"महाभारतम्-01-आदिपर्व-159" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः ११:
खनकेन सुरङ्गकरणम्।। 1 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-159-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-159-1x
 
</tr>
<tr><td>
<tr><td><p> विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित्।<BR>विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत्।। <td> 1-159-1a<BR>1-159-1b </p></tr>
 
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित्।<BR>विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत्।। <td> 1-159-1a<BR>1-159-1b
 
</tr>
<tr><td>
<tr><td><p> प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम्।<BR>पाण्डवानां प्रियं कार्यमिति किं करवाणि वः।। <td> 1-159-2a<BR>1-159-2b </p></tr>
 
प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम्।<BR>पाण्डवानां प्रियं कार्यमिति किं करवाणि वः।। <td> 1-159-2a<BR>1-159-2b
 
</tr>
<tr><td>
<tr><td><p> प्रच्छन्नं विदुरेणोक्तं प्रियं यन्म्लेच्छभाषया।<BR>त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम्।। <td> 1-159-3a<BR>1-159-3b </p></tr>
 
प्रच्छन्नं विदुरेणोक्तं प्रियं यन्म्लेच्छभाषया।<BR>त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम्।। <td> 1-159-3a<BR>1-159-3b
 
</tr>
<tr><td>
<tr><td><p> कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः।<BR>भवनस्य तव द्वारि प्रदास्यति हुताशनम्।। <td> 1-159-4a<BR>1-159-4b </p></tr>
 
कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः।<BR>भवनस्य तव द्वारि प्रदास्यति हुताशनम्।। <td> 1-159-4a<BR>1-159-4b
 
</tr>
<tr><td>
<tr><td><p> मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः।<BR>इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः।। <td> 1-159-5a<BR>1-159-5b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-159-6x </p></tr>
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः।<BR>इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः।। <td> 1-159-5a<BR>1-159-5b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-159-6x
 
</tr>
<tr><td>
<tr><td><p> उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः।<BR>अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै।। <td> 1-159-6a<BR>1-159-6b </p></tr>
 
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः।<BR>अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै।। <td> 1-159-6a<BR>1-159-6b
 
</tr>
<tr><td>
<tr><td><p> शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम्।<BR>न विद्यते कवेः किंचिदविज्ञातं प्रयोजनम्।। <td> 1-159-7a<BR>1-159-7b </p></tr>
 
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम्।<BR>न विद्यते कवेः किंचिदविज्ञातं प्रयोजनम्।। <td> 1-159-7a<BR>1-159-7b
 
</tr>
<tr><td>
<tr><td><p> यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि।<BR>भवतश्च यथा तस्य पालयास्मान्यथा कविः।। <td> 1-159-8a<BR>1-159-8b </p></tr>
 
यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि।<BR>भवतश्च यथा तस्य पालयास्मान्यथा कविः।। <td> 1-159-8a<BR>1-159-8b
 
</tr>
<tr><td>
<tr><td><p> इदं शरणमाग्नेयं मदर्थमिति मे मतिः।<BR>पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्।। <td> 1-159-9a<BR>1-159-9b </p></tr>
 
इदं शरणमाग्नेयं मदर्थमिति मे मतिः।<BR>पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्।। <td> 1-159-9a<BR>1-159-9b
 
</tr>
<tr><td>
<tr><td><p> स पापः कोशवांश्चैव ससहायश्च दुर्मतिः।<BR>अस्मानपि च पापात्मा नित्यकालं प्रबाधते।। <td> 1-159-10a<BR>1-159-10b </p></tr>
 
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः।<BR>अस्मानपि च पापात्मा नित्यकालं प्रबाधते।। <td> 1-159-10a<BR>1-159-10b
 
</tr>
<tr><td>
<tr><td><p> स भवान्भोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात्।<BR>अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः।। <td> 1-159-11a<BR>1-159-11b </p></tr>
 
स भवान्भोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात्।<BR>अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः।। <td> 1-159-11a<BR>1-159-11b
 
</tr>
<tr><td>
<tr><td><p> समृद्धमायुधागारमिदं तस्य दुरात्मनः।<BR>वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत्।। <td> 1-159-12a<BR>1-159-12b </p></tr>
 
समृद्धमायुधागारमिदं तस्य दुरात्मनः।<BR>वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत्।। <td> 1-159-12a<BR>1-159-12b
 
</tr>
<tr><td>
<tr><td><p> इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम्।<BR>प्रागेव विदुरो वेद तेनास्मानन्वबोधयत्।। <td> 1-159-13a<BR>1-159-13b </p></tr>
 
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम्।<BR>प्रागेव विदुरो वेद तेनास्मानन्वबोधयत्।। <td> 1-159-13a<BR>1-159-13b
 
</tr>
<tr><td>
<tr><td><p> सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा।<BR>पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय।। <td> 1-159-14a<BR>1-159-14b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-159-15x </p></tr>
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा।<BR>पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय।। <td> 1-159-14a<BR>1-159-14b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-159-15x
 
</tr>
<tr><td>
<tr><td><p> स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः।<BR>परिखामुत्किरन्नाम चकार च महाबिलम्।। <td> 1-159-15a<BR>1-159-15b </p></tr>
 
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः।<BR>परिखामुत्किरन्नाम चकार च महाबिलम्।। <td> 1-159-15a<BR>1-159-15b
 
</tr>
<tr><td>
<tr><td><p> चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलम्।<BR>कपाटयुक्तमज्ञातं समं भूम्याश्च भारत।। <td> 1-159-16a<BR>1-159-16b </p></tr>
 
चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलम्।<BR>कपाटयुक्तमज्ञातं समं भूम्याश्च भारत।। <td> 1-159-16a<BR>1-159-16b
 
</tr>
<tr><td>
<tr><td><p> पुरोचनभयादेव व्यदधात्संवृतं मुखम्।<BR>स तस्य तु गृहद्वारि वसत्यशुभधीः सदा।<BR>तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप।। <td> 1-159-17a<BR>1-159-17b<BR>1-159-17c </p></tr>
 
पुरोचनभयादेव व्यदधात्संवृतं मुखम्।<BR>स तस्य तु गृहद्वारि वसत्यशुभधीः सदा।<BR>तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप।। <td> 1-159-17a<BR>1-159-17b<BR>1-159-17c
 
</tr>
<tr><td>
<tr><td><p> दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम्।<BR>विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्।। <td> 1-159-18a<BR>1-159-18b </p></tr>
 
<tr><td><p> अतुष्टास्तुष्टवद्राजन्नूषुः परमविस्मिताः।। <td> 1-159-19a </p></tr>
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम्।<BR>विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्।। <td> 1-159-18a<BR>1-159-18b
 
</tr>
<tr><td>
 
अतुष्टास्तुष्टवद्राजन्नूषुः परमविस्मिताः।। <td> 1-159-19a
 
</tr>
<tr><td>
<tr><td><p> न चैनानन्वबुध्यन्त नरा नगरवासिनः।<BR>अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात्।। <td> 1-159-20a<BR>1-159-20b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <BR>जतुगृहपर्वणि ऊनषष्ट्यधिकशततमोऽध्यायः।। 159 ।। <td> </p></tr></table>
न चैनानन्वबुध्यन्त नरा नगरवासिनः।<BR>अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात्।। <td> 1-159-20a<BR>1-159-20b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <BR>जतुगृहपर्वणि ऊनषष्ट्यधिकशततमोऽध्यायः।। 159 ।। <td>
 
</tr></table>
= =
1-159-4 आर्द्रायां च पुरोचनः। भवनस्य निशि द्वारि इति ङ. पाठः।।
Line ६९ ⟶ १६५:
| next = [[महाभारतम्-01-आदिपर्व-160|आदिपर्व-160]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-159" इत्यस्माद् प्रतिप्राप्तम्