नानि वस्त्राणि विविधानि च।<BR>प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च।।' <td> 1-144-24a<BR>1-144-24b
 
</tr>
<tr><td>
<tr><td><p> सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम्।<BR>विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः।। <td> 1-144-25a<BR>1-144-25b </p></tr>
 
सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम्।<BR>विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः।। <td> 1-144-25a<BR>1-144-25b
 
</tr>
<tr><td>
<tr><td><p> ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः।<BR>बद्धथूणाः सधनुषो विविशुर्भरतर्षभाः।। <td> 1-144-26a<BR>1-144-26b </p></tr>
 
ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः।<BR>बद्धथूणाः सधनुषो विविशुर्भरतर्षभाः।। <td> 1-144-26a<BR>1-144-26b
 
</tr>
<tr><td>
<tr><td><p> `रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः।<BR>चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च।। <td> 1-144-27a<BR>1-144-27b </p></tr>
 
`रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः।<BR>चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च।। <td> 1-144-27a<BR>1-144-27b
 
</tr>
<tr><td>
<tr><td><p> आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः।<BR>अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान्।। <td> 1-144-28a<BR>1-144-28b </p></tr>
 
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः।<BR>अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान्।। <td> 1-144-28a<BR>1-144-28b
 
</tr>
<tr><td>
<tr><td><p> रक्तचन्दनसंमिश्रैः स्वयमर्चन्ति कौरवाः।<BR>रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः।। <td> 1-144-29a<BR>1-144-29b </p></tr>
 
रक्तचन्दनसंमिश्रैः स्वयमर्चन्ति कौरवाः।<BR>रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः।। <td> 1-144-29a<BR>1-144-29b
 
</tr>
<tr><td>
<tr><td><p> सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः।<BR>द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः।। <td> 1-144-30a<BR>1-144-30b </p></tr>
 
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः।<BR>द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः।। <td> 1-144-30a<BR>1-144-30b
 
</tr>
<tr><td>
<tr><td><p> धनूंषि पूर्व संगृह्य तप्तकाञ्चनभूषिताः।<BR>सज्यानि विविधाकाराः शरैः सन्धाय कौरवा।। <td> 1-144-31a<BR>1-144-31b </p></tr>
 
<tr><td><p> ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन्।।' <td> 1-144-32a </p></tr>
धनूंषि पूर्व संगृह्य तप्तकाञ्चनभूषिताः।<BR>सज्यानि विविधाकाराः शरैः सन्धाय कौरवा।। <td> 1-144-31a<BR>1-144-31b
 
</tr>
<tr><td>
 
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन्।।' <td> 1-144-32a
 
</tr>
<tr><td>
<tr><td><p> अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः।<BR>चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्।। <td> 1-144-33a<BR>1-144-33b </p></tr>
 
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः।<BR>चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्।। <td> 1-144-33a<BR>1-144-33b
 
</tr>
<tr><td>
<tr><td><p> `केषांचित्तत्र माल्येषु शरा निपतिता नृप।<BR>केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः।। <td> 1-144-34a<BR>1-144-34b </p></tr>
 
`केषांचित्तत्र माल्येषु शरा निपतिता नृप।<BR>केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः।। <td> 1-144-34a<BR>1-144-34b
 
</tr>
<tr><td>
<tr><td><p> केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः।<BR>बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च।।' <td> 1-144-35a<BR>1-144-35b </p></tr>
 
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः।<BR>बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च।।' <td> 1-144-35a<BR>1-144-35b
 
</tr>
<tr><td>
<tr><td><p> केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।<BR>मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः।। <td> 1-144-36a<BR>1-144-36b </p></tr>
 
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।<BR>मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः।। <td> 1-144-36a<BR>1-144-36b
 
</tr>
<tr><td>
<tr><td><p> ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः।<BR>विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्।। <td> 1-144-37a<BR>1-144-37b </p></tr>
 
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः।<BR>विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्।। <td> 1-144-37a<BR>1-144-37b
 
</tr>
<tr><td>
<tr><td><p> तत्कुमारबलं तत्र गृहीतशरकार्मुकम्।<BR>गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्।। <td> 1-144-38a<BR>1-144-38b </p></tr>
 
तत्कुमारबलं तत्र गृहीतशरकार्मुकम्।<BR>गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्।। <td> 1-144-38a<BR>1-144-38b
 
</tr>
<tr><td>
<tr><td><p> सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः।<BR>विस्मयोत्फुल्लनयनाः साधुसाध्विति भारत।। <td> 1-144-39a<BR>1-144-39b </p></tr>
 
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः।<BR>विस्मयोत्फुल्लनयनाः साधुसाध्विति भारत।। <td> 1-144-39a<BR>1-144-39b
 
</tr>
<tr><td>
<tr><td><p> कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्।<BR>गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः।। <td> 1-144-40a<BR>1-144-40b </p></tr>
 
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्।<BR>गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः।। <td> 1-144-40a<BR>1-144-40b
 
</tr>
<tr><td>
<tr><td><p> गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः।<BR>त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु।। <td> 1-144-41a<BR>1-144-41b </p></tr>
 
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः।<BR>त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु।। <td> 1-144-41a<BR>1-144-41b
 
</tr>
<tr><td>
<tr><td><p> लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्।<BR>ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः।। <td> 1-144-42a<BR>1-144-42b </p></tr>
 
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्।<BR>ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः।। <td> 1-144-42a<BR>1-144-42b
 
</tr>
<tr><td>
<tr><td><p> अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ।<BR>अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ।। <td> 1-144-43a<BR>1-144-43b </p></tr>
 
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ।<BR>अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ।। <td> 1-144-43a<BR>1-144-43b
 
</tr>
<tr><td>
<tr><td><p> बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ।<BR>बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ।। <td> 1-144-44a<BR>1-144-44b </p></tr>
 
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ।<BR>बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ।। <td> 1-144-44a<BR>1-144-44b
 
</tr>
<tr><td>
<tr><td><p> तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ।<BR>चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ।। <td> 1-144-45a<BR>1-144-45b </p></tr>
 
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ।<BR>चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ।। <td> 1-144-45a<BR>1-144-45b
 
</tr>
<tr><td>
<tr><td><p> विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः।<BR>न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्।। <td> 1-144-46a<BR>1-144-46b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः।। 144 ।। <td> </p></tr></table>
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः।<BR>न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्।। <td> 1-144-46a<BR>1-144-46b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः।। 144 ।। <td>
 
</tr></table>
= =
1-144-19 दर्शनेप्सुः जन इति शेषः।।
Line १२१ ⟶ ३२१:
| next = [[महाभारतम्-01-आदिपर्व-145|आदिपर्व-145]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-144" इत्यस्माद् प्रतिप्राप्तम्