"ऋग्वेदः सूक्तं १.१३४" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
आ तवा जुवो रारहाणा अभि परयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये । ऊर्ध्वा ते अनु सून्र्ता मनस्तिष्ठतु जानती ।
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥
Line ११ ⟶ १५:
तवं नो वायवेषामपूर्व्यः सोमानां परथमः पीतिमर्हसि सुतानां पीतिमर्हसि । उतो विहुत्मतीनां विशां ववर्जुषीणाम ।
विश्वा इत ते धेनवो दुह्र आशिरं घर्तं दुह्रत आशिरम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३४" इत्यस्माद् प्रतिप्राप्तम्