"ऋग्वेदः सूक्तं १.१३३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
उभे पुनामि रोदसी रतेन दरुहो दहामि सं महीरनिन्द्राः |
अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तर्ळ्हा अशेरन ||
अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम |
छिन्धि वटूरिणा पदा महावटूरिणा पदा ||
अवासां मघवञ जहि शर्धो यातुमतीनाम |
वैलस्थानके अर्मके महावैलस्थे अर्मके ||
यासां तिस्रः पञ्चाशतो.अभिव्लङगैरपावपः |
तत सुते मनायति तकत सु ते मनायति ||
पिशङगभ्र्ष्टिमम्भ्र्णं पिशाचिमिन्द्र सं मर्ण |
सर्वंरक्षो नि बर्हय ||
अवर्मह इन्द्र दाद्र्हि शरुधी नः शुशोच हि दयौः कषान भीषानद्रिवो घर्णान न भीषानद्रिवः | शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे |
अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ||
वनोति हि सुन्वन कषयं परीणसः सुन्वानो हि षमा यजत्यव दविषो देवानामव दविषः | सुन्वान इत सिषासति सहस्रा वाज्यव्र्तः |
सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३३" इत्यस्माद् प्रतिप्राप्तम्