"ऋग्वेदः सूक्तं १.१३४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
आ तवा जुवो रारहाणा अभि परयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये | ऊर्ध्वा ते अनु सून्र्ता मनस्तिष्ठतु जानती |
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥
मन्दन्तु तवा मन्दिनो वायविन्दवो.अस्मत कराणासः सुक्र्ता अभिद्यवो गोभिः कराणा अभिद्यवः | यद ध कराणा] इरध्यै दक्षं सचन्त ऊतयः |
सध्रीचीना नियुतो दावने धिय उप बरुवत ईं धियः ॥
वायुर्युङकते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे | पर बोधया पुरन्धिंजार आ ससतीमिव |
पर चक्षय रोदसी वासयोषसः शरवसे वासयोषसः ॥
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु | तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते |
अजनयो मरुतो वक्षणाभ्योदिव आ वक्षणाभ्यः ॥
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्तभुर्वण्यपामिषन्त भुर्वणि | तवां तसारी दसमानो भगमीट्टे तक्ववीये |
तवां विश्वस्माद भुवनात पासि धर्मणासुर्यात पासि धर्मण ॥
तवं नो वायवेषामपूर्व्यः सोमानां परथमः पीतिमर्हसि सुतानां पीतिमर्हसि | उतो विहुत्मतीनां विशां ववर्जुषीणाम |
विश्वा इत ते धेनवो दुह्र आशिरं घर्तं दुह्रत आशिरम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३४" इत्यस्माद् प्रतिप्राप्तम्